________________
(१७) तप्पडिरूवगववहार प्राभिधानराजन्ः।
तमतमप्पभा तप्पमिरूवगववहार--तत्प्रतिरूपकव्यवहार--पुं० । तेन प्रतिरूप. वानन्तरं देवेष्वेवोत्पादः, तथा सुरगणांश्च सुरनिकायान् । किमु. के सरशं तत्प्रतिरूपक, तस्य विविधमवहरणं व्यवहारः प्रके
क्तं नवति?-चतुर्निकाववर्तिनोऽपि देवान्,निरयो नरकः, तस्मिन् पः तत्प्रतिरूपकन्यवहारो यद्यत्र घटते ब्रीहिताऽऽदिषु पल
भवा नैरयिकाः । इहाऽपि चशब्दानुवृत्तम्तांश्च, मुक्त्वति संब. जीवशाऽऽदेः प्रकेपे, तत्प्रतिरूपण बशाऽऽदिना व्यवहरणे त.
न्धः। तेषां देवानां च तद्भवानन्तरं तिर्यमनुष्येष्वेवोत्पत्तेः। शेषा. प्रतिरूपकव्यवहारः । स्थूवादत्ताऽऽदानविरतेश्चतुर्थेऽतिचारे, णामेतद्वारितानां कम्मन्नूमिजनरतिरश्चां,जीवानांप्राणिनां तक धा०। पश्चा० ध०। भाव० ।
वमरणं, तेषामेष पुनस्तत्रोत्पत्तेस्तकि यस्मिन् नवे वसते जन्तुतप्पढमया-तत्पथमता-स्त्री०। तेषां विवक्षितानाम् (भ०ए०
स्तद्भवयोग्यमेवाऽऽयुबद्धा पुनस्तस्कयेण नियमाणस्य भवति,
तुशब्दस्तेषामपि संख्येयवर्षाऽऽयुषामेवेति विशेषव्यापकः, ३३ उ०) अणुवताऽऽदीनां प्रथमं तत्प्रथम, तद्भाबस्तत्प्रथम
असंख्येयवर्षाऽऽयुषां हि युगत्रधार्मिकत्वादकर्मभूमिजानामित्र ता। तस्याम्, उत्त०१०। प्रथमे कल्पे, कल्प० २ कण।
देवेष्वेव उत्पादः, तेषामपि न सर्वेषां, किं तु केषाश्चिद् तद्भवो. सप्पण-तर्पण-न० । उपकरणे, स० ३० सम• । शक्ती,
त्पादानुरूपमेवाऽऽयुःकर्मापचिन्वतामिति गाथार्थः । प्रश्र० ५ सम्बद्वार । स्नेहाऽऽदो शरीरबृंहणे, विपा. १७०१
मोत्तूण ओहिमरणं, आवी वीआइअं तु तं चेव । अ0 + स्नेहव्यविशेषैर्वृहणे, हा०१ श्रु० १३ अ०।
सेसा मरणा सव्वे, तब्भवमरणे य णायचे ॥ १६ ॥ तप्पणालोमिय-तर्पणाऽऽलोमित-न । सवालोमने, जला. ऽऽद्याबोमितसक्ती, स्था०४ ठा०३ उ० ।
मत्रान्तरे प्रत्यन्तरेषु (मोत्तूण मोहिमरणं ) इत्यादि माथा तप्पमास-सपमाण-त्रिका क्षरति, सूत्र०१ श्रु०५०१ २०स०।
दृश्यते, न चास्या भावार्थः सम्यगवबुध्यते, नापि चूर्णीकृता
ऽसौ व्याख्याता। उत्त० पाई० ५ अ०। तप्पर-तत्पर-त्रि० । तद्रूपतया वर्तमानेऽन्यस्मिन्, यथा परमाणोरपरः परमाणुः । प्राचा० २७०२चू०६अ। आसक्त,
तब्भारिय-तजार्य-त्रि० । तस्य सोमस्य भार्या श्च भार्या मप्राचा०११०१०७उ०।
त्यन्तवश्यत्वात्पोषणीयत्वाति तद्भार्यः।दासे,ज०३।०७ उ. तप्पागारसंठिय-तप्राकारसंस्थित-त्रि०। अधोमुखसरावा55-1 तज्ञारिक-वि.। तारो येषां चोदव्यतयाऽस्ति तेतद्भारिकाः। कारसंस्थिते, भ० ११ श० १.१०। प्रा० चू.।
दासे, भ० ३ श०७ उ०। तपुरक्खार-तत्पुरस्कार-पुं० । तस्याऽऽचार्यस्य पुरस्करणं पुः तम्नावणानाविय-तनावनाभावित-त्रि.। तस्याऽऽवश्यकस्य रस्कारः। सर्वकार्येध्वग्रतः स्थापने, प्राचा०१० । अ०४ उ0) | भावना अव्यवच्छिन्नपूर्वपूर्वतरसंस्कारस्य तदनुष्ठानरूपतया तमाचार्य सर्वकार्येष पुरस्करोतीति तत्परस्कारः । प्राचार्या | जावितः। साढभावम परिणताऽऽवश्यकानुष्ठानपरिणामे,अनु। नुमत्या क्रियाऽनुष्ठायिनि, त्रि०। प्राचा० १ श्रु०५ अ०६ उ०।। विपा० । ग०। तप्परिस-तत्पुरुष-पुं० द्वितीयाऽऽदिविभक्त्यन्तपदानां स्वनाम. | तन्तुम-तोम-वि०। तस्यामेव भूमौ भवस्तौमः । तमिल स्याते समासे,वथा तीर्थे काक इवाऽऽस्ते तीर्थकाकः। "ध्वात. । वास्तव्यसोकपरिचित वृ०१०। मातेपे ॥२॥१॥४२॥ इति (पाणि) सप्तमीतत्पुरुषः। अनुतम-पुण-तम-न। तमयति खेदयति जनलोचनानीति त
से किं तं तप्पुरिसे । तप्पुरिसे अणेगविहे पएणत्ते । तं | मः। औणाऽऽदिको सुन् । उत्त०१ अ0"स्नमदामशिरोऽनभः" जहा-तित्थे कागो तित्यकागो, वणे इत्थी वणहत्थी,
।।१।३२ ॥ इति प्राकृते पुंस्त्वम । प्रा० १ पाद । अन्धका
रे, औका श्राचा। कृष्ण चतुर्दश्यां रजन्यां वा तेजोषव्याभावे, त्रणे वराहो वणवराहो, वणे महिसो वणमहिसो, वणे म- |
वृ०१ उ०। निचूला मोहे, श्रो। अज्ञाने, ध.२अधि. 1 स्था। यो वणमयूरो । सेत्तं तप्पुरिसे ॥
मिथ्याज्ञाने, स्था०४४ा०२० । बरूस्पृष्टनिधत्ते ज्ञानाऽऽवरणीये तीर्थे काक वाऽऽस्ते तार्यकाकः । "ध्वालेणाक्षे"॥११॥ निकाचिते, आव.५ अ । अप्कायपरिणामस्वरूपेऽन्धका४॥ ति ( पाणि०) सप्तमीतत्पुरुषः । शेषं स्पष्टम् । अनु । रे, स्था०४ ठा०२० तमिस्र, साात्मनो वैरपीडाऽऽदी। सन्जत्तिय-तद्भक्तिक-त्रि० । तत्र भक्तिः सेवा बहुमानो वा
प्रव० ७२ द्वार । द्रव्याभावरूपान्धकारे, षो० १५ विव.। येषां ते तद्भक्तिकाः । तत्सेवके, भ.५श०७ उ० ।
सम्म० । शोके.देना०५ वर्ग १गाथा । तम्भवमरण-तवमरण-न। तस्मै भवाय मनुष्याऽऽसतो म- | तमण-देशी-धुद्धौ, दे ना०५ वर्ग २ गाथा। नुध्याऽऽदावेष बद्धाऽऽयुषो यन्मरणं तत तवमरणम । दंतमतम-तमस्तम-पु० । तमस्तमा सप्तमनरकपृथ्वी, तस्यामुत्पन्ना चनरतिरश्चामेव नवति । बालमरणनेदे, भ०११श०१ उ० । नारका अपि तमस्तमाः, उपचारात् । यद्वा-तमस्तमा विद्यते स.। स्था। प्रव०।।
येषां ते तमस्तमाः। "अम्राऽऽदिभ्यः" ॥७।२।४६॥ इत्यप्र. तत्स्वरूपम्
त्ययः । सप्तमनरकपृथिवीनारकेषु, कर्म० ५ कर्म । मोत्तुं अकम्मभूमग-एरतिरिए सुरगणे य रइए। तमतमग-तमस्तमाग-पुं० । सप्तमपृथ्वीनारके, " तमतमगो असेमाणं जीवाणं, तम्जवमरणं तु कोसं च ॥१५॥
इखिप्पं, संमत्तं लभिय तम्मि बहुगद्धं । मणुयदुगस्सुकोसं, (मोतुं गाहा) मुक्वा अपहाय, कान् ?,(अकम्मनमगणरति.
सवज्जरिसभस्स बंधते ॥१६०॥" पं० सं०५ द्वार । प्रश्न गिए त्ति) सूत्रत्वादकर्मनूमिजाश्च ते देवकुरुत्तरकर्वादिषत्पन्न- तमतमप्पभा-तमस्तमप्रभा-खी । तमसः प्रभा यस्याः सा । सतया नरतियश्चश्च अकर्मभूमिजन रतिर्यचः, तानू,तेषां हितद्भ-| तमनारकपृथिव्याम, अनु० । प्रका।
kal Jain Education International For Private & Personal Use Only
www.jainelibrary.org