________________
( २१७ ) अभिधानराजेन्द्रः ।
तथवणरसइकाइय दविकाइया पत्ता तं नद्दा मूले, कंदे, जात्र पुप्फे, फले, बीए ॥
( द सेत्यादि ) तृणवनस्पतयस्तृणवनस्पतयः, तृणमाधर्म्य बादरत्वेन तेन सूक्ष्माणां न दशविधत्वमिति । मूलं जटाः कन्दः स्कन्धाऽधावर्ती । यावत्करणात् -" बंधे " इत्यादीनि पञ्च रूव्यानि । तत्र स्कन्धः स्युममिति यत्प्रतीतं त्वक् बल्कः, शाला शास्त्रा, प्रबालमङ्करः, पत्रं पर्णे, पुष्पं कुसुमं फलं प्रर्ततं, बीजं मिजेति दशस्थानकाधिकार एव स्या० १० ठा० ।
इदमपरमाह
तिरिहा तणवणस्सइकाइया पत्ता । तं जहा - संखेज्जजीविद्या, असंखेज्जजीविया, अणंतजीविया ॥
( तिथि देखादि) तृणवनस्पतयो बादरा इत्यर्थः । संख्यात जीविकाः सातजीवाः, यथा नालिका बरु कुसुमानि, जात्यादी मीत्यर्थः अतीचिका-प्रथा निम्बानादीनां मूलकन्द स्कन्दत्वक्शास्त्राप्रबालाः, अनन्तजीविकाः पनकाऽऽदय इति । इढ प्रज्ञापनासूत्राएयपीत्थम्
"जे के नालियाबा, पुप्फा संखेज्जजीविया । जे याने तहाबिदा ॥ १ ॥ पत्रमुप्पल नक्षिणाणं, सुभगसोगंधियाण य । अरविंद कोकणा, सयवत्तसहस्वत्ताणं ॥ २ ॥ चिदं बाहिरपता य कन्निया चैव एगजीवस्स । अभितरगा पत्ता. पत्तेयं केसरं मिंजा " ॥ ३ ॥
तथा
"विको सालको पा सल्लइमोयइमालु-वनपलासे करंजे य " ॥ ४ ॥ इत्यादि । "एसि णं मूला संजीविया कंदा विदा या विसाला त्रिपत्राला वि पत्ता पत्तेयजीविया, पुष्का श्रणेगजीविया फला एगट्टिय ति ।" अनन्तरं वनस्पतय उक्ताः, ते व जलाऽऽश्रया बह्यो जवन्तीति । स्था० ३ ० १ उ० । वनस्पतिमेव प्ररूपयन्नाहचतसइकाइया पाचा । सं जहा-अग्ग बीया, झीया, पोरचीया, संघीया ॥
म्यादि) बनस्पतिः प्रतीतः स एव कायः शरीरं येषां ते वनस्पतिकायाः, त एव वनस्पतिकायिकाः, तृणप्रकारा वनस्पतिकायिकास्तृणवनस्पतिकायिकाः, बादरा इत्यर्थः । अयं बीजं येषां ते अग्रवीजाः कोरण्टकाऽऽदयः, अग्रे बांबोज श्रादयो मूलमेव बजिं
थुड
ते मूलबीजा उत्पल कन्दाऽऽदयः, एवं पर्वबीजा ३स्वादयः, स्कन्धबीजाः शङ्खक्यादयः स्कन्धः मेति । एतानि सूत्राणि मान्छेदनपरणि, जम्मूर्च्छानामा मताः सूत्रासरवरोधादिति । श्रनन्तरं वनस्पतिजीवानां चतुःस्थानकमुक्तम् ।
० ४ ठा० १ उ० ।
पंचाचा पत्ता महा-अगवी पा, मृषीया पोरीया, संघवीया, दीपकड़ा।
( तणवणस्स सि ) तृणवनस्पतयो बादरवनस्पतयोऽग्रबीजाssदयः क्रमेण कोरण्टका उत्पन्नकन्दा वंशाः शब्नक्यो जटा एवमादयः । व्याख्यात चैतत्प्रागिवेति । खा० वा० २ ० ॥
Jain Education International
तणग
बच्चा तस्काश्या पाचा । तं महा-अग बीया, मृदीया, पोरवया, संघवीया, बीरुद्दा, संभुचिमा ।
तृणवनस्पतिकायिका बादरा इत्यर्थः । मूलबीजा उत्पन्नकदादयइत्यादि स्मूमिदमी बी
जावेऽपिउत्पद्यन्ते यथाधिकृताध्ययनातार प्ररूपिता जीवाः । स्था० ६ ठा० ।
तवरं मी - देशी उडुपे, दे० ना० ५ वर्ग ७ गाथा | श्रीजीवविशेषे प्रज्ञा
टिप
- ०
पद । जी० ।
तृणकपुं० शब्दार्थ महा० १
"
पद । जी० ।
तणसूत्र - तृणशूक- - पुं० । न० । तृणाग्रे, भ० ८ ० ६ ० । सोनिया सोशिका-श्रीलकामा १०
१६ अ० ॥ जं० ।
तणसोली- देशी महिलकायाम् ० ना०
हाराहारीद्रयविशेषे
For Private & Personal Use Only
●
६ माथा १ प्रति ।
उत्त० । प्रज्ञा० ।
तणु-तनु- स्त्री० । “स्वराणां स्वराः प्रायोऽपभ्रंशे " ॥ ८ । ४ । ३२ ॥ इति अपभ्रंशे स्वरस्य स्वर एव । प्रा० ४ पाद । देहे, आव० ४ अ० । कर्म० | प्रब० । तं । श्रा० म० । मूर्ती, वाच सूक्ष्मे, त्रिo | कल्प०२ कण | प्रश्न० । तं । श्र० स० । अल्पे, विरले, कृशे च । स्त्रियां वा ङीप् । तन्वी । तनुः । वाचः । लघुपरिमाणे, न० जी० ३ प्रति० ।
नुकसा
स्वरूपेण कृशे, पञ्चा० १६ चित्र० । स्तोके, जीत० । सुजरे, भ० १५ श० । लघुसुजरे, झा० १ ० १२ अ०
तनुज - त्रि० । तनुः शरीरं, तस्माज्जातस्तनुजः । उत• १४० शरीरानुत्पन्ने, उत्त० १४ अ० ।
भट्ट सम्बन०
अंत-तन्त्र १० सूदमन्त्रे "रायंते तेण पायये प रिम" तेन प्रवणं मूत्रं परिणमति 1 नुशब्देनोपलक्षितम्-"बंगा गिःसंघयणजाइगरख गइपुग्बी" इति गाथाऽवयवेन प्रतिपादिते अटके, कर्म० " तर अ-" (१६) तनुशब्देनोपलकित मटकम् " तलुवंगागि संघपण जाइ गर खगद्द पुब्बी" (३) इति गाथाऽवयवेन प्रतिपादितं तन्वष्टकम् । तत्र तनवस्तैजसकार्मणोर परावर्तमानासु प्रतिपादितत्वात् शेषा श्रदारिकवैक्रिपा उद्वारकरूपास्तिस्रः। उपाङ्गानि त्रीणि माता सं हननानि पट्, जातयः पञ्च चतस्रो गतयः, खगतिद्वयम, श्रानुपूर्वी चतुष्कमिति । तम्बकशब्देन च त्रयस्त्रिंशत्प्रकृतयो गृह्यते । (१६) कर्म० ५ कर्म० । तीखी यामारायास्तृतीयेनानि तणुकायाकरिय-तनुकायक्रिय-त्रि० । तम्बी उच्चासनिःश्वा साऽऽदिल कणा कार्यक्रिया यस्य स तथा । सूक्ष्मोच्वासनि:श्वासाऽऽदिलक्ष व्यापारयति श्राव० ४ श्र० । तमृग-तनुक - न० । शरीरे, जं० ३ वक्ष• । सूक्ष्मे, जं० २वक्ष० ।
www.jainelibrary.org