________________
(२१७७) तगफास अनिधानराजेन्द्रः।
तणावणारसश्काश्य तणफास-तृपस्पशे-पुं०। तृणानां कुशाऽऽदीनां स्पर्शः । श्रा
कूजन्तः करणं केचित, दह्यते नरकाग्निना ॥१॥ चा० १ ० ए ० २ ०। सप्तदशतमे परीषद प्रश्न अग्निभीताः प्रधावन्तो, गत्वा वैतरणी नदीम्। * संघ द्वार । प्राचा० । उत्त.।
शीततोचा मिमां कात्या, काराम्भासि पतम्ति ते ॥२॥ तणफासपरीसह-तृणस्पर्शपरीषह-पुं०। तरन्तीति तृणाति वा कारदग्धशरीराश्च, मृगवेगोस्थिताः पुनः । मौणादिको नकप्रत्ययो. हस्वत्वं च । तेषां स्पर्शस्तृणस्पर्शः. स प्रसिपत्रवनं यान्ति, गयायां कृतबुद्धयः॥३॥ एव परीषहस्तृणस्पशपरीषहः । उत्त.१० । अशुधिरतृणस्य शक्त्यसिप्रासकुन्तैश्च, खगतोमरपट्टिशः। दर्भाऽऽद परिभोगोऽनुज्ञातो हि गच्चनिर्गतानां, गच्यवासिनां विध्यन्ते कृपणास्तत्र, पनद्भिर्यातकम्पितैः॥४॥" यतीनां च, तत्र येग शयनमनझातं ते तान् दीन भूमावीष. इत्यादिका इतराश्च नरकेषु परवशेन मयाऽनुजूता वेदनाः,त. दाताऽऽदियुक्तायामास्तार्य संस्तारोत्तरपट्टको च दर्भाणामुपरि त्कियनीयम, नूयांश्च नाभः स्वःशस्य सम्यक् महन इति विधाय शेरते। चौरापहवोपकरणो वाऽत्यन्तजीर्णत्वात् प्रतनु- परिभावनातो न तत्परिजिहीर्षया वस्त्रं कम्बलाऽऽदिकमुपादसंस्तारकपट्टो वा तपरि शेते, तन च शयानस्य यद्यपि क- दते। जिनकल्पिकापेकं चैनत, स्थावेरकल्पिकाश्च सापेकसंयमचिनतीक्षणाप्रभागैम्तृणरत्यन्तपीमा समुपजायते, तथापि परुष. त्वात् सेवन्तेऽपीति सूत्रार्थः। उत्त०२ अ.। दर्भाऽऽदितृणस्पर्श सम्यक सहेतेति । प्रव०८६ द्वार । प्रायः । अत्र संस्तारद्वारमनुसरन् "विना नवति चेयणा"शति कादाचिकतृणग्रहणे तत्संस्पर्शजन्य दुःखाधिसहने, भ०८ २०
सूत्रसूचितमुदाहरणमाह८1० । प्रब०। तथा चोक्तम्-" अहताल्पाणुचेलवे, कादा.
सावत्यीऍ कुमारो, भदो सो चारिश्रो ति चेरजे। चित्कं तृणाऽऽदिषु । तत्संस्पर्शोद्भवं दुःखं, सहेदिच्छेद् न ता.
खारेण तधियंगो,ताएफासपरीसह विसहेशउत्तनि। स्मृन् ॥१॥" भा०म० १०२खएक। "मनुताल्पाणुचे.
श्रावस्त्यां कुमारो नमः, स चरिकश्वर इति वैराज्ये कारेण सत्वे, संस्तृतेषु तृणाऽऽदिषु । सहेत जावं तत्स्पर्श-भवमि. बन्न तान्मृदन्"॥१॥ध.३अधिक।
तक्किताङ्गः तृणस्पर्शपरीपहं (विसहात्त) विषहते, स्मेति शेषः ।
इति गाथार्थः ॥५२॥ भावार्थस्तु संप्रदायाइवसेयः। स चायमएतदेव सूत्रकृदयाह
"सावत्धीए नयगए जियमनरन्नो पुत्तो भद्दो नाम, सो नच्चा उप्पइयं दुक्खं, वेयणाए उहाहिए।
निम्बिमकामभोगो तहारूवाणं घेराणमंतिए पब्वतितो, कामेण अदीणो थावए पन्नं, पुट्ठो तत्यऽहियासए ॥३॥ पगल्लविहारपमिमं पडिबन्नो, सो विहरंतो बदरज्जे चारित्रो तोगिच्छं नाभिनंदेजा, संचिक्खऽत्तगसए ।
त्ति काऊण गहितो, सो य पंताबेऊण वारेण तच्चियो, सो एवं खु तस्स सामछ, जं न कुजा न कारवे ।। ३३ ।।
दो वेदिऊण मुक्को, सो दम्भेहिं सोदियसंमीनियदि दुक्खा
तिजंतो सम्मं सहति ।" एवं शेषसाधुभिरपि सम्यक् सोढव्य. अचेलगस्स बृहस्स, संजयस्स तवस्सियो ।
स्तृणस्पर्शपरीषहः । उत्त० २ १०। तणेसु सयमाणस्स, होजा गायचिराहणा ॥ ३४॥
तणफासपरीसहविजय-तृण स्पर्शपरीषहविजय-पुं० । तृणस्पमचेलकस्य कास्य संयतस्य तपस्विन इति प्रावत् । तर.
शंपरीषदविजये, पं० सं०। स चैवम्-गच्छवासिनो गच्चनिर्गन्ति तृणाति दर्भादीनि तेषु, शयानस्य, उपलक्षणत्वादासी.
तानां वा शुषिरस्य दर्नाऽऽदेस्तृणस्य परिभोगः समनुनातो मस्य वा भवेत्, गात्रस्य शरीरस्य विराधना विदारणा गात्रवि.
भगवता, तत्र येषां दीऽऽदितृणानामुपरि शयनमनुनातं राधना, अचेनकत्वाऽऽदीनि तु तपस्विविशेषणानि,मा भूत्सचे
स्वगुरुभिः, तेषां दर्भाऽऽदितृणानामुपरि संस्तारकोत्तरपट्टी लस्य तृणस्पर्शासनवेनास्तस्य, तत्संजवेऽपि निम्वत्वेनासं
निधाय शेरते । अथवा-चौरापहतोपकरणो यदि चाऽतिजी. मतस्य च शुपिरहरिततृणोपादानेन तथाविधगात्रविराधना. र्णतया व्यपगतसंस्तारकोत्तरपटो दर्भाऽऽदितृणान्यास्तीर्य शेते, या भसंभव इति ।
तत्र यत्तगस्पर्शसम्यगधिसहनं स तृणस्पर्शपरीषदविजयः। ततः किमित्याह
पं.स.२द्वार। आयवस्स निवारणं, तिउला हव वेयणा ।
तणनार-तृणनार-पुं० । तृणभारके, भ. श. उ० । ब. एतं नच्चा न सेवंति, तंतुजं तणतज्जिया ॥ ३५॥ ।
ध्यमानतृणसमूहे, वाच। मातपस्य धर्मस्य नितरां पातो निपातः, तेन (तिउल त्ति) सूत्रत्वात्सोदिका । यद्वान्त्री प्रस्तावाद् मनोवाकायान् विना
तणमुदिया-देशी-अङ्गुलीयके, दे० ना० ५ वर्म ९ गाथा। पिनत्वावरादीनां दलन्तीव स्वरूपचलनेत विदया। तणय-तनय-पुं० । तनोति कुलमा तन्-कयन् । पुत्र,मुहितरि, पाठान्तरतस्तु-अतुला विपुला बा, भवति चेदना । एवं च बकुल्यायाम,लतायाम,घृतकुमायो च। स्त्री-टाप्। वाच । किमित्याह-पतदनन्तरोकं, पागन्तरत एवंशात्वा न सेवन्ते। प्रा० म०॥ मनजन्ते, पास्तरणायेति गम्यते । तन्तुन्यो जातं तन्तुजम्, तणरासी-देशी-प्रसारिते, दे० ना०५ वर्ग ६ गाथा। पठ्यते च-(तंतयं ति) तत्र तन्त्रं वेमविझेख्यन्यनिकाऽऽदि, समाजातं तन्त्रजम्,उभयत्र वस्त्रं,कम्बलोचा, तणैस्तर्जिता नि.
तणवणस्सइ-तृणवनस्पति-पुं० । बादरवनस्पतिदे, न० . भेरिसताम्तृणतर्जिताः। किमुक्तं भवति?-यद्यपि तृणैरत्यन्तबिलि
श०६ उ.। वितशरीरस्य रविकिरणसपर्कसमुत्पन्नखेदवशतः कतक्षार- तणवणस्सइकाइय-तृणवनस्पतिकायिक-पुं० । तृणवद्वनस्पनिक्षेपरूपेव पीडोपजायते, तथाऽपि
तयस्तुणवनस्पतयः । स्था०१० ठा.। बादरवनस्पतिकायि"प्रदीप्तानारकल्पेषु, बजकुएमवसन्धिषु।
कोदे,भ०७श. ६ उ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org