________________
योहर
हर नेहरपुं० [अनादेश भेषे तपत्यमनुष्ये चप्र०१
श्राश्र० द्वार। प्रज्ञा० ।
86
12 1
म- नीम- न० ।" नीमपीठे वा" ॥ ८ । १ । १०६ ॥ इतीत एत्वं वा । 'नेमं' | 'नीडं' । पक्षिणामावासस्थाने, प्रा० १ पाद । माली - देशी-शिरोभूषण दे०४३ गाया। । ऐड-नीम न० सेवा या " ॥ ८ ॥ २६६ ॥ इति डद्वित्वम् । प्रा० २ पाद | पक्षिणामाचासस्थाने, प्रा० २ पाद । नीम, दे० ना० ४ वर्ग ४४ गाथा । हरिया - देशी भाषपदोज्ज्वलदशम्यां जाते कस्मिश्चिदुत्वविशेषे दे० ना० ४ वर्ग ४५ गाथा । णेस - नेत्र - न० | नयन्त्यर्थ देशमर्थक्रियासमर्थमर्थमाविर्भावयन्ति इति नेत्राणि येषु धा० १०४०४० अह्निणि, “वाग्नुपर्थवचनाद्याः ॥ १। ३३ ॥ इति वा नपुंसकत्वम्, पक्षे स्त्री । प्रा० १ पाद । " दो णेता। " प्रज्ञा० १८ पत्र | "उरुंमुद्दे जिग्गयजीहणेते । " उस० १२ अ० मन्यद एमाउप रथे जटाया म्नश्याम शलाकायाम् प्रापितरि नयनसाधने, प्रवर्तके
च । वाच० ।
(२१45 ) अभिधानराजेन्द्र
1
Jain Education International
। चक्रस्य बाह्यपरिधौ, जी० ३ प्रति० ४ उ० ।
31
16
ऐत्तसूल - नेत्रशूल - न० । नेत्रपडायाम, शा० १ ० १३ अ० । प-नेम - पुं० । भूमिभागादूर्ध्वं निष्क्रामति प्रदेशे, जं० १ चक्क० । जी० रा० श्रा० म० । नेमशब्दो देश्यः। कार्ये, पिं० । श्रवधौ, काले, अर्के, प्राकारे, कैतवे, गर्तनाट्ये, श्रन्यस्मिन्नित्यर्थे च । अर्द्धार्थेऽस्य सर्वनामता । वाच० । ऐमि- नेमि - पुं० ० । नं० । " सुकयनेभिजत कम्माणं । भ० श० ३३ उ० । सूत्र ० चक्रधारायाम, स्था० ३ ठा० ३ उ० । धर्मचक्रस्य नेमिवन्नेमिः । श्रस्यामवसर्पिष्यां जाते द्वाविंशे तीर्थकरे, कल्प० ७ कण । स० । श्रा० चू०| प्रावध० प्र० । नेमिचरित्रे सर्वसाधूनां कृष्णोदकमस्ति न स्वष्टादशसहस्राणामिति लिकिकी, शास्त्रीया बेति । यदिशा स्त्रीया तदा कथं तडुपपत्तिः, पयहिश्राणं च तइयं तु । इतिवचनात्सर्वेषां च पदस्थत्वाभावात् यदि सर्व पद । सर्वेषां स्वत्वं तदा ते कस्मिन् पदे स्थिताः ? इति प्रश्ने, उत्तरम् - यथा चितिथाऽवश्यकयादावपि सर्वेषां साधूनां द्वाद मुकमस्ति सर्वशब्देन वाष्टादशसंख्या समागति द्वारिका किं च सर्वेषामिति पदं विषक्षितसर्वपरं तेन पदस्थानानेव चन्दनप्रदानं पदस्थेव्यपि विचारेण सर्वे समञ्जसमेत्रेति । २३१ प्र० । तथा श्री कल्पसूत्रे श्रीनेमेधत्वारि शतसहखाच्या उक्ताः सन्ति, नेमिचरित्रे त्वेवम्-" विनाच कनकवर्ती, रोहिणीं देवकीं तथा । पम्योऽपि प्राव्रजन् खामि सन्निधौ सकला श्रपि ॥ १ ॥ " वसुदेवदिएक्यामपि द्वानप्ततिसहस्रारावपि वसुदेवपत्न्यः श्रीनेमिपार्श्वे प्रवज्य मोकं गताः । श्रन्या अपि सहस्त्रराः कृष्णाऽऽदिपत्म्यः नेमिपार्श्व प्रवजिताः सन्तीति कथं संगच्छते ?, तथा सर्वेषामपि सामान्यसंख्या कल्पसूत्रोऽपि संदे हमावहतीति प्रश्ने, उत्तरम् - तीथकृतां पार्श्वे यैः सम्यक्त्वलापूर्व शरत्यादि प्रतिपन्नं तव सीत्परिवारमध्ये
गुरुमिकस्थास्ते कथं तापयन्तीति
येयालय
गयनीयाः, नान्ये इति न कोऽपि शङ्काऽवकाश इति । २३२ ० प्रथपन्यास दर्पचन्द्र मिरावि यथा - श्री जिनेन्द्राम्बा जिनेन्द्रप्रसवनानन्तरमपत्यं प्रसूते, न वेति प्रश्ने, उत्तरम् - एकान्तो ज्ञातो नास्ति । नेमिनाथाऽऽदीनां रथनेमात्यादिति ४१६० मि नाथस्यैकादश गाव एकविशतिस्थानके कथिताः कल्पसूत्रे स्वष्टादश, तत्कथमिति प्रश्ने, उत्तरम् -तावत एवैकविंशति स्थानके तथा सप्तविस्थानकवचनसारो द्वाराऽवश्यका55दिग्रन्थेषु कथिताः सन्ति कल्पसूत्रे तु मनाया गणधरा इत्यादि यदन्तरं पतति तन्मतान्तरं ज्ञेयमिति । ४४८ प्र० । सेन• ३ उला । ( 'अरिनेमि' शब्दे प्रथमनांगे ७६२ पृष्ठे कथोक्ता ) ( 'रहणेमि' शब्दे विस्तृता कथा, राजीञ्जतिरथनेमिसम्वादश्वाभिधास्यते )
मिचंद नेमचन्द्र- वि० सं० १२०० मिले विद्यमाने वैरस्था मिशिष्ये सागरन्दुस्वामिगुरौ, श्रयमाचार्यः तर्कशास्त्रेऽतीव कुशल श्रासीत् । जै० २० ।
मिसकारण नैमित्तकारण-२० मिमि दे कारखं नैमित्तकारणम्। नैमित्तिक कारणे आ०म० १ अ० २ खराम । विशे० ।
निमित्तमतीताऽऽदिपरिज्ञानोपायशास्त्र
ऐमित्तिय-नैमित्तिक-न० ॥ मतदेवमकिपा स्था०ठा० निवितं कालिमालाप्रतिपाद
नैमित्तिकः । घ० २ अधि० । अष्टाङ्गनिमित्तसम्पन्ने, नि० चू० १ उ० | प्रब० । दश० । श्राचा० । मदिरूप - मतिरूपक किधारा योगाचक्रमपि नेभिस्तत्प्रतिरूपकम् । वृत्ततया तत्सदृशम्। वृत्तस्थाने, भ० १४ श० ६ उ० ।
णेय शेय- त्रि० । ज्ञायत इति ज्ञेयम् । ज्ञानविषये, नि० चू० १ ० । ज्ञानक्रियाविषये परिच्छेद्ये, व्य ० १ उ० विशे० ज्ञातव्ये, आव० ४ श्र० । पञ्चा० ।
तथ्य त्रिसंवेदन
प्रापणीचे उ०१ ४० या नेतृत्र०यनशील नेता नयतेालिकस्तृन् । सूत्र० १ श्रु० ३ भ० १ ० प्रणायके, सूत्र० १ ० १ अ० २
उ० । स० ।
पाइप नैयायिक० यायेन चरति नैयायिकः न्याया बाधिते ००४० न्यायानुगते. चै० न्यायनि उ० २ अ० । सूत्र । न्यायमनतिक्रान्ते, दशा० ए ० । न्यायोपपत्रे, उत्त० ३ अ० । सूत्र० । गौतमशास्त्र अक्षपादे, पुं० । च प्रमेय पदार्थानामन्यस्यतिरेक परिनान्निःश्रेय साधिगम इति व्यवस्थिताः । सूत्र० १ ० १ ०१ उ० नयनशीलो नेवाधिका यावे या नयो नैयायिक मोम के बा श्रु० १ ० ६० भ० आव० मोक्कनयनशी ले, " नेयाजय सुक्खायं, उवादाय समीए । " नयनशील नेता, नयतेस्ता
1
बिच सम्यदर्शनज्ञानचारि33मको भोकमार्गः। तचारिक वा धर्मो मोनशीलान् गृह्य ते मार्ग प्रति नेता कराऽऽदिनिरा ख्यातं स्वाख्यातं तमुपादाय गृहीत्वा सम्यक् मोक्षाय चेष्टते ध्यानाध्ययनादावुद्यमं विधते । सूत्र० २ ० ०
For Private & Personal Use Only
www.jainelibrary.org