________________
(२१६४) तंब अन्निधानराजेन्द्रः।
तक थोऽसमस्त-स्तम्बे" ॥5॥२॥४५॥ अत्रालमस्तस्तम्बे - तंबोलीमंटवग-ताम्बनीमएडपक-पुं० । ताम्बूली नागवली स्युक्तस्तस्य थः ।" साम्राउनेम्बा "। ।२। ५६॥ इति सं. ।
तन्मया मएकपकाः । नागवद्वीमयमण्डपे, रा० । जी। युक्तस्य मयुक्तो बकारः। प्रा०२पाद । धातुविशेष, प्रका०१ पद । उत्तासूत्र०। "तंबपायाखि चा, तउपायाणि चा, सुवास
तंस-व्यस्र-त्रि०1" पगे तंसे।" तिम्रोऽनयो यस्मिन् तत् व्य. पायाणि वा।" ग०१मधिल अरुणे,पं०। भौतद्वति,त्रि.।
स्रम् । स्था०१०।"वकाऽऽदावन्तः"८।१।२६॥ इ. वाचा शुल्वे, प्रश्न०४ सम्बार ।
त्यनुस्वारः । प्रा० १पाद । “नदीघानुस्वारात्"॥511
ए२॥ इत्यनुस्वारात्परस्य सस्य द्वित्वनिषेधः । प्रा०२पाद। संबंकिमी-देशो-इन्द्रगोपे, दे. ना० ५ वर्ग ६ गाथा ।
शृङ्गाटकफलवत् त्रिकोणे. अनु०।" रहस्से बढे तसे चनरं. संबकुसुम-देशी-कुरवके, दे. ना०५ वर्ग है गाया।
से।" अनु। बंबचूल-ताम्रचूम-पुं। ताम्रा चूमा यस्य । कुक्कुटे, ज्ञा०१/तकार-तकार-पुं० । 'त' इत्येवंरूपे वणे, पाय० ४ श्र०। श्रु०१ ० । "सोन्ब ऽत्यगादाद्ययामो, रात्रेस्तावदतः परम् ।तक-तक्र-न । दध्ययवरूपे, वृ०१०।" तक्ककुमेणाह. ताम्रचूड मतादा-कयाचिद्विद्यया यदि " ॥१७॥ ती०७ कल्प। रणं ।" नि० ० १ ००। तंबटकरी-देशी-शेफालिकायाम, दे० ना०५ वर्ग गाथा।
तत्क-
त्रिरशे, अनु। तंवणह-ताम्रनख-त्रि० । ताम्रा श्व रक्ता नसाः कररुदा यासां तर्क-पु० । तर्कणं तर्कः। स्था०१ 10) संशमाय भवितव्य
तास्ताम्रनखाः। ताम्रसदृशमोहितनखवति,जी. ३ प्रति०४ उ० । ताप्रत्यये, सदपर्यासोचनात्मके भवितव्यमत्र स्थाना तंबणिकणह-ताम्रस्निग्धनख-त्रि० । ताम्रा अरुणाः स्निग्धाः ।
पुरुपेण वेत्येवंरूपे ज्ञानविशेष, स्त्र०१० १२ १० । सं. कान्तिमन्तो नखा येषां ते तथा । कान्तिमदरुणनखे,प्रश्न.४
भवत्पदार्थास्तित्वाध्यवसायरूपे कहे, प्राचा० १७०५० प्राथद्वार।
६ म० । विमर्श, स्था०६10 विचारे, दश०१ अ० । प
यालोचने, प्राचा०१ श्रु.८०२.। संवरत्ति-देशी-गोधूमेषु, कुङ्कमच्छायायां च । दे. ना०५ वर्ग ५ |
समपि कारण गोचरस्वरूपैः प्ररूपयन्तिगाथा।
उपन्नम्नानुपक्षम्नसम्भवं त्रिकाबीकक्षितसाध्यसाधनसंवसंचलित-ताम्रलिप्त-पुं० । देशभेदे, क्वचिस्सिन्धुताम्रलिप्तको
न्धाऽऽद्यालम्बन मिदमस्मिन् सत्येव जयतीत्याद्याकारं संवेतणाऽऽदिके देशेधिका दंशमशका भवन्ति । सूत्र० १ श्रु०२ भ०१ उ०।
दनमूहाऽपरनामा तकः॥७॥ तंबा-देशी-गवि, दे. ना० ५ बर्ग १ गाथा ।
उपलम्भानुपशम्भाज्यांप्रमाणमात्रेण ग्रहणाग्रहणाभ्यां संभव
उत्पत्तिर्यस्येति कारणकीर्तनम्। त्रिकालीकलितयोः कालत्रयीतंबागर-ताम्राकर-पुं० । ताम्रध्मापनस्थाने, यत्र तानं धमायते ।
वर्तिनोः साध्यसाधनयोगम्यगमकवोःसंबन्धोविनाभावो व्यास्था०1०। यत्र ताम्रमुत्पद्यते । ताम्रोत्पसिस्थाने,नि.चू.
तिरित्यर्थः । स पादिर्यस्याशेषदेशकालवर्तिवाच्यषाचकसम्ब५ उ01
न्धस्याऽऽम्बनं गोचरः यस्य तत्तथेति विषयाविष्करणम्।इ. संवाय-ताम्राक-पुं० । स्वनामझ्याते ग्रामे,यत्र भडिकापुर्या मा.
दमस्मिन् सत्येव भवतीत्यादिशब्दादिदमस्मिन्नसात न भवत्येचे. गते वीरभगवति नन्दिघेणः पापित्यीयो भडाहतः स्वर्जगा- त्याकार, साध्यसाधनसबन्धाऽऽलम्बनम, एवंजातीयः शन म। प्रा. क. । प्रा० ०।
पर्वजातीयस्यार्थस्य वाचकः,सोऽपि तथाभूतस्तधामृतस्य वाच्य संबिरा-देशी-गोधूभेषु, कुङ्कमच्छायायां च । दे० ना० ५ वर्ग इत्याकारं वाच्यवाचकनावाऽऽलम्बनं च संवेदनमिहापादीय५ गाथा।
त इति स्वरूपप्रतिपादनम्। एवंनूतं यद्वेदनं स तकः कीयेते.कद
इति च संज्ञान्तरं लभते।ये तु ताथागता:प्रामाण्यमूहस्य नोहांतंबूलीदल-ताम्बूलीदन-न। नागवद्विपत्रे, अनेकशकली कृत.
चक्रिरे । तेषामशेषशन्यत्वपातकाऽऽपत्तिः। भाः !किमिदमकाकरमर्दितप्रहरमात्रधृतताम्बूलीदवं सचित्तचित्तं वेति प्रश्ने,
एमकूष्माएमाझम्बरोडामरमन्निधीयते । कथं हि तप्रामाण्यामुप. उत्तरम-पताशपत्रस्याचित्तीभवने व्यवहारो नास्तीति । १९६
गममाणेशमसमञ्जसमापनीपोत ?। शृणु-प्राचयामि प्रासेन.२उल्ला।
किन । तर्काप्रामाण्ये तावन्नानुमानस्य प्राणाः, प्रतिबन्धलिए. तंबेरी-देशी-शेफात्रिकायाम, दे० ना०५ वर्ग ४ गाथा । क्युपायापायात् । तदभावेन प्रत्यकस्याऽपि । प्रत्यक्षण दि पदातंबोल-ताम्बूल-न । "ओत कूष्माएमी-तूणीर-कूपर-स्थूल.
र्थान् प्रतिपद्य प्रमाता प्रवर्तमानः कचन संयादादिदं प्रमाताम्बून-गुसूची-मूल्ये" ॥८।१ । १२४ ॥ ति ऊत प्रोत् ।
णमिति, अन्यत्र तु विसंवादादिदमप्रमाणमिति व्यवस्थाप.
न्थिमाबध्नीयात् । न समुत्पत्तिमात्रेणैव प्रमाणाप्रमाणविवेप्रा०१पाद । नागवल्लीदले, सूत्र०१७. ४ अ० २० ।
कः कर्तुं शक्यः, तदशायामुभयोः सौसरश्यात । संवादपञ्चा० । पत्रपूगस्त्र दिरवटिकाकत्थकाऽऽदिस्वादिमे, ध० २
विसंवादापेक्वायां च तनिश्चये निश्चित पवानुमानोपनिपाअधि०। प्रव० । अनु.।
तः। न चेदं प्रतिबन्धप्रतिपत्तौ तस्वरूपापायापाये । अनुमासंबोली-ताम्बूली-स्त्री० । नागवल्ल्याम, जी. ३ प्रति०४००।
नाध्यक्तप्रमाणाभावे च प्रामाणिकमानिनस्ते कौतस्कुती प्रमेयजं.। कन्प्रत्ययोऽस्यत्र, लोमसिका पुसिमा नाम्बलिका व्यवस्थाऽपीस्यायाता त्वदीयहृदयस्येव सर्वस्य शन्यता । साऽ. स्यवमादिका पक्ष्यः। व्य.ए.1
पिघान प्रामोति । प्रमाणमन्तरेण तस्या अपि प्रतिपमश५४३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org