________________
अभिधानराजेन्द्रः।
णेच्छिय णे-ऐ-अव्य। 'इति निपातः। पूरणे, जी. आधिः। स नैगमः । अथवा-के गमा यस्यासौ नैगमः। पृषोदराअस्मान-द्वि०। “अम्हे-म्हो-अम्हणे शसा" ॥८॥१०॥ ऽदित्वात् ककारस्य लोपः। बहुविधवस्त्वज्युपगमपर प्रत्यर्थः। इति शसा सहितस्याऽस्मदो 'णे' इत्यादेशः । प्रा. ३ पाद ।।
प्रा.म.१०२खएम । नि० चू०।
नैगमनयशब्दार्थ तावदाहमया-तृ०।" मि-मे-ममं-ममए-ममाइ-मश्-मप-मयाइ-णे टा" | गाई माणाई, सामन्नोभयविसेसणाणाई । ॥८।३। १०६॥ इति सूत्रेण टाविशिष्टस्याऽस्मदो 'गे' इत्या. ___ जंतेहि मिणइ तोणे-गमोणोणेगपाणोति॥१८६॥ देशः ।'णे कभं' मया कृतम् । प्रा. ३ पाद ।
न एकं नैक, प्रभूतानीत्यर्थः, नैकानि, किं तु प्रभूतानि यानि अस्माकम्-40"णे-गो-मऊ-अम्ह-अम्हं-भम्हे-अम्दो-अ.] मानानि सामान्योभयविशेषज्ञानानि । तत्र समानानां भाव: म्हाण-ममाण महाण-मज्काण प्रामा"॥८।३।११४॥ इति । सामान्य, सत्तालकणम्, उन्नयं सामान्यविशेषोभयरूपमपासूत्रेण प्रामासहितस्याऽस्मदो 'णे' इत्यादेशः। प्रा.३पाद। न्तरालसामान्यं वृकत्वगोत्वगजत्वाऽऽदिकम,विशेषास्तु नित्यरोह-देशी-सद्भावे, दे० ना०४ वर्ग ४४ गाथा ।
कल्पवृत्तयोऽत्यस्वरूपा व्यावृत्याकारबुद्धिहेतवः, तेषां सामाणेनणिय-नैपुणिक-न। णि उणिय' शब्दार्थे, अनुप्रवादपू.
म्योभयविशेषाणां ग्राहकाणि ज्ञानानि सामान्योभयविशेषकागते स्वनामख्याते वस्तुनि, प्रा० म.१०२ वाम। विशेगा
नानि, तैर्यस्मात् मिनोति, मिमीते चा, ततो नैगमः । भन
एवं नैकमानो नैकपरिच्छेदः, किं तु विचित्रपरिच्छेद णेउना-नैपुण्य-न० । माझेख्याऽदिकायाम, दश • २
शति ॥ ११८६ ॥ उ० । श्राव।
नैगमनयस्वैव ग्युत्पश्यन्तरमाहणेनर-नपुर-न० । कारस्यैकारः। पादाऽऽनरणे,प्रभ०४ प्राधo द्वार।"खुड़ियवरणे उरचलणमालिया।" श्री.1मा० माद्वी
लोगत्यनियोहा वा, निगमा तेसु कुसलो जवो वाऽयं । न्द्रियजीवजेदे, प्रज्ञा०१ पद । जी। चतुरिन्छियजीवभेदे, प्र.
अहवा जं नेगगमो-जणेगपहोणेगमो लेणं ॥२१८७।। झा०१ पद । जी।
'वा' इत्यधवा, निगमा भएयन्ते । के? । लोकार्थनियोधा:णेकण-नीत्वा-प्रव्य । “युवर्णस्य गुणः" 118 २३७॥ प्रर्या जीवाऽऽदया,तेषु नितरामनेकप्रकारा बोधा नियोधा लोइति युवर्णस्य गुणः । गमयित्वेत्यर्थे, प्रा०४ पाद।
कस्यानियोधा लोकार्थनिबोधाः तेवंविधेषु निगमेषु प्रवः णेग-नैक-त्रि० । न पकं नैकम् । नायं न, किं तु न इति । प्र- कुशलो वाऽयमिति नैगमः । अथवा-अन्यथा व्युत्पत्ति:भूते, आ० म०१ अ० २ खण्ड । बहुके, प्रश्न० ३ आश्रद्वार।
गम्यतेऽनेनेति गमः पन्थाः, नैके गमाः पन्थानो यस्याऽसै, सत्र. विशे०।
नैकगमः, वक्ष्यमाणनीत्या बहुविधाज्युपगमपरत्वाद् नैकमार्गः। ऐगेम नैगम-पुं०। निगमा वणिजः, तेषां स्थानं नैगमम् । बणिजाऽऽ. निरुतविधिना च ककारलोपागम इति ॥ २१०७॥ बासे, प्राचा० २ ० १ ० १ ०२०।वाणिजके, भ०१८ कथंजूतः पुनरयं, कथं चानुगन्तव्य :?, इत्यादश०२ १० । कल्प० । वृ. । सामान्यविशेषग्राहकत्यात्तस्यानेकेन ज्ञानेन मिनोति परिच्छिनत्तीति नैगमः। अथवा निगमा
सो कमचिसुदभेश्रो,लोगपसिदिवसोऽणुगंतब्बो । निश्चितार्थबोधाः, तेषु कुशलो भवो वा नैगमः। अथवा-नेको विहिणानिलयणपत्थय-गामोवम्पाः संसिद्धो१८।। ममोऽर्थमार्गों यस्य स प्राकृतत्वेन नेगमः । निगमेषु पाऽर्थ- स नैगमनमः क्रमेण परिपाट्या विशुद्धा विशेषवन्तो भेदाः बोधेषु कुशलो नवो वा नैगमः । स्था० ३ ठा०३ उ० । प्रकारा यस्य स क्रमविशुरुभेदः । तथाहि-आधभेदोऽस्य नैकम-पुं० नैकैर्मानमहासत्तासामान्य विशेषज्ञाननिमीते मिनो. निर्विकल्पमहासत्ताऽऽख्यकेवसामान्यवादित्वात्सर्वाविशुरू ति वा नकमः । अथवा नैके गमाः पन्थानो यस्य स नेकगमः। गोवाऽऽदिसामान्यविशेषवादी तुद्वितीयभेदो विशुसाविशुरूः, (पृषोदरादित्वात् रूपसिद्धिः) स्था०७ठा०। भनु । मष्ट । विशेषवादी तु तृतीयजेदः सर्वविशुद्धः। विशे। (रष्टान्ता ग. । नयजेदे, प्रा. म.।
'णय 'शब्देऽस्मिन्नेष भागे १७३६ पृष्ठे द्रष्टव्याः) _ व्युत्पत्ति:
गविह-नेकविध-त्रि.। नानाप्रकारे, नि० चू०१.। रोगेहिमाणेहिं, मिणइ ती णेगमस्सगेरुती।
णेचश्य-नैचयिक-पुं०। निचयेन संचयेनार्थाद् धान्यानांचे सेसाणं तु नयाणं, लक्खणमिणमो मुणह वोच्छं ॥ ।
व्यवहरन्ति ते नैचयिकाः । धान्यम्यापारिषु, म्य०४ उ.। न एकं नैक, नायं नञ्, किंतुन इति । भनुस्वार इतित-अनिच्छत-त्रि०ा अनभिलपति, व्य०२ उ•। न भवति (?) प्रभूतानीत्यर्थः। ततो नैकैमानैर्महासामान्याबा
णेच्क्रिय-चित-त्रि.न इच्चितं नेचितम् । इच्छाया भस्तरसामान्यविशेषाऽऽदिविषयः प्रमाणैमिमीते परिच्छिनत्तिव. स्तुजातमिति नैगमः। "पृषोदराऽऽदयः" ।। ३ । १ । १५५॥
विषयाकते, जी.। इतीरूपनिष्पत्तिः। तथा चाऽऽह-इति इयं, नैगमस्य निरुक्तिः णेच्चियकामगामिणो ते मणुयगमा । निर्वचनम्। उपलकणमेतत् । तेनाऽन्यथाऽपि नेगमशब्दव्युत्प- नेच्छितकामगामिनः-न इच्छितमिच्चाविषयीकृत नेच्छितं, नायं त्तिः परिभावनीया । तद्यथा-निश्चितो गमो निगमः परस्परवि- न किं तु नशब्दः, इत्यत्राऽऽदेशाजावः। यथा-नेके द्वेषस्थ पर्याविक्तसामान्याऽऽदिवस्तुग्रहणम् स एव प्रज्ञाऽऽदेराकृतिगणतया था इत्यत्र नेच्छितमिच्छाया अविषयीकृतं कामं स्वेच्या स्वार्थिकात्प्रत्ययविधानागमः । यदि वा-निगम्यन्ते परिच्छि गच्छन्तीत्येवं शीला नेच्चितकामगामिनः,ते मनुजाः। जी. ३ पन्ते इति निगमा,तेषु जवो योऽभिप्रायो नियतपरिच्छेदरूपः । प्रति०४ उ.। ।
५४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org