________________
(१२२२) तामली भनिधानराजेन्द्रः ।
तामसी पगिकिय सूराभिमुहे पायावरणतमीए पायावेमाणे विह- पुप्पिया! इंदाहीणा इंदाहिडिया इंदाहीणकज्जा, अयं रइ, बहस्स वि य पं पारणयंसि आयावणभूमीए पच्चोरु- च णं देवाणुप्पिया ! तामली बालतवस्सी ताममितीए इड, पचोरुहत्ता सयमेव दारुमयं पमिग्गहं गहाय तामनि- नयरीए बहिया उत्तरपुरच्छिमे दिसीनाए नियत्तनियमतीए नयरीए उच्चनीयमजिकमाई कुलाई घरसमुयाणस्स भि- डलं आलिहिता संलेहणाभूसणासिए जत्तपाणपमिक्खायारयाए अमा, अमहत्ता सुबोयणं पमिग्गहेइ,पमिग्ग- याइक्खिए पाओवगमणं निवले,तं सेयं खलु देवाणुप्पिया! देइत्ता विसत्तखुत्तो नदएणं पक्खालेइ, पक्खालेइत्ता तओप- श्रम्हं तामलिं बालतवस्सि बलिचंचाए रायहाय लिइच्छा आहारं आहारे। से केणढेणं ते! एवं बुच्चइ-पाणा- प्पकप्पं पकरावेत्तए त्ति कटु एणमएपास्म अंतिए एयमाए पयजा ?। गोयमा ! पाणामाए णं पन्चज्जाए पन्च- मटुं पडिसुणेति, पमिसुणेतित्ता बलिचंचाए रायहाणी इए समाणे जं जत्थ पासइ, तं इंदं वा खंदं वा रुई वा| मऊ मज्केणं निग्गच्छति, जेणेव रुयशंदे उपायपव्वर, सिवं वा वेसमणं वा अजं वा कोकिरियं वा राधं वा तेणेव उवागच्छंति, वेउब्धियसमग्याएणं समोहपांति
जाव सत्यवाई वा काकं वा साणं वा पाणं वा नचं जाव नत्तरवेनधियाई रुवाई विकुवंति त्ति विकुपासइ, उचं पणामं करेइ, नीयं पास, नीयं पणा करेइ, वंतित्ता ताए उकिटाए तुरियाए चक्लाए माए जं जहा पासइ, तस्स तहा पणामं करे, से तेणढेएजाद जयणाए डेयाए सीहाए सिग्याए दिवाए नयाए पवजा । तए पंण से तामली मोरियपुत्ते तेषं उरालेणं वि- देवईए तिरियं असंखेज्जाणं दीवसमुदाणं मकं पुलेणं पयत्तेणं पाहिएणं बालतबोकम्मे सुके जुक्खे मन्झेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे
जाव धमणिसतए जाए यावि होत्था । तए णं तस्स बा- जेणे व ताममित्तीए गरीए जेणैव तामझी मोरियपुत्ते, तेणेव मलिस्स बालतवस्सिस्स अपया कयाई पुनरत्तावरत्त- उवागच्छति, नवागच्वंतित्ता तामलिस्स बासतबस्सिस्स कालसमयंसि अणिच्चजागरियं जागरमाणस्स इमेयारूवे नपिं सपश्खि सपडिदिसि ठिच्चा दिव्यं देविढेि दिव्वं दे. अब्जरियए चिंतिए. जाव समुप्पज्जित्था-एवं खलु अहं वजुति दिव्वं देवाणुनावं दिव्यं बत्तीसशविहं नट्टविहिं उइमेणं उरालेणं विपुलेणं० जाव जदत्तेणं नत्तमेणं महा- बदमंति, उवदंसंतित्ता तामलि बालतवस्सि तिक्खुत्तो पाप्रभागेणं तवोकम्मेणं सुक्के नुक्खे० जाव धमणिसंतए पाहिणपयाहिणं करंति, वंदंति, नमसंति, नमसंतित्ता एवं जाए, तं अत्थि जा मे नहाणे कम्मे बसे वीरिए पुरिस- वयासी-एवं खलु देवाणुपिया! अम्हे बझिचंचारायहाकारपरक्कमे ताव ता मे सेयं कवं. जाव जलते तामात्र- पीवत्थव्यया बहवे असुरकुमारा देवा य देवीओ य देवासीए नगरीए दिवानडे य पासंडत्थे य गिहत्ये य पुव्व- मुप्पिया ! वंदामो, नमसामो० जाव पज्जुवासामो, अम्हासंगतिए व पच्छासंगतिए य परियायसंगतिए य आपु- एवं देवाणुपिया ! बलिचंचा रायहाणी अणिंदा अपुरोकित्ता तामलिनीए नयरीए मऊ मज्जेणं निग्गच्छि- हिया, अम्हे य णं देवापुप्पिया ! इंदाहीणा इंदाहिडिया चा पाओगकुंमियमादीयं उवगरणं दारुमयं च पमिग- इंदाहीणकजा, तं तुब्ने ६ देवाणुप्पिया ! बलिचंचारायइयं एगते एमेचा तामलित्तीए नगरीए उत्तरपुरच्छिमे हाणिं आढह, परियाणह, सुमरह, अळं बंधेह, निहाणं दिसीभाए नियत्तणियमंमझं आलिहित्ता संलेहणाम- पकरेह, विइप्पकप्पं पकरेह । तए तुके कालमासे वासियस्स भत्तपापापमियाक्खियास पामोवगयस्स कालं किच्चा बक्षिचंचारायहाणीए जबज्जिस्सह, तए णं कालं प्रणवखमापस्स विहरित्तए त्ति कट्टु एवं संपेहेइ, तुम्मे अम्हं इंदा जविस्सह, तए पं तुब्ने अम्हेहिं ससंपेहेइत्ता कवं. जाव जनते० जाव पापुबड, प्रा- किं दिव्वाई भोगभोगाई लुंजमाणा विहरिस्सह । तए पुच्छता तामली एगते एमेइ० जाव भत्तपाणप- णं से तामली बालतवस्सी तेहिं वन्निचंचारायहाणिवत्यमियाइक्खिए पाओवगमणं निवप्ले । तेणं कालेधं तेणं व्वेहिं बर्हि अमुरकुमारेहिं देवेहि य देवी हि य एवं वुत्ते समरणं बनिचंचा रायहाणी अणिंदा अपुरोहिया समाणे एयमटुं नो आढाइ, नो परियाण, तुसिणीए संयावि होत्था । वए णं ते बलिचंचारायहाणिवत्थन्वया चिड। तए णं ते वलिचंचारायहाणिवत्यव्धया बहवे असुबहवे असुरकुमारा देवा य देवीओ य तापलिं बालतब-| रकुमारा देवा य देवीओ य तामनिं मोरियपुतं दोचं पि स्सि ओहिणा आहोति, आहोयंतिता अमममं सद्दा- तचं पि तिक्खुत्तो आयाहिणपयाहियां करेइ , करेइत्ताक बेति, सदातित्ता एवं वयासी-एवं खलु देवाणुप्पिया ! जाव अम्हं च एं देवाणुप्पिया ! बलिचंचा रायहाणी बलिचंचा रायहाणी अपिंदा अपुरोहिया, अम्दे देवा- प्रणिंदा जाब विपकप्पं पकरेह, जाव दोचं पि त.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org