________________
(२१७१) तत्त प्रभिधानराजेन्छः ।
तत्ततव परिणामः,पुवनाश्चाजीवा इनि; भाश्रवस्तु मिश्यादर्शनाऽऽदिक- च धात्वर्थः करोत्यर्थेन ध्यान ति स्वात्मनि परत्र च नवनिपः परिणामो जीवस्यास चाऽऽस्मानं,पुद्गलाँश्व विरहस्य कोऽन्यः% गयं चिकीरित्यर्थः । मथ परं प्रति तस्वनिर्णिनीयोरप्यस्य त. संबरोऽप्याश्रवनिरोधन कणो देशसर्वभेद आत्मनः परिणामो न्मिणयोपजनने जयघोषणामुदोषयन्त्येव सत्या इति चेत् ततः निवृत्तिरूपः,निर्जरातुकर्मपरिशाटौ जीवः कर्मणां यत्पार्थक्यमा. किम् । जिगीषुता स्यात् इति चेत्, कथं यो यदविच्छःस त. पादयति स्वशक्त्या, मोकोऽध्यात्मा समस्तकमविरहित इति । दिन्छः परोक्तिमात्रा भवेत । तस्किं नाऽसौ जयमश्नुते ?, वा तस्माजीवाजीबो सद्भावपदार्थाविति वक्तव्यम्। मत एवोक्तमिद।। ढमश्नुतेन च तमिच्चति च,मश्नुते चेति किमपि कैतवं तवेति ब-"उदास्थ च लोप तं सव्वं ऽपडियारंवतं जहा-जीवमेव, चेत्, स्यादेपं, यद्यनिष्टमपि न प्राप्येत । अवलोक्यन्ते चानिअजीव वत्ति?"अत्रोच्यते-सत्यमेतस्किन्तु यावेव जीवाजीवप. टान्यप्यनुकूत्रप्रतिकूलदैवोपकल्पितानि जपनुज्यमानानि दायाँ सामाग्येनोली, ताचेवेह विशेषतो नवधोती. सामान्य. शतशः फत्रानि । तदिदमिह रहस्यम-परोपकारकपरायणस्य विशेषाऽऽत्मकत्वाद् वस्तुनः,तथेह मोकमार्गे शिष्यः प्रवर्तनीयो, कस्यचिद्वादिवृन्दारकस्य परत्र तवनिर्णिनीपोरानुपातिकं फलं म संप्रदाभिधानमात्रमेव कर्तव्यम्। स च यदैवमाख्यायते-यपु. जयः,मुख्यं तु परतवावबोधनमा जिगीयोस्तु विपर्यय इति। तायो , बन्धो वा, बन्धद्वाराऽऽयाते च पुण्यपापे मुरुषानि त.
स्वाऽऽत्मनि तस्वनिणिनीषुमुदाहरन्ति-- स्वानि संसारकारणानि, संवरनिर्जरेच मोक्षस्य, तदा संसार
__ प्रायः शिष्याऽऽदिः ।। ६ ॥ कारणत्यायेनेतरत्र प्रवर्तते, नाभ्यथेत्यतः षट्कोपम्यासः, मु-1 स्यसाध्यख्यापनार्थं च मोक्षस्येति । स्था०६ ग.।
(पाद्य इति) स्वात्मनि तत्त्वनिर्णिनीधुरित्यर्थः। आदिग्रहणा
दिहोत्तरत्र च स ब्रह्मचारिसुहृदादिरादीयते ॥६॥ तप्त-त्रि०ा अनुष्ठिते, सूत्र.१७० ३ ०४ ३०।उष्णे, स्था०
परत्र तस्वनिर्णिनीषुमुदाहरन्तिवा। तं०। संतापे, औ० । संतप्ते, “तत्सतवाणिजकणगव
द्वितीयो गुर्वाऽऽदिः ॥ ७॥ पणा।" भौ०॥ वत्तओ-तवतस्-अम्बा परमार्थवृत्तौ, भने १ अधि० ।
(द्वितीय इति) परत्र तवनिर्णिनीषुः ॥७॥
द्वितीयस्य भेदावनिदधति-- सत्तंत-तत्वान्त-ना प्रात्माऽदितस्वप्रसिफिरूपेद्वा० २३ द्वा।
अयं विविध:-क्षायोपशमिकहानशाली, केवली ॥5॥ तत्तगोयर-तषगोचर-त्रि० । तस्यविषयो द्वा०२१ द्वा०। ।
(प्रयमिति) परत्र तत्वनिर्णिनीषुर्गुर्वादिः, कानावरणीयस्य तत्तचिंता-तपचिन्ता-स्त्री० । परमार्थचिन्तायाम, शा. १
कर्मणः क्षयोपशमेन निवृत्तं ज्ञानं मतिश्रुतावधिमनःपर्यायरूविव०॥
पं व्यस्त समस्तं वा यस्यास्ति स तावदेक; द्वितीयस्तु तस्यैव
क्वयेण यज्जानतं केवलकानं तद्वान् । तदेवं चत्वारः प्रारम्भतत्तजला-तलजला-स्त्री० । जम्बूद्वीपे भेरोः पूर्वस्यां दिशि शी.
का:-जिगीषुः, स्वात्मनि तवनिर्णिनीषुः, परत तणनिर्णिताया महानद्या दक्षिणभागस्थितायां स्वनामस्तायामन्तन
मीषुश्च कायोपशमिककानशालिकेवसिनाविति । तस्वनिर्णिचाम, स्था. ३०४०।"दो तत्तजनाओ। " स्था. नीघोहिं ये भेदप्रभेदाः प्रदर्शिताः, न ते जिगीषोः सर्वेऽपि मा० ३..।जं.
संभवन्ति । तथादि-न कहिचद्विपश्चिदात्मानं जेतुमिच्छति । तत्तनिवासा-तवजिज्ञासा-स्त्री० । सातुमिच्छा जिज्ञासा, त. न व केवली परं पराजेतुमिच्छति, वीतरागत्वात् ।गौडद्रास्वविषयाशानेच्छा तवजिज्ञासा । तस्यविषयकमानेच्यायाम, विडाऽदिभेदस्तु नाङ्गनियमभेदापयोगी प्रसन्जयति चानन्त्यपो०१६ विव..
म्, इति पारिशेष्यात कायोपशमिकज्ञानशाली परत्र जिगीतत्तणा-तत्वज्ञान-न० । ऊहापोहविगुरुमिदमित्यमेवेति । पुनवतीत्येकरूप पवाऽसौ न भेदप्रदर्शनमइति । यो च परत्र निश्चये, ध०१ अधि०।
तत्वनिर्णिनीयोदावुक्ती, न तो द्वायपि स्वाऽऽत्मनि तवनिर्णि
नीषोः संजवतः, निर्णीतसमस्ततस्यज्ञानशानिनः केवलिनःस्वा. सत्तणिएिणणीमु-तप्वनिर्णिनीषु-पुं० । तस्वं प्रतिष्ठापयित्री,
उत्मनि तत्वनिर्णयेच्छानुपपत्तेः, इति पारिशेष्यात कायोपश. स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां शब्दाकथञ्चि
मिककानवानेव खात्मनि तवनिर्णिनीषुर्भवतीबसायप्येकाप नित्यत्वाऽऽदिरूपं तवं प्रतिष्ठापयितुमिच्छौ तवनिर्णिनीषौ,
एवेति। रत्ना०८ परि। रत्ना। अथ तवनिर्णिनीयोः स्वरूपं निरूपयन्ति
तत्ता-तत्व-वि•ा तस्वं सकलपर्यायोपेतसकलवस्तुस्वरूप तथैव तवं प्रतितिष्ठापयिषुस्तवनिलिनीपुः ॥४॥
जानातीति तस्वकः । वस्तुतत्त्ववेदिनि, पश्चा०१ विव० । सर्वतयैव स्वीकृतधर्मव्यवस्थापनार्यसाधनदृषणाभ्याम् शब्दाऽऽ.
के. मात्र.१०। देकश्चिद नित्यत्वाऽऽदिरूपं तपम,प्रतिष्ठापयितुभिच्चस्तत्व तत्तापूटि-तवपुष्टि-सीतवस्याविसंथावस्थाने हितोपदेनिर्णिनानुरित्यर्थः॥४॥
शे, पो०८ विधा मस्यैवायत्तावैचिव्यहेतवे भेदावुपदर्शयम्ति- तत्ततब-तलतपम-त्रिका तापिततपस्के, मार्यसुधर्माणमुपक्रम्य अयं च द्वधा-स्वात्मनि परत्र चेति ॥ ५॥
" उमातवे दित्ततवे तत्तत।" सप्तं तापितं तो येन स तप्त. (भयमिति) तत्वनिर्णिनीषुः, कश्चित्खलु संदेदाऽऽपहतचेतो. तपाः। तेन तत्तपस्तप्तं येन कर्माणि सन्ताप्यन्ते, तम न बतप. वृत्तिः स्वाऽममनि तत्त्वं निर्णतुमिच्छति,प्रपरस्तु परानुग्रहकर- मा स्यात्मा तपोरूपः संतापितो, यतोऽन्यस्यास्पृश्यमिव जातसिकतया परस तथा इति वेधाऽसौ तस्यनिर्णिनीपुःसापिमामाघनिभ.।।रा०ासू.प्र०ा का।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org