________________
तमतमा
( ११५०) अभिधानराजेन्द्रः ।
समतमा-तमस्तमाश्री० प्रतिशत मस्त पपयोगात
स्तमा । सप्तमनरक पृथिव्याम्, अनु० । स्था० । वमतिमिर-मस्तिमिरन अन्धकारे या रजो धूमधू मिका जयति तदा तमतिमिरं जएयते । वृ० ४ उ० । विज्ञा नमन्दताऽपत्ये, भा० ० ॥ भ० । नि० ० । समतिमिरपल-तस्तिमा
था पृथ्वी कायाssनां तिमिरविज्ञानारूपता, तथा शेषाणां तम स्तिमिरनिमित्तभूतं पटलं तमस्तिमिरपटलम् । ज्ञानाऽऽवरणी याकर्म सङ्घाते, आचू। ज्ञान्तमोऽपरिज्ञानं तस्य हेतुभूतं तिमिरपट समस्तिमिरपटनम् मानाऽपर अ०] [भशमोन पतिमिरं समस्तमितस्य कारण पटलं तमस्तिमिरपटलमा तमोरान तु बद्दल स्तिमितस्य पटलं पर्गः समूहः पुनन्ति समो बद्धं स्पृष्टं निघतं ज्ञानावरणीयं निकाचितं तिमिरं तस्य पदवृतमस्तिमिरपटलम् । ज्ञानावरणीय कर्मसंघाते, आ ० ० या तस्यामेव जय जनमेर्दिनं च भवति, तदा समस्तिमिरपटलमभिधीयते । यथा तत्रैवान्धकारे पुरुषः किञ्चिदपि न पश्यति । अन्धकारसमूदे, वृ०
1
४ उ० ।
तमतिमिरपडलनूय - तमस्तिमिरपटल जूत - त्रि । दर्शनाऽश्वरयोदयाद किञ्चित्पश्यति, नि० चू० । तमतिमिरलो, पार्थ चिंतेति दोहसंसारी | कहाऍ चद्दसिए, राम्रो जास"
11
दव्याभावो य तमं भाति, तम्मि चैत्र रातो जदा रयरेषु भूमिया भवति तदा तमतिमिरं भतिजदा पुणता राती रथादियादि च भवति तदा तमतिमिरपडलं भापति अधकार नाथ पुरसो किचि पासति एवं उदपण तित्रतरतिब्बतमेण पुरिसो तमतिमिरपकलभूतो भष्ठति, भूतशब्दः साक्ष्योपमार्थे ष्टव्यः । श्रवा--तम
तिमिरमेव पर तमतिमिरयम अन्वकारविशेष त्यर्थः । पते उवमा कज्जति, तेण तमतिमिरपमल जूतो, इहापि भूत उपमार्थः यथाऽन्धकारण न कपिलयते एवं पयोदयाच चारित्रगुणः कपिलभ्यते । अद्यापि उद्यधिकारेण यदव्ययवदियस्तःकरणं प भयत सतावे तिमि पदि पुरिसम्स तो प्रथम पश्यतीत्यर्थः । तेण उमा जस्स कजति, सो तमतिमिरपकलभूतो, इहापि उपमार्थे । नि० भूतशब्द चू० १० ब० । समतिमिरपमझवि सण- तमस्तिमिरपटझ विसन-त्रि सोऽदेव तिमिरं तमस्तमिरम् अथवा मोबद स्पृष्टं निघतं ज्ञानावरणीयं, निकाचितं तिमिरं तस्य पटलं वृन्दं तमस्तिमिरपटलं तद्विसपति विनाशयति तम स्तिमिरयमलविध्वं निराकर्तरि व
1
घ० ।
तपपज्जझन - तमः प्रज्वलन - त्रि० । तमोबलेनाऽज्ञानबलेनाऽन्धकारबलेन वा प्रज्वलति दर्पितो भवतीति तमःप्रज्वलनम् । अज्ञानबलेन अन्धकारबलेन वा हप्ते, स्था० ४ ० ३ ० ।
Jain Education International
तमिसंघयार
मल तमः पट २० नम्वरणे, न०६०४४०न्धकारसमूहे, उत० ४ ० । समपमनमोहनान्न पच्छिम तपःपट प्रमोदमतिच्छन्नमिमामारमो मोहनीयं व देव जालं मोहजालं, ताभ्यां प्रतिष्ठा श्राच्छादिता ये ते तथा। झाना 35 वरणीयमोहनीय कर्मभ्यामादितेषु, २०६०
४ उ० ।
तमप्पभा-तमःप्रजा - स्त्री० । तमसः प्रजा बाहुल्यं यत्र सा तमःप्रभा । प्र०१७२] द्वार तमोमयां पष्ठां नरकपृथिव्याम, प्रा० १ पद भ० । अनु० । तमप्यवितमःमष्टि-त्रित प्रविष्टतमःप्रविष्टः ।
०६०४४०
तपबल-तमोचन - पुं० । तमोऽज्ञानं बलं सामर्थ्य, यस्य सः, तमोअन्धकारं वा तदेव तत्र वा बलं यस्य स तथा । असदाचारपनि मानिनि रात्र चोराउदो पुरुषजाते, स्था०४०
३ ४०
तमतमोतमरजन पुं० सभी मिश्याानमन्धकारं वा तदेव बलं यत्र । अथवा तमस्युक्तरूपे बले
साम
प्ररज्यते रर्ति करोतीति तमोबनप्ररजनः । तमोबन्नर के पु· रुपजाते, स्था० ४ ० ३ उ० ॥
तपोबलमलञ्जन पुं० [तोष सेनाका प्र ज्जते इति तमोषलप्रलज्जनः । प्रकाशचारिणि पुरुषजाते, स्था•
४० ३ उ० ।
तमरयत्रिदंसणाण - तमोर जोविध्वंसज्ञान न० । तमोरजसी
अज्ञानपात के विध्वंसयति नाशयतीति यत्तत्समोरजोविध्वंसं, ततश च तमोरोविंसज्ञानम् अज्ञानपातकनाशके ज्ञाने, स०५ अङ्ग ।
तमस्सई - तमस्वती - स्त्री० । नमोऽन्धकारमस्यास्तीति तमस्वती । व्य० ५ न० । बहलतमःपटल कलितायां रात्रौ, बृ० १ उ० । तमा-तमा स्त्री० तमोरूपद्रव्ययुक्तत्वात् तमा इति । अनु० ।
6
नरकचियाम स्था०७३o | मन्धकारकत्वेन रात्रितुल्यत्वादधोदिशि, स्था० १० ठा० । प्रश सोभाईसाना चिय, विमला य तमा य बोधव्त्रा ।" विशे० आ०म० । तमाम भ्रामि धा० शिन्। "मेकालिमाडी "
॥ ८ । ४ । ३० ॥ इति भ्रमतेपर्यन्तस्य था ' तमाङ ' इत्यादेशः । 'तमाम' | पक्षे' भमामइ' । भ्रमणे, प्रा० ४ पाद । तमाल-तमान - पुं० | संख्येयजीवके चलयाऽऽख्यवनस्पतिभेदे, श्रचा० १ ० १ ० ५ उ० । प्रज्ञा० भ० भ० रा० । तमाललया तमाललता खी० । सुतालनन्दनामनगर वास्तव्य. स्य तालध्वजनाम्नो राज्ञो भार्यायाम्, दर्श० १ तत्र । पुष्करद्वीपाचे द्वीपे मङ्गलावतीविजये अमर केतु पितृसमरनन्द पालितापुर, दर्श० ३ तव ।
-
तमिसंधयार - तमिस्रान्धकार - पुं० । न० । बहुलतमोऽन्धकारे, यत्रात्माऽपि नोपलभ्यते चकुषा केवलमवधिनाऽपि मन्दं मन्दमुलूका श्वाहि पश्यन्ति । सूत्र• १ ० ५ ० १३० । पिं०
For Private & Personal Use Only
www.jainelibrary.org