________________
तलिमा
सलिमा तलिमाखी सूर्यचाद्य ००० सत्रिय वन्निव शिक्के नि० १ ० १ १० नि० चू० ।
हलिया तलिका श्री० उपाधि पृ०
तझियान रचिगमणे, कप्पड़ तेथे य सावए असहू । भारिपचरी, बी चिन्धसंघट्टा || पुख सविका कमाता रात्री गमनेकार्थे पदे बध्यन्ते सा पान
येन, श्वापदभयेन च स्वरितं गम्यमाने दिवाऽपि बध्यन्ते, अलदिष्णुः सुकुमारपाइ स कण्टकसंरक्षणार्थ क्रमणिका पादयोर्बध्नाति । ताश्च प्रथममेकतलिकाः, तदप्राप्तौ यावच्चमुस्तलिका अपि गृह्यन्ते पुरकान खलका शानि शीतेन पादयोविचर्चिकासु विपादिकासु स्फुटतीषु बध्यन्ते । व
पुस्तकांचा
बृ० १ उ० । घ० । व्य० नि० सू० । ओघ० ।
तरुण ०
(२२) अभिधानराजेन्द्रः ।
वयास आ० म० १ ० २ खण्ड रा० । सन्देश पले,
० १ ० १६० मान
येथे यायच००५
वर्ग १० गाथा | सतलज-पुं० तृणविशेषे, प्रश्न० ३ सम्ब० द्वारा | साक-पुं० [सुविशेषे २० सलम - देशी- शय्याम, दे० ना० ॥ वर्ग २ गाथा । सनिच्छ-देशी-तत्परे, दे० ना० ५ वर्ग ३ गाथा । सनेस्स - तल्लेश्य - त्रि० । तत्रैव लेश्या शुभपरिणामरूपा यस्य सः। ग० २ अधि० । अनु० । लेश्या दि कृष्णाऽऽदिव्यसा विश्वजनित मात्मपरिणामः तद्विषयले पिपा० १०
२ अ० ।
।
सब-पुं० । तपम् - १० "स्नमद्दामशिरोभ्यमः " ॥ | १ | ३२ ॥ इति प्राकृते पुंस्त्वम् । प्रा० १ पाद । तथ्यतेऽनेनेति तपः । तापयति अकारं कर्मेति तपते इदि को सुप्रत्ययः ० ० १ ० २ खयम ! तापयति कर्म दहतीति तपः । पञ्चा० १६ विव० । स• । ताप्यन्ते रसाऽऽदिधातवः कर्माणि वा श्रनेनेति तपः । ध० ३० म० रसधरमांसा काश्यनेन सध्यन्ते कर्माणि वाभानी स्वतस्तपोनामनिय कम् । स्था• ॥ ठा० १ उ० । चतुर्थाऽऽदिषएमासान्ते ( स्था० ६ वा० ) अनशमाऽऽदौ, प्र० ४ संब० द्वार । आव० ।
Jain Education International
० । सूत्र० । नं० रा० । संथा० । दश० प्रव● | भरू महानरूप्रतिमासु उत्त० ३० अ० ।
तपोनिष
निक्खेवो उतवम्मी, चव्विहो दुविदो उदोइ दव्त्रम्मि । प्रागम-नो भागमत्रो, नोभागमतो य सो तिविद्धो ||४३|| मायगसरीरजनिए, तम्यहरिचे व पंचतनमाई | मापम्मि छोड़ पुनिहो, जो तिरो चैव ॥४४॥ गणं दुह वि, पुब्वुद्दिको चउक्कनिक्खेवो । यं तु भावम, सिद्धिगईए उ नायम् ||४२||
तव
#
दुहितो मग्गइ वा निज्जइ वा जम्ह एत्थ श्रन्यखे । तम्हा एयऽज्जपणं, तत्रमग्गगइ ति नायव्वं ॥ ४६ ॥ गाथाचतुष्टयं प्राग्वनवरं ( पंचतवमा त्ति ) पञ्चतपः पा तियों यत्र चतवविदिषु चत्वारोऽग्नयः पचमध व पनः । लोके प्रतिरुमादिशब्दा लोक प्रतीतमन्यदपि बृहत्तपःप्रभृति यत्वं वास्याज्ञान तथा विधानङ्गत्वात् तथानावे प्रमापो बाचा चास्य तथा पूर्वत्र मोहमार्ग गतिनाम केऽध्ययने उद्दिष्टः कथितः पूर्वोद्दिष्टः ( भावममा ति) सुध्यत्ययाद्भावमार्गेण मुक्तिपथेन तपोरूपेण ज्ञानदर्शनखारित्राविनाभावित्वाद्भावतपसः । उत० पाई० ३० अ० । नामनिरुक्तिमाह
जहा उपाय कम्मं, रागदोससमज्जियं ।
खवे तसा चिक्यू हमेगग्गमणो सुण ॥ १ ॥ यथा येन प्रकारेण निक्षुस्तपसा रागद्वेषसमर्जितं रागद्वेषाभ्यामुपार्जितं कर्म पति पादपूरणे। तं सपोमार्गम एका साधान सन्दे जम्मस्यामिन्! अहं वदामीति सम्बन्धः, अनाश्रवेण किल कर्मक्षयः क्रियते ॥ १ पाणिमुसावा- प्रदचमेरापरिगडा बिरयो । राईभोषणविरो, जीवो होइ अणासभो ॥ २ ॥ हे शिष्य ! जीवो निरानयति को बाबादारामैथुनपरिग्रहादिस्तो रहिता मा रात्रिभोजनबि रतः, एतादृशोऽनाश्रवो भवति ॥ २ ॥
पुनरनधयो यथा भवति तमा पंचतिगुतो, असाच निदियो ।
गावो य निस्सयो, जीवो होइ अणासवो ॥ ३ ॥ कोच पञ्चभिः समितिमतः सहितः पश्चमतः, पुनस्तिसृभिर्गुप्तिनिर्गुप्तः, पुनरकषायः कषायरहितः पुनर्जि
यः पुनरगार रससाताऽऽद्गिरदितःपुनःक्ष्यः मायानिदानमिष्यादर्शन रहिता एतादृशोऽनाश्रवो नवति ॥ ३ ॥
एवंविधोऽमाश्रवश्च यथा कृपयति, तथा वदतिएएस तु विवश्वासे, रागदोससमज्जियं । खने जं जहा जिक्यू, तमेगग्गमथो सुख ॥ ४ ॥ हे शिष्य ! यथा येन प्रकारेण मितुः साधुरेतेषां पूर्वोकानां प्राणा[[तिपादनृपावादादसमे परियोजनविर
व्रतानां तथा समिति गुप्त्या दिल कृणानामनाथत्रकारणाना विपर्यास वैपरी प्राणियधमृपावादादतमैथुनपरिमात्रिनोजसमित्यभाषयनाय से बने सति रागद्वेरासम तिं पापकर्म क्षपयति, तं प्रकार मेकाग्रमना एकखितः सनूत्वं शृणु ॥ ४ ॥
अत्र दृष्टान्तमाद
जहा महातमागस्त, मन्निरुद्धे जलागमे । खचिणाएँ तत्राए, कमेणं सोसणा भवे ॥ ५ ॥ यथा महातढाकस्य महाजलाऽऽअघस्य जबाऽऽगमे पानीयाssमनमार्गे सक्षिय सम्पककारण संसति
For Private & Personal Use Only
www.jainelibrary.org