________________
। २१.) तएहणेही
अभिधानराजेन्दः । बगहागेही-तृष्णागृषि-स्त्री० । तृष्णा च प्राप्तव्यस्याव्यये. कालो माणुसलोप, जियधम्माधम्म लोयपरिमाणा।
गागृशिधाप्राप्तस्य प्राप्तिवाछा,तद्धेतुकं चादत्तावानमिति सम्वे दव्यं स्टा, कालविणा अस्थिकाया य ॥ ७ ॥ तृष्णागृतिरुच्यते । गौणे भदसाऽऽदाने, प्रश्न. ३ माश्रद्वार । धम्माधम्मागामा, कालो परिणामिए भावे। तएहातिप्र-तृष्णार्दित-त्रि० । विपासिते, प्रभा पाश्र द्वार।
उदयपरिणामिप पु-गला र सम्बेसु पुण जीवा 15."
पुरगतयमतएहाऽजिहय-तृष्णाऽभिहत-त्रिका तृषाऽभिदते,जी०३प्रति "तिरिनरसुराउ नवं, सायं परघायभायखुरजायं।
जिणसासनिमाण, पणिदिवसभचउरमं.. तत-तत-न। वीणाऽऽदिको स्था•४ ठा.४ उ. । प्रभः ।
तसदस बउवनाई, सुरमणुग पंचतणु उवंगतिग। मं०। जी। प्राचा. "ततं वीणादिकं झेय, विततं पटदाऽऽदि.
मगुरुलहु पढमबगई, वायानं पुनपईमो॥१०॥" कम्। "ज.५.४ उ.। मृदापटाऽऽदिके,जी०३ प्रति०
पापतत्यम्४उ.रा.भा.म। वीणापटहाऽऽदिजानते शब्दे, घनः
"नाणंतराय पण पण, नवदीप नियममायमिष्ठत्तं। यधिरति व्यपदिश्यते । “तते दुबिहे पत्ते । तं जहा-घणे
थावरदस नरयतिगं, कसायपणवीस तिरिय दुगं ॥ ११॥ येव, सुसिरे चेव । " स्था० ३ ०३ उ०। मा..।
बउजाई वधार्य, भादमसंघयणगइसंगणा । सतगइ-ततगति-स्त्री। ततस्य ग्राभमगराऽऽदिगन्तुं प्रवृत्तत्वेन बसाइप्रसुभचउरो, घासीई पाचपगमीभो ॥ १२॥" तथाप्राप्तत्वेन तदन्तरालपथे वर्तमानतया प्रमारितकमतया च
माधवतश्वम्विस्तारंगतस्य,गतिस्ततगति । गतिप्रवादतूते,भ०७श०७ उ०।
"इंदिय क.साय मन्त्रय, किरिया पण चउर पंच पणवीसा। साति-स्त्री० । ततो वा अवविभूतग्रामादेनगराऽदो गतिः। जोगतिगं वायाला, भासवभेया इमा किरिया ॥ १३॥ प्राकृतत्वेन 'ततगई' । गतिप्रवादभेदे, म. 09801 "से कि
काईय अदियरणीया, पासिया पारितावणी किरिया। सं ततगति । ततगति जेणं जं गाम वा० जाव सचिवेसं वा
पाणावायरंनिय, परिगहिया मायवत्तीय ॥१४॥ संपठिए असंपत्ते अंतरापरे य वट्टर । से तं ततगति ।"
मिच्छादसणवित्ती, अप्पचक्वाण दिदि पुडी य । प्रका०१६पद।
पाश्चिय सामंतो-वणीय नेसस्थि साइत्थी ॥१५॥
प्राणवणि बियारणिया, अणभोगा अणवस्खपधाया। सतगति-ततगति-स्त्री०। 'ततग' शब्दार्थ, भ०८ श•७३०॥
भन्ना पभोग समुहा-ण पिज्जदोसेरियाबहिया ॥ १६॥" तत्त-तष-न । परमार्थे, सूत्र.१.१ म. १ उ.। उत्त।
संवरतस्वम4.व.। परमार्थ जाते, स्त्र० १ ०१ म०१ उ०। यथाश्चस्सि. "भावण चरित्त परिसह, समिई जइधम्म गुत्ति पारस उ। तलोकस्वजावे, सुत्र०१४.१.३उ० । यथाऽवस्थितव. पंच दुधीसा पण दस, तिय संवरभेषसगवा" ॥ १७ ॥ तुस्वरूपपरिच्छेदे, स्था० । परस्परनिरपेक्ष सामाग्यविशेषाऽऽ.
निर्जराबन्धतस्वम्स्मके (प्राचा. १६०४ अ०२०) जीवाजीवपुण्यपापाऽऽध- "वारसविहं तवो नि-जरा उ अहवा अकामसक्कामा । बबन्धसंवरनिर्जरामोकामके,तथा धर्माधमाकाशपुनम जी- पय वि अणुनाग-पपसभया चउहबंधो॥ १७ ॥ पकालात्मक व्ये, निन्यानित्यस्वनावे सामान्यविशेषाऽऽत्म
संतपयपकवणधा, दवपमाणं च खित्त फुसणा य । केनाद्यपर्यवसानचतुर्दशरज्ज्वात्मके लोके च । सूत्र० ३ ०। कालो अंतरभागा, भावऽप्पबहू नवह मुक्खो॥ १९ ॥ २०॥
जिण अजिण तित्य नित्था, मिहिनसलिगत्थीनरनपुंसा। अनि नव तखानि
पत्तेयसयंबुद्धा, विबुकबोदिक्कणिक्का य ॥२०॥" जियअजियपुन्नपावा-ऽऽसवसंवरबंधमुक्खानिज्जरणा(१५)
इति मोहनषम् । इत्युक्तं संपतो नव तस्वस्वरूपम । कर्म.
१कर्म । दर्श। श्रा०। प्राचा०। (विशेषतो व्याख्यानं स्वजीवश्च, अजीवश्व.पुण्यं च, पापंचाश्रम,संवरश्च,बन्ध.
स्वशब्द) (साइख्यमते तु तवानि पञ्चविंशतिस्तानि ". श्चमोत्तइन, निर्जरणं च निर्जरा,एतानि नत्र तयानि । (कर्म)
स" शब्द दर्शयिष्यन्ते) जीवाजीवताके
नव सन्नावपयत्या पप्पत्ता । तं जहा-जीवा, अजीवा, "जीवाजीया पुन, पावासाबरो य निझरणा । पंधो मुक्खो य तहा, णव तत्ता हुँति नायबा ॥१॥ पुगणं, पावं, आसवो, संचरो, निज्जरा, बंधो, मुक्खो। पपविद्दविहतिविदा, चउचिहा पंचछविहा जीवा । (नव मशावत्यादि) सद्भावेन परमार्थेन,अनुपचारेणेत्यर्थः। पदाबेयणतसश्यरेहि, वेयगईकरकापहि॥२॥
र्था वस्तूनि सद्भावपदार्थाः। तद्यथा-जीवाः सुखपुसज्ञानोपपगिदिय सुइमियरा, वितित्र उसनीप्रसन्निपंचिंदी।
योगलकणाः । मजीवास्तद्विपरीताः, पुण्यं प्रकृतिरूपं कर्म,पापं अपजत्ता पज्जत्ता, चउदसभेया अहव जीचा ॥३॥
तद्विपरीतं कमैंव,प्राथूयतेगृह्यतेऽनेनेस्याश्रवः,शुनागुभकर्मापणयावर सुडुमियरा, परित्तवणसमिश्रसनिविगलतिगं। दानहेतुरिति भावः । संवर पाश्रवनिरोधो गुप्यादिभिः, नि. इय सोनस अपजत्ता, पज्जत्ता जीवरसीसा ॥४॥
जरा विपाकासपसोचा कर्मणां देशतःकपणाद,बन्ध माधवै. धम्माधम्मागासा, य दब्बदेतप्पएसनो तिविहा।
रात्तस्य कर्मण मारमना संयोगो मोक्षः, करस्नकर्मकयागश्चाणवगाहगुणा, कालो य अरूविणो दसहा ॥५॥
दात्मनः स्वात्मन्यवस्थानमिति । ननु जीवाजीयव्यतिरिक्ताः कंधा देसपपसा, परमाणु पुगगला चन्द कावी।
पण्याऽऽदयो म सन्ति, तधायुज्यमानस्यात् । तथाहि-पुजीवं विद्या बयण, प्रविरिया सम्बगय बोर्म..
स्वपापे कर्मणी, बन्धोऽपि तदात्मक पष, कर्म च पुद्रल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org