________________
(२२२४) तराचंद अनिधानराजेन्दः ।
तालसंवम बदुनयपमाण गमनं-गसंग गुरुविचारभारसहं ।
भावे नावविषयस्तालो ये जीवास्तस्य तालस्य परिग्रहे निसुणतो पुवावर-अविरुकं सारसिद्धतं ॥ ७॥
मूत्रकन्दादिगतास्ते सर्वेऽपि समुदिताः सन्तोनावताल इति रज्जधर प्रभावामो, रज्जमणाई विमुत्तुमचयंतो ।
समाख्यातानोपागमत इति भावः। द्वितीयोऽप्यनाऽऽदेशोऽस्ति अपजले मीणो श्व, दुहेण गेहम्मि निवसंतो ॥ ७२॥ यस्तस्य तानस्य विज्ञायकस्त्वनियुक्तः पुरुषः सोऽपि भावताल बाहिरवित्तीइ चिय, चितंतो रज्जरध्वाचारं ।
उच्यते, आगमत इत्यर्थः । अत्र च नोपागमतो भावतालेनाकालेण मरिउ जानो, श्रच्चयकप्पे पवरदेवो ॥ ७३ ॥ धिकारः, तस्य संबन्धि यत्फलं तदिह तालशब्देन प्रत्येतव्यम् । तसो चविय विदेहे, निवपुत्तो होनु गहियसामन्नं ।
बृ० १० स० श्रा० म०। प्रशा० । स्था० । भ० । मौ० । सवत्थ वि होऊण, अरत्तदको सिवं गमिह। ॥ ७४ ॥ प्रश्नः । झा० । वलयाऽऽख्यवनस्पतिभेद प्रशा० १ पद । इति ज्ञात्वा ताराऽधिपतिरुचिरोचिष्णुयशसो,
भाचा० । कसिकापरपर्याये वाद्यविशेषे, औ० । आचा० । मुदा ताराचन्द्रक्षितिपतिलकस्याऽस्य चरितम् ।
आ० म० । जंग। ज्ञा० । स्था० । हस्तताले, दश २ अ०। अरक्तद्विष्टास्तत्स्वजनधनदेहप्रतिषु,
स्था० । कंसिकाऽऽदिशन्दविशेषे,स्था.७ ठा०। वादिनसमुदाम्फुटं धत्त स्वान्तं शिवसुखकरे शुरुचरणे ॥ ७५ ॥ध० २० ये, निचू०१२ उ० । आजीवकोपासकभेदे,भ.श०५०। ७२ गाथा।
तालनम-तानपुट-न० । तालमात्रब्यापत्तिकरे उपविषे, उत्त० तारापह-तारापथ-पुं० । नभास, अनु० ।
१६ अ.।दश। प्रा० म०। तारिम-तारिम-त्रि । तरणयोग्ये, सूत्र०१ श्रु० ३ अ० २ ००।
ताजंघ-तालजड-पुं० । तालो वृतविशेषः, स च दीर्घस्कन्धो
भवति, ततस्तासवज्ज यस्य स तथा । झा०१ ध्रु० ०अ०। दश। तारिस-तादृश-त्रि० । “दृशे किप्टक्सकः "॥८।१।१४२॥
स्वनामख्याते राजनि,यो हि ब्राह्मणेषु विक्रान्तः सन् विननाश ।
ध.१अधिक। इति दशेर्धातोर्ऋतो रिरादेशः । प्रा० १ पाद । तथाविधेऽथे, वाच। उत्त । प्रइन०। प्रा० म.पाण्डवचरित्रेयामशसगे.
ताज्झय-तालध्वज-पुं० । ताबनन्दनगरवास्तव्ये स्वनामस्याऽष्टादशश्लोके-"केभ्यस्तादृशाः स्त्रियः। (१०)" इत्यत्र तादृशा
ते राजनि, तस्य तमानलता भार्याऽऽसीत् । दर्श१तष। इति शब्दे आपप्रत्ययः कथमानीत?,टप्रत्ययस्यात्राऽऽगमने ई
शवजयपर्वते, ती०१कल्प । तानो वक्षविशेषो वजा यस्य प्रत्ययम्यवोक्तत्वादिति प्रश्ने,उत्तरम-टक्प्रत्ययान्तात्तारशश
सः। बलदेवे, प्रा० म.१०१खएम। ब्दादीप्रत्ययसनावेऽपि तादृश इति विबन्ताद्भागुर्याचार्यमते- ताल-तामन-न० । चपेटाऽऽदिना निश्वोरने, उपा० ७०। नाऽऽप्प्रत्ययाऽऽममने रूपसिद्धिरिति न कोऽपि दोषः। ६४ प्र0 चपेटाऽऽदिदाने, औ० । कुट्टने, प्रश्न० १ आश्र० द्वार। सेन०१ उल्ला०।
भन्त० । ०। आ०म० । पञ्चा। तारुण-तारुण्य-न० । यौवने, उत्त. ३२ अ०।
तालपलंब-तालप्रलम्ब-पुं० । प्राजीवकोपासकभेदे, भ.८ ताल-ताल-पुं०। तलन तासः । नि० ० १२ उ० । वृक्तविशे- श.५०। थे, आचा. १ श्रु०१ अ०५३०।
तापिसाय-तालपिशाच-पुं० । तालो वृक्तविशेषः, तदाकारो
दीर्घत्वाऽऽदिसाधात्पिशाचो राकसः तालपिशाचः। दीर्घतरे __ अथ तालपदं विवृणोति
पिशाचे, स्था० १० ठा० । न० । श्रा० म० । व्य. । झा०। नाम उवणा दविए, तानो जावे य होइ नायव्यो। ।
प्रा० का पिशाचभेदे, प्रशा० १ पद। जो जविप्रो सो ताझो, दब्बे मृलुत्तरगुणेसु॥ तानपुम--तानपुट-न । 'तालउम' शब्दार्थे, उत्त०१६ अ०। नामतालः, स्थापनानालः, अभ्यतासः, भावतालच भवति | तालफली-देशी-दास्याम, दे ना.५ वर्ग ११ गाथा । झातव्यः । तत्र नामस्थापने क्षुम्ो । व्यतालः पुनरयम्-(जो भ
तानमत्थय--तालमस्तक-न । तालमध्यवर्तिनि गर्ने प्राचा०२ विओ ति ) यः खलु भव्यो जावतालपर्यायः, स च त्रिधापकभधिको, बद्धाऽऽयुप्का, अभिमुखनामगोत्रश्च । तत्रैकभवि
०१.१०० उ० को नाम-यो विवक्षितभवानन्तरं तात्वेनोत्पत्स्यते। बजाऽऽयु
तानमाण-तासमान-खी । तासमानपरिज्ञानाऽऽत्मके कासनेको-येन तालोत्पत्तिमायोग्यमायुःकर्म बद्धम् । अनिमुखनामगो
। दे, कप० ७ क्षण ।
दें, कटप०७ वः पुनः-विपाकोदयाभिमुखतालसंबन्धिनामगोत्रकर्मा ताल-तासमूलय-तालमूलक-ना तालमूनाकार मधः त्वेनोस्पित्सया विवक्तितजीवप्रदेशः । यद्वा-द्रव्यतालो द्विविः च सूक्मे लयने, कल्प० । कण। धः-मूलगुणनिवर्तितः, उत्तरगुणनिवतितश्च । तत्र स्वायुषः तालनिएट-तालवृन्त-न।"वृन्त एटः ॥" परिक्षयादपगतजीवो यः स्कन्धाऽऽदिरूपस्तालः स मूलगुणनि
म्तस्य एटः । प्रा०२ पाद । व्यजने, प्राचा०१भु १५०७ वर्तितः । यस्तु काष्ठचित्रकर्माऽऽदिवाक्षित्रितः स उत्तरगुण
उ०। अणु.दश। द्विपुटाऽऽदिव्यजने,प्रश्न०१भाश्रद्वार। निवर्तितः । एष द्रव्यतालः ।
दश।ज्ञामयूरपिचकृतव्यजने, भाचा. २ श्रु० १०१ सम्प्रति भावतालमाह
म०७०। भावम्मि होति जीवा, जे तस्स परिग्गहे समक्खाया। तानसंवड-तालमपुट-पुं० । पवनेरितशुष्कतानपत्रसंचये, सू. बीओ वि य आदेमो, जो नरस वि जाणो पुरिसो॥ १७.५ म. उ.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org