________________
(२१५८) तरुणग अभिधानराजेन्दः ।
तलिम तरुपग-तरुणक-त्रि०ा स्तनन्धये सत्र०१९०३ भ०४ उ०मतलप्रएट-भ्रम-धा।"भ्रमष्टिरिटिच-दुगदुल्ल-ढएढल्ल-चकअनिन, भ.१५ श.1
म्म-भम्मम-भमझ-भमाम-तलपट-झएट-फम्प-भुम-गुमतरुणदिवाकर-तरुणदिवाकर-पुं० । प्राधिनवोदिताऽऽदित्वे, फुम-फुस-दुम-दुस-परी-परा: "॥८।४।१६१ ॥ इति श्राव०४०। अन्त।
भ्रमधातोः 'तमभण्ट' इत्यादेशः । 'तसएटर' । प्रा०४ पाद । तरुणधम्म-तरुणधर्म-त्रिका प्रविपकपर्याये, मि० चू. १९ उ०।
चलने,दिवा -पर-सक० सेट् । भ्राम्यति, अनमीत्। वाचा तारुण्ये वर्तमाने, श्रा० म० १ ०२खएक।
तलगत्ती-देशी-कूपे, दे० ना०५ वर्ग ८ गाथा । तिएडाssरेण समाणं. होड पकप्पम्मि तरुणधम्मा तलम्रोमा-खी० । गुच्चभेक 'तेबेमा 'इति गुर्जरदेश प्रसिद्ध. पंचएह दसाकप्पे, जस्सव जो जत्तिनो कालो॥ । म् । प्रज्ञा• १ पद। व्रतपर्यायमधिकृत्य तिसृणां समानां वर्षाणामारणार्वाक व-तल जमनजुगलबादु-तलयमलयुगलबाहु-त्रि० । तली तालवृ. तमानः प्रकल्पे निशीथाऽध्ययने तरुणधर्मा प्रविपक्कपर्यायोज.
amrendarविपीना तो तयोर्यमझ युगलं श्रेणिकयुगलं तलयमलयुगलं, तद्वत पति, पञ्चानां वर्षाणामकि वर्तमानस्तु (दसाकप्पेत्ति) उ
अतिसरली पोबरी बाहू यस्य सः । तात्रवृकसदशातिसरन. पलकणत्वाद्दशाकल्पव्यवहाराणां तरुणधमा हातव्यो,यस्य वा
पीवरवादी, रा०। जी । तलयमलयुगलपरिघनिभयाहुः। तची सूत्रकृताङ्गाऽऽदेः श्रुतस्य, यो यावान काझो व्यवहाराध्ययने दश
तालवृक्षी तयोर्यमदं समश्रेणिकं ययुगलं द्वयं परिघश्चार्गला, माहेशके भणितः, तस्य तावन्तं कालमसमापयन् तरुणधर्मा
तन्निमौ तत्सदृशौ दीर्घसरलपीनत्वाऽऽदिना बाहू यस्य सः। भवति । यथा-"कपप चउवालपारयायसमास्स निगंथस्स
भ० १४ श० १००। सुधगडं नाम अंग उदिसित्तए।" इत्यादि । ५.१००।
ताण-तमन-म० । सुकुमारिकाऽऽदेरिव भ्राष्ट्रभर्जने,प्रश्न.भा. तरुणपरिकम्प-तरुणपरिकर्म-न । रोगप्रस्तस्य सतस्तरुण- श्रद्वार । अग्नी स्नेहेन भर्जने, विपा० १ ० ३० स्य बलविवृद्धिकरणे, व्य०४ उ०।
| तन्नतान-तज्ञताल-पुं० । हस्त तामे, कल्प०१क्षण। सू० प्र०। तरुणपन-तरुपमज-पुं० । खरतरगच्चीये जिनकुशलसरिशि-|
| चं० प्र० । कल्प० । ज्ञा० । न । हस्तकशिकयोः, कल्प० ४ प्य, अनेन विक्रमसंवत् १४११ मिते श्रावकप्रतिक्रमणविवरणं कण | चं० प्र०। नाम ग्रन्थो रचितः । जै०६०।
तलपत्त-तालपत्र-ना तालानिधानवृक्षपणे,ज्ञा०१ श्रु.१७मा तरुणिया-तरुणिका-स्त्री० । अपरिपक्कायाम, प्राचा०५०१
तलप्फल-देशी-शास्याम, दे० ना०५ वर्ग ७ गाथा। ०१० तरुपीपमिकम्म-तरुणीप्रतिकर्म-न. । एतदेकत्रिंशत्तमकसा
तलभंगय-तलनगक-पुं० । बाह्वानरणविशेषे, जी०३ प्रति०४
नौ । दे, युवतीनां वर्णाऽऽदिवृक्षरूपायां सङ्गस क्रियायाम, जं. २ पक्ष। झा0। औ०।
| तलवत्त-देशी-करणाभरणविशेषे, वराहे च । दे. ना.५ वर्ग तरुणीपरिकम्म-तरुणीपरिकर्म- तरुणीपमिकम्म ' शब्दार्थ, २१ गाया। जं. २ वक।
तन्नवर-तलवर-त्रि०। परितुष्टनरपतिप्रदत्तपट्टबन्धविनूषिते रा. तरुतिगिच्छा-तरुचिकित्सा-स्त्री० । वृक्काणां रोगप्रतीकारलक्क- । जस्थानीये,
स्थाएगा| औा पश्चा० । प्रज्ञा० भ० । जी।
कल्प० । जं० ।रा० । अन्त. । झा० । अनु० । वृ०। णे एकोनपश्चाशत्पुरुषकलाभेदे, कल्प०७कण । तरुपक्खंदोनय-तरुपक्षान्दोनक-त्रि०। तरूपक्के तरूपावा -तलटि-तानन्त-न । "वाऽव्ययोत खातादावदातः" स्मानमान्दोलयन्ति ये ते तथा । तरूपवान्दोमनात्पातेम मृतेषु,
६७. त्याकारस्यात्वम् । पते-तालविएटम् । प्रा०१ पाद ।
तामे करतले वृन्तं बन्धनमस्य,तानस्येव वृन्तमस्य वा व्यजने, तरुपमण-तरुपतन-नापिप्पसबटाऽऽदितरूनारुह्य उत्पत्य पत.
वाच.. मे, नि0 चू० ११ उ० प्र०।
तलबेंट-तालसन्त-न० । 'तलविंट' शब्दार्थ, प्रा. १पाद । तरुपतणहाण-तरुपतनस्थान-न० । यत्र मुमूव एवानशनेन | तलसारिअ-देशी-गासिते, दे ना.५ वर्ग ९ गाथा । नायिके, तस्वत्पतितास्तिष्ठन्ति, तरुभ्यो वा यत्र पतन्ति । तथाभूते स्थाने, | दे० ना.५ वर्ग गाथा। भाचा०२ श्रु०२~०३०
|तमाभ-तडाग-jo1"डो लः" ।।१।२०२॥ इति डस्यलः। तन-तम-पुं० । हस्ततले, जं० १ वक० । नि००। प्रा० म०। प्रा०१पाद । पुरुषाऽऽविकृते जनाऽऽश्रयविशेष, प्रश्न.४ संब०
जी। पाणिपादामामधोभागे, ज्ञा० १७०१०। तं० । हस्ते द्वार । प्रका1ौ । अनु•। आ०म०। श्राचा०ापाव.रा०। स्था०८ ठा। चप्रा०। औ० कन्प्रत्ययोऽप्यत्री प्रा. |तलाग-तमाग-पुं०।'तलाअ'शब्दार्थ, प्रइन०४ संव.द्वार। म०१०१स्व मा मध्यखरामे, स्था. ८ ग० । भधोभागे, तमार-देशी-नगररक्षके, दे ना०५ वर्ष ३ गाथा । का०११० १ ०। प्रतिष्ठाने, “सम्मम्गनिमम्गद्वदतलं।"
तलिण-तन्निन-न० । प्रतले, औ०। प्रश्न०३ पाश्रा द्वारा हस्ताले, रा०ाझा० । दशा०। भति. दीर्घ तासानिधाने वृत्तो का० ११.८ अ.जी। प्रा० म०। | तलिम-तस्प-नाशयनीये, ज्ञा०१ श्रु० १६ ० । कुडिमे, तालो वृतस्तत्र भवं तालम् । तालकफले, व्य. १3०। प्रा- शय्यायाम्, गृहोवनूम्याम्, वासभवने च । दे० ना० ५ बर्ग मेश शख्यायां च । दे० ना०५ वर्ग १६ गाया।
१. गाथा।
औ०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org