________________
(२२०४) तव
प्राभिधानराजेन्दः । एयं च विसयसुच, एगंतेणेव जंतश्रो जुतं ।
कटुकाऽऽदयोऽपि जनस्य ईपद्दर्शयन्त प्रारोग्यम्, अनुभव. प्रारोग्गबोहिलाभा-उपत्यणाचिचतुवं ति ।। ४३ ।।
सिद्धमेतदिति गाथाऽर्थः॥ ११ ॥
किमेप दृष्टान्तोऽयमर्थोपनयःविषयो गोबर उक्ततपसामालम्बनीयस्तीर्थकरनिर्गमाऽऽदिः,स्व.
अ एए चित्र मुणिणो, कुएंति घिउमेव सुधभावस्स । रूपमुक्ततपसामेव स्वभाव माहारत्यागब्रह्मचर्यजनपूजासाधुदा. नाऽऽदिसणः,अनुबन्धश्च तत्परिणामाब्यवच्छेदतःप्रकर्षयायि
गुरुपाणासंपाढण-चरणाइ सयं निदंसंता ॥१|| ता, अतस्तेषु विषयस्वरूपानुसन्धेषु। तथा चेति समुचये । शुरू
(इय) एवमेवैव कुदादयो मुनेः कुर्वनि धृतिमेव, न तु दुःस्त्र, निरवचं, यतो यस्मात्कारणाद्, अनुष्ठान क्रिया, निर्वाणा मुक्ति
शुरुभावस्य रागादिविहितस्य, कि दर्शयन्तः सन्तः', कारणम्, भणितमुकम्, अन्यैरपि तन्त्रान्तरीयैः, किं पुनर्जि
गुर्वाज्ञासंपादनचरणादि स्वयं निदर्शयन्त इति गाथार्थः ॥१२॥ मैः, योगमागेऽभयात्मशास्त्रपये। अतो विषयादिशुरुतयेते. णय ते वि हॉति पायं, अविअप्पं धम्मसाहणमस्स । बां निर्वाणासत्वानिनिदानतेति हदयमिति ॥ ४२ ॥ एतच न य गतेणं चिय, ते कायव्वा जो जणियं ॥१३॥ पतत्पुनरनम्तरोक्तं तपः, विषयशुरू निदोषगोचरं, सकलदो. पौषिजिनपतिविषयत्वात् । एकान्तेनैव सर्वथैव, यद्यस्मात्ततः
न च तेऽपि नवन्ति प्रायः चुदादयः, अविकल्प मातृस्थानविर• तस्माकेतोयुक्तं सङ्गतम, प्रार्थनागर्भमपीदं तपः । कुतः?,श्त्याह
हेण धर्मसाधनमतेः प्रवजितस्य धर्मप्रभावादेव, न चैकान्तेमारोग्यबोधिलानाऽऽदीनाम-" मारोगाबोदिलानं, समाहिय.
नेय ते कुदादयः कर्तव्या मोहोपशमाऽदिव्यतिरेकेण यतो भरमुत्तमं दिनु" इति।एवंरूपा या प्रार्थना यावा,तत्प्रधानं यधि
णितमिति गाथाऽर्थः ॥ १३॥ सं मनस्तेन तुल्यं समानं यत्तदारोम्योधिलानादिप्रार्थनाचि
कि तदित्याहतुल्पम्, इति कृत्वा । इति गाथाद्वयार्थः ॥ ४३ ॥
सो ह तो काययो, जेण मणोऽमंगलं न चिंतेड़ । पवमनन्तरोकतपो निनिदानमिति व्यवस्थापितमयोपदि
जेण न दियहाणी, जेण च जोगाए हायति ॥ १४॥ राभाह
तद्धि तपः कर्तव्यमनशनाऽऽदि, येन मनोऽमङ्गनमसुन्दरं न जम्हा एसो सुको, भणियाणो होइ नावियमईणं। । चिन्तयति,शुभाध्यवसायनिमित्ताकर्मतयस्य । तथा येनेलिय. तम्हा करेह सम्मं, जह विरहो होइ कम्माणं ।। ४४ ॥
हानिः,तद जावे प्रत्युपेकणाऽऽद्यभावातू, येन च योगाश्चक्रचाल
सामाचार्यन्तर्गता व्यापारान हीयन्त नि गाथाऽथः ॥ १४ ॥ वस्मारकारणात्, (पमोति) इदमनन्तरोक्तं तपः, शुवं निर्दोषम, जति स्यात् । किंभूतं सदित्याह-अनिदान प्रा
देहे वि अपमिवच्छो, जो सो गहणं करेइ अन्नस्स । एक्तयुकल्या निदानवर्जितम्। केपामिदमेयंविधमित्याह-भाधि
विहिमाणुघाणामिणं, ति कह तो पावविसओत्ति||१५|| तमतीनां सदागमवासितमानसानाम्, तस्मारकारणात्, कुरुत
देदेऽध्यप्रतिबद्धो २: विवेकात्स ग्रहणं करोत्यनस्यौदनाऽऽदे. विधत्त । एतदेवेति गम्यम, सम्यग् भायशुम्या । एतदेव ध्य.
विहितानुष्ठानमिति, न तु लोभादायतश्चैवमतः कथनसौ पापकतरमाद-यथा येन प्रकारेण, विरहो विनाशो, भवति जायते,
विषय इति ?, नैच पापविषयः, एतेन कथं न पापविषय इत्ये. कर्मणां बानापरणाऽऽदीनाम । (५४) पश्चा०१६विवा प्रया
तत्प्रयुक्तमिति गाथाऽर्थः ॥ १५ ॥ सांवत्सरिकपाक्तिकाएमीकानपञ्चमीरोहिणीतपांसि येन यापाजीवमुचारितानि जवम्ति, स रोहिण्या अग्रतः पृष्ठतो या
तत्य वि अधम्ममाणं, न य आसंसा त यो अहमेव । भागमने षष्ठकरणशक्त्यनावे किं करोतीति प्रश्ने, सत्ताम् अत्र स. सव्यमियमण्डाणं, मुहाऽऽयहं होई बिन्नेअं॥१६॥
था षष्ठकरणशक्त्यजावे यत्तपः प्रथममागच्छति तत्तपः तत्रापि चान्नग्रहणादधर्मध्यानं सूत्राऽऽशासंपादनात. न चाशंप्रथमं करोति, स्थितं तु पश्चात्कृत्वा प्रापयतीति।३७प्र०ादी०४ सा, सत्राभिनिवृत्तेः। यतश्चैवं ततश्च सुख मेय, तत्राऽपि प्रका रोहिणीदिनाउराधकानां काचिद मिथ्यामतिर्न चेति सवे यसपात्राऽऽदि (श्य) एवमुक्तेन न्यायेन सूत्राऽऽासं. प्रश्न उत्तरम-रोहिणीदिनाऽऽराधकानां मिथ्यामतिर्माता नास्ति। पाद नाऽऽदिना अनुशानं साधुसंबन्धि सुखाऽऽवई, भवति प्र०ाही०१ प्रका।
चियमिति गाथाऽर्थः ॥१६॥ पं० २०१द्वार । “जहेव सपस्तथा कर्तव्यं यथा शरीरसानिन स्यात्
पायबित्ता ण पयिमंति, तहा ससत्तीए तयो कम्भणाणुस, तवसो अपिवासाई, संतो चिन दुक्खरूवगा मेया। ।
तो च उगुणं च गुणं पायचित्तं ।" महा०१च.। मंते खयस्स हेम, निद्दिवा कम्मवाहिन॥१०॥
पर्यसु तपो न करोतितपसम्म पिपासादयः सन्तोऽपि भिवादनादौ नमुःखरू
संते बलबीरियपुरिसयारपरको अभिचाउद्दसीनाणपंचपा शेयाः। किमित्यत्राह-यद् यस्माते पिपासाऽऽदयः वयस्य
मीपज्जोसवणचाउम्मासिए चत्यपछडे ए करेज्जा देतबो निर्दिष्टा भगवद्भिः कर्मचारिति गाथाऽर्थः॥१०॥
खत्रएं कप्पं वायरइ चनत्यं कप्पं परिचविज्जा वानसं । तथाहि
महा०१ चू०। पाहिस्स य खयहेज, सेपिज्जंता कुएंति धिइमेव ।
"णो पूयणं तयसा प्रावईज्जा।" (२७)मापि तपसा जनकमगाई विजएस्सा, ईसिं दंसिंतगाऽऽरोग्गं ॥११॥
सत्कारमावहेत्. न पूजनसत्कारनिमित्तं तपः कुर्यादित्यर्थः । य.
दि धा-पूजासत्कारनिमित्तत्वेन तयाविधार्थत्वेन या महताऽपि साधेरपि कुछा कयतका सेव्यमानाः कुर्वन्ति धृतिमेव | केचित्तपो मुक्तिहेतुकं न निःसारं कुर्यात् । तदुक्तम्-परलो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org