________________
तालसम
सालसम-तालसम-न० । यत्परस्पराऽऽहत हस्ततालस्वरानुवृ तिर्भवति तत्तावसमम् । स्वरभेदे, स्था० ७ ० तालहल- - देशी शाल्या. दे० ना० ५ वर्ग ७ गाथा । ताला - तढ़ा-अव्य० । "डर्मा हे मात्रा इआ काले " ॥ ८ । ३ । ६५ ॥ इति तात्कालेऽभिधेये डे: स्थाने आहे आता इति मिती, इभा इति च श्रादेशा वा जवन्ति । तस्मिन् काले, प्रा०३ पाद | लाजेषु दे० ना० ५ वर्ग १० गाथा । ताझायर-तालाचर- - त्रि० । तालैर्वाद्यविशेषैश्वरन्तीति तालाचशः। (दोघेत्वं प्राकृतत्वात् नि० ० १५० ताला प्रेाकारिणे, औ० । प्रश्न० | जं० । विपा० । ज्ञा० । प्रज्ञा० । नटनर्तकाऽऽदिषु वृ० ३ ० । तामापरकम्प वामाचरकर्म-२० प्रेककर्मविशेषेा० १ श्रु० १३ श्र० ।
।
वालि भए भ्रमिम् िसमेण्टमा मौ” ॥ ८ । ४ । ३० ॥ इति भ्रमतेपर्यन्तस्य 'तालिएट' इत्या देशः । भ्रमतां प्रेरणे, प्रा० ४ पाद ।
तालवृन्त पुं० । व्यजने श्रचा० १ ० १ अ० ७ उ० । सालित तायमान- चिपेाऽऽदिनिः पीयमाने का० १ श्रु० १६ श्र० ।
वासित तापमान त्रि० चपेटाऽऽदिभिः पीयमाने आা• न्यू० १ उ० ।
ताक्षिय तालिक • वाले करतलेन निर्वृतः उक । चपेटे वाच० ।
#
तामित त्रि० आहते, प्रश्न० ३ श्राश्र० द्वार |
-
( २२३० ) अभिधान राजेन्द्र
तानी - ताली - स्त्री० । वाद्यभेदे, श्र० चू० १ अ० । तालेन तनिर्यासेन निर्वृत्ता-अण् । (तामी ) तालजातसुरायाम्, तल - एयन्तात् श्रच् । गौरा० ङीष् । वृकभेदे, तालमूल्याम्, आढक्याम्, वासीशपत्रास वृके, तालको दनयन्त्रे कु चिकायां च । ताम्रबल्ल्याम्, त्र्यकरपादके छन्दोभेदे च
वाच० ।
1
साबुसान सरस्यनेन व रस्य सः जि हेन्द्रियाधिष्ठाने स्थानभेदे, वाच० । प्रज्ञा० | ज्ञाo | तालुग्घामणी - तालोद्घाटनी - स्त्री० । तालोदूघाटनका रिकायां विद्यायाम, सूत्र० २ श्रु० २ अ० । साधुजिम्म ताबुजिह पुंसा पत्र जिला यस्य । कुम्भीरे, तस्य जिह्वाशून्यत्वेऽपि तालुनैव रसाऽऽस्वादनात् । बर्ग २१ गाथा । तात्र - तावत् - अव्य० । तत्परिमाणमस्य । त्रिo | " अन्त्य व्यञ्जनस्य” ||३|१| ११ ॥ इत्यन्त्यव्यञ्जनस्य तकारस्य लोपः । प्रा० १ पाद । प्रस्तुतार्थप्रदर्शके, आ० म०१ भ० २ खण्ड | अचू० सू० साकल्ये, अवधी, माने अचार सायास पापभूषणे उद्देश्य व "भ
वाच० । प्रश्न० ।
1
-
वालुर देशी फैने
-
Jain Education International
तावक्रखेत
कथकैशिकानाम " इति रघुः सत्परिमाणयति, त्रि० खिया ङीप् । तावती । वाच० ।
66
ताप पुं० | तप घञ् । संतापे, वान्र० । दुःखे, श्राव० ४ श्र० । सूर्याणामेव तापः, चन्द्रस्य तु प्रजासः । चत्तारि सूरिया तविसु वातयंति वा, तविस्संति वा । चसारि चंदा पभासिसु वा, पभासिति वा, पभासिस्संति वा" इत्यवभासस्य पार्थक्ये • नोक्तः । स्था० ४ ० २० ।
तावय- तावत्क-1 5-त्रि तत्परिमाणवति, २०१८०४ ४० ॥ श्र०म० तावचण - तावचण - पुं० तावति काले, ज० १५ श० । तायक्वेत-तापक्ष १० | तपनं तापः सूर्यकिरणस्पर्शजनितः प्रकाशात्मकः परितापः, तदुपलकितं क्षेत्रं ताप क्षेत्रम् । धमोंपलकित केत्रे, प्रा० म० १ २०२ खरम मएम० ।
-
सम्प्रति तापक्त्रसंस्थितिमभिधातुकामः प्रथमतस्तद्विषयं प्रश्नसूत्रमाद
सा कहते क्लेशसंनिती आहिता निवदेना है। तरब खलु इमाओ सोलस पवित्तीय पत्ताओ । तत्थ एंगे एवमाता गेहसंठिया सायक्लेत्तमंत्रित पहाता, एगे एवमासु । १ । एवं० जाव बालग्गपोत्तियासंठिया तापसंती पणा 1 एगे पुण एवमामुजस्संठिते जंबुद्दीवे दीवे तस्संठिते तावक्खेत्तसंविती पसत्ता, एगे एमाए। एमा-तानस्सं ठिए भारदे वासे तस्संविता तावखेत्त संविती पएलता, एगे एमा १० एवं संक्रिया | ११ निजाणसंजिता । १२ । एगो सिइति । १३ तो सिहविता | १४ | सेगसंविता, एगे एवमाहंसु | १५ | एगे पु एवमाहंसु-ता से गपिडसंगिता तावक्रखेत्तसंवितीपत्ता, एगे एवमाहं | १६ | वयं पुण एवं वदामो-ता उदीमुहकलंबआपुण्कसंडितासात जिती पता तो संकुमा वाहि
त्या तो यहाा पिझा तो अंकमा बाहि सत्थिमुहसंठिता । उभतो पासेणं तीसे दुवे वाहाओ अवता प्रभवंति पणती पणवालीसंजोयणसहस्माई आयामेणं दुबे व सीसे बाहाओ अणवताओ जति तं जहा सतरावा सव्यबाहिरिया चैव वाहा त्य को हेतू ति वदेज्जा ! । ता अयं णं जंबुद्दीचे दीवे० जाव परिक्खेजया सूरिए समंतमंजनसंकमिताचारं चरति तथा कफसंठित तावकखेतसंविती आहिता ति वदेज्जा । तो संकुमा बाहिं वित्थमा, तो वहा माहिं पिधुला तो अंकमुता बाहि सत्यमुनिया तो पासे सांसे सब जावसव्यबाहिरिया बाहर सीसे सम्वन्तरिया बाहा मेंदरपण्ययेते णं व जोयएसस्साई बचारि व उलसी जोयसता एव य दसजागे जोयणस्स परिक्रखेत्रेणं आ
For Private & Personal Use Only
-
www.jainelibrary.org