________________
( २२२३ ) अभिधानराजेन्द्रः ।
तामली
चं पि एवं वृत्ते समाणे ०जाव तुसिपीए संचिडइ । तए णं ते वझिचंचारायहाणिवत्यव्त्रया बहवे असुरकुमारा देवाय देवीओ य तामलिणा बालतवस्सिपा अपाढाइजमाला अपरिया इज्जमाणा जामेव दिसिं पाउन्नूया तामेव दिसि पगिया । तेणं कारणं तेषं समएवं ईसाणे कप्पे शिंदे अपुरोहिए यानि होत्या । तए णं से तामली बालस्सी बहुपमिसाई सहिँ वाससहस्साई परियागं पाणित्ता दो मासियाए संलेहलाए अत्ताणं जूसित्ता सवी जत्तत्रयं अणसणाए बेदित्ता कालमाने कालं किच्चा ईसाने कप्पे ईसाणवर्डिस विमाणे उबवायसभाए देवसय जिंसि देवदूसंतरियं अंगुलस्स असंखेजइनागमेत्तीए प्रोगाहलाए ईसाणे देविंदे विरहियकालमयंसि ईसाणदेविंदत्ताए नवत्र । तए गं से ईसाणे देविंदे देवराया प्रदुशणोववने पंचविहार पज्जतीए पज्जत्तिभावं गच्छ । लं जहा आहारपज्जत्ती ए० जाव नासामएपज्जत्तीए । तए णं बलिचंचारायहाणिवत्यव्त्रया बहवे असुरकुमारा देवाय देवीओ य तामसिं बालतवसि कालगयं जालित्ता इसाणे य कप्पे देविंदत्ताए उवक्ष्णं पासिता आसुरुत्ता कुवित्र्या चंडिक्किया मिसिमिमेमाणा बलिचचाए रायहाणीए मज्ऊं मज्भेणं निग्गच्छति, निग्गच्छंतित्ता ताए उक्किट्ठाए०जाव जेणेव जारहे वासे जेणेव तामलित्ती नयरी जेणेव तामलिस्स बालतव स्सिस्स सरीरए, ते शेव उवागच्छंति, जवागच्छंतित्ता बामे पाए सुंवेणं बं धंति, बंधंतित्ता तिक्खुत्तो मुद्दे हुईति, उहुहंतिसा तामलितीए नयरीए सिंघाडगतियच उक्कचच्चरच उम्मुहमहापहपहे विकिरेमाला महया महया सदें जग्घोसेमाणा जग्घोसेमारणा एवं व्यासी से केणं जो तामाली बाल बस्सी सयंगहियझिंगे पाणामाए पव्वज्जाए पइए, केसां से ईसाले कप्पे ईसा देविंदे देवराया ति कट्टु तामन्झिस्स वासतवस्सिस्स सरीरयं होलेंति, निंदंति, खिसंति, गरहंति, अत्रमसंति, तनिति, तालिंति, परिवर्हेति, पव्त्रहंति, व्याकश्वविकष्किं करेंति, ढीलेचा० जाव आकडत्रिक करेता एगंते एडंति, एमंतित्ता जामेव दिसिं पाचब्या तामेव दिसि पगिया । तए णं ते ईसा कप्पवासी बहवे बेमाणिया देवाय देवीओ य बलिचंचारायहाणिवत्य
एहिं बहिं असुरकुमारेहिं देवेहिय देवीहि य नामलिस्स बालस्सिस्स सरीरयं हीलिज्जमाणं निंदिज्जमाणं खिसिज्जमाएं० जात्र आकविका कीरमाणं पासंति, पासंतित्ता श्रमुरुता० जाव मिसिमिसेमाणा जेणेव ईसाणे देविंदे देवराया तेणेव उवागच्छंति, उवागच्छंतित्ता कर
Jain Education International
For Private
तामली यक्षपरिग्गहियं दसनदं सिरसावत्तं मत्थए अंजलि कट्टु जएवं विजएणं बद्धावत, बच्चार्वेतित्ता एवं वयासी - एवं खलु देवापिया ! बलिचंचारायहाणिवत्थव्त्रया बहवे - सुरकुमारा देवाय देवीओ य देवाधिये कालगए जायेचा ईसाणे य कप्पे इंदत्ताए उबवसे पासेत्ता आसुरुत्ता० जाव एगंते एमंति, एमंतित्ता जामेव दिसि पाउन्या तामेव दि सिं परिगए । तर णं से ईसाले देविंदे देवराया तेसिं ईसा
पवासी बणं बेमाणियाणं देवाण य देवी य अंतिए एयमहं सोचा निसम्म आतुरुते जात्र मिसिमिसे - माणे तत्व सय णिज्जवरगए तिवलियं भितमि णिमाले साइड बन्निचंचारायद्दाणिं हे पक्खि सपमिदिसिं सममिलो, तर णं सा बलिचंचा रायहाथी ईसा येणं देविंदे-हणं देवरछा आहे सपाख सपदिदिसि समनिलोइया समाला ते दिष्वप्यभावेणं इंगालच्या मुम्मुरभूया छारिया तत्तकवेल्लपया सत्ता समजोइन्नूया जाया यावि दोत्या । तए णं ते बलिचंचारायहा शिवत्थव्वया बहवे असुरकुमारा देवा देवीयो य तं बचिंचारायहाणि इंगालनूयं ० जाव समजोइनूयं पासंति, पासंतिचा जीया उत्तत्था तसिया उच्चग्गा संजायनया सवओो समता आधावति, परिधावंति, परिधावतित्ता अमएणस्स कार्य समतुरंगेमा
चिट्ठति । तए णं ते बलिचंचारायहाणिवत्यव्यया बहवे असूरकुमारा देवा य देवीओ य ईसाणं देविंदं देवरायं परिकुवियं जाणित्ताईसाणस्स देविंदस्स देवरएणो तं दिवं देवि दिव्वं देवजुर्ति दिव्वं देवाभावं दिव्वं तेयले - स्सं असदमाथा सव्वे सपक्खि सपमिदिसि विच्चा कर
परिग्गहियं दसनहं सिरसावत्तं मत्थर अंजलि कट्टु जएवं विजए वकावंति वद्धावंतित्ता एवं वयासी - ढो देवापि दिव्वा देविघ्वी० जाव अभिसममा गया, दिट्ठा णं देवापियालं दिव्वा देविष्ठी० जाव ला प
असिम गया खामेमो देवाप्पिया !, खमंतु मं देवाप्पिया !, खमंतुमरिहंतु णं देवाप्पिया !, नाइनुज्जो भुजो एवं करणयाए ति कट्टु एयमहं सम्मं विशएवं उज्जो
जो खामंसित एं से ईसाणे देविंदे देवराया तेहिं बलिचंचांरायहाणिवत्यव्वेहिं बहूहिं असुरकुमारेहिं देहि य देवीहि य एयमहं सम्मं विणणं भुज्जो भुज्जो खामिए समातं दिव्वं देविसिं० जात्र तेयलेस्सं पडिसाहरइ, तप्पभिई च णं गोयमा ! ते बलिचंचारायहाणिवत्थन्त्रया बहवे असुरकुमारा देवा य देवीओ य ईसाणं देविंद देवरायं श्रति० जाव पज्जुवासंति; ईसाणस्स य देविंदस्स देवरष्णो आणाववायवयप निद्देसे चिति ।
Personal Use Only
www.jainelibrary.org