________________
तत्र
( २२०३ ) अभिधानराजेन्द्रः ।
पाणादेसपसिका, ते सच्चे व हो तो ।। २५ ।। वमादिदेवताः प्रतीतानयेत्यर्थः । अ) श्रपवसनानि श्रवजोपणानि वा । तुः पूरणे। ये चित्रा नानादेशप्रसिद्धास्ते सर्वे चैव भवन्ति तप इति स्फुटमिति । तत्र रोहिणी निवासः समाधिणे यावत् । तत्र च वासुपूज्यजिनप्रतिमाप्रतिष्ठा पूजा च विधेयेति । तथा बाह्य ( अम्बा ) तपः पञ्चसु पञ्चमीष्वे काशनाऽऽदि विधेयम् । नेमिनाथाम्बिका पूजा चेति । तथा श्रुतदेवा एकादशकापासोमदेवतापूजा चेति । शेषाणि तु रूडितोऽवसेयानीति गाथाऽर्थः ॥ २५ ॥ अथ कथं देवतोद्देशेन विधीयमानं यथोक्तं तपः स्यादित्याशक्याऽऽह
जत्य कसायणिरोड़ो, पंजे जिणपूपणं असणं च । सो सन्चो चैव तवो, विसेस मुकलोयाम् ॥ २६ ॥ यत्र उपसि पापनिरोधी निपूजनमिति व्यक्तम् । श्र नशनं च भोजनत्यागः । ( सो त्ति ) तत्सवै भवति तपो विशेपतः मुग्धलोके । मुग्धलोको हि तथा प्रथमतया प्रवृत्तः
ज्या सत्कर्मयोदेशेनाऽपि प्रवर्तते न पुनरादित एव तद प्रवर्त्तितुं प्रति मुग्धत्वादेवेति सदयस्तु मोकार्थमेव विदितमिदमिति बुरुचैव वा तपस्यन्ति । यदाह - " मोक्कायैव तु घटते, विशिष्टमतिरुत्तमः पुरुषः" इति मोक्कार्यघटना चागमविधिवलम्बनारस्थानात्वादिति गा
थाऽर्थः ॥ २६ ॥
न चेदं देवतेोद्देशेन तपः सर्वथा निष्फलमैहिकफलमेव बा, चरणहेतुत्वापीति चरणहेतुत्वमस्य दर्शयन्नाद
एवं पविची, एचो मग्मानुसारिजावाओ । चरणं विहियं वहओ, पत्ता जीवा महाभागा ॥ २७ ॥ एवमित्युक्तानां साधर्मिकदेवतानां कुशलानुष्ठानेषु निरुपसवाssदिहेतुना, प्रतिपच्या तपोरूपोपचारेण; तथा इत उक्तरूपात्कषायाऽऽदिनिरोधप्रधानात्तपसः। पाठान्तरेण- एवमुक्तकरणेन मार्गानुसारिभावात् सिद्धिपषानुकृताध्यवसायाचरणं चारित्रम विदितमाशोपदिष्ट, बद्दवः प्रभूताः, प्राप्ता अधिमताः, जीवाः सच्चाः, महाभागाः महानुभावा इति गाथाऽर्थः ॥ २७ ॥
तथा
सुंदरीत शिरुन सिदो परम चैत्र । आयइजणगो सोढ़-ग्गकप्परुक्खो तो वि ॥२८॥ पढिओ तवोविसेसो, अहिँ वि तोह तेहिँ सत्येहिं । दिदि विशेष ॥ २५ ॥ सर्वाङ्गानि सुन्दराणि यतस्तपोविशेषात्स सर्वाङ्गसुन्दरः । तथेति समुच्चये । रुजानां रोगाणामभावो निरुजं तदेव शिखेव शिखा प्रधानं फलत्तया यत्राऽसौ निरुजशिखः । तथा परमातमानि पणान्याभरणानि लेउसी परमभूषणः । [देवेति समुन्वये तथा मायसी आगामिकालेभीएफ ज मयति करोति योऽसावायतिजनकः । तथा सौत्राभ्यस्य सुनगतायाः संपादने कल्पवृक्क श्व यः स सौभाग्यकरूपवृक्षः। तथेति समुच्चये । अन्योऽप्यपरोऽपि उक्ततपोविशेषात् ॥ २८ ॥ किमिपादपतितस्तपोविशेषस्तपोमेद, अन्धेरपि ग्रन्थकारे
Jain Education International
तव
तेषु तेषु शास्त्रेषु, नानाग्रन्थेष्वित्यर्थः । नन्वयं पठितोऽपि साभिमुक्तिमार्ग इत्याह-मार्गप्रतिपत्तिहेतुः शिष पथाऽऽश्रयणकारणम् । यश्च तत्प्रतिपत्तिहेतुः स मार्ग एबोपचारात् कथमिदमिति चेदुच्यते-हन्दीत्युपप्रदर्शने । विनेयागुरुन शिक्षकीययानुरुध्येण भवन्ति दि केपि विनेया ये सामिप्यङ्गानुष्ठानप्रवृत्ता सन्तो निरमिष्यज्ञानं ति गाथाद्वयार्थः ॥ २७ ॥ पञ्चा० १९ विव० 1
असे तपोविशेषा आगमे नोपलभ्यन्त इत्याशङ्क परि
हरन्नाह
चितं चिप
मिलिंदवणं असेससहियं ।
परिमेत्थ किं तं जं जीवाणं हियं णत्थि ||३०||| चित्रमद्भुतमनेकातिशयानिधानत्वाद्वानमेवात्र
मनेकविध तथा चित्रपद नानाविधाप्रतिपादकाभिधान युक्तम, जिनेनं जिनेश्वरा आगम, अशेषसहितं समस्त प्राण्युपकारकं नव्यानुसारेण मार्गप्रतिषप्युपायप्रतिपादनपरत्वा त्। परिशुद्धं कपच्छेदतापविद्धं सुवर्णमिव निर्दोषम् । एवं चास्मिन् जनवचने किं जीवानां हितं नास्ति सर्व मपि जीवानां हितमस्तीत्यत इदं तपः परिदश्यमानाऽयमे पलभ्यमानमप्युपलब्धमिवाचगन्तव्यं तथाविधजनहितत्वादि ति गाथाऽर्थः ॥ ३६ ॥
तथा
सव्वगुण पाहण मो, ओ तिहिँ अट्टमेहिँ परिमुचो । दंसणणाणचरिता या एस रेसिम्मि सुपसत् ॥ ४० ॥ सर्वगुणप्रसाधनः सकलगुणाऽऽवद इति पर्यायस्तपोविशेषः । 'मो' निपातः पूरणार्थः प्रेयोध्यसेयः, त्रिनिरहमे रुपवासयसकणैः परिवधः, दर्शन ज्ञानवरिवाणां प्रतीतानाम ए पोऽयम् (रेखिमिति ) निमित्तं सुप्रशस्तोऽतिशयद्धनः । तत्रैकमष्टमं दर्शन गुणयुद्धये, पवमपरद्वयं द्वयपरिशुद्धये इति गाथाऽर्थः ॥ ४० ॥
अथ सर्वाङ्गसुन्दराऽऽदिनपसु सनिदान एव प्राणी प्रवर्तते ततो न न्याय्यान्येतानीत्याशङ्कापरिहारार्थमनिदानतामेषु प्रवृतस्य दर्शयन्नाह
एएस वट्टमाणो, जावपवित्तीऍ बीयजावाओ । सुकाऽसयजोगेणं, अणियाणो नवविरागाओ ॥४१॥ पवनन्तरोप प्रवर्तमानो व्याप्रियमाणो जीव एतेसु बहुमाणा " इति पाठान्तरं व्यक्तं च । कथा ?, जाप्रवृष्या बहुमानसारकिवा अनिदान ते योगा कु इत्यादीमा बोकिलस्य देदिनो बोधिजन यमेन तदेव कथमित्यायोगे माध्यवसायसंबन्धेन यवसायादिबोधजव्या मनिदानो मिदामरहितः स्यात् तथा भवविरागात्संसार निर्देदाद्यरिकन भ विराणाऽऽदिनिमित्तं तन्निदानं न भवति बोद्ध्यादिप्रार्थनमिव विरागादिदेबीकतपांसि पाति निदानानि
इति गाथाऽर्थः ॥ ४१ ॥ निर्निदानत्वादेवेतेषां निर्माण सामाचार्यान्तरमना दर्श
यन्नाद
विसयमऽणुबंधे - हि तह य सुद्धं जो अण्डाणं । णिव्वाणगं भणियं, असेहि चि जोगमग्गम्पि ॥ ४२ ॥
For Private & Personal Use Only
www.jainelibrary.org