________________
(२१३४) शिव्वुभ माभिधानराजेन्ः।
पिवेयणी न शीतीभूते, भाचा.१ श्रु०० अ०१3० । निर्माणं गते, प्रव.णिबढे-देशी-नग्ने, दे. ना०४ वर्ग२८ गाथा । ३३ द्वार । स्वस्थाऽऽत्मनि, का.१७० १५०।
णिव्येय-निर्वेद-पुं० । विरागे, भाचा०१ श्रु. ४०१०। णि -निवृति-स्त्री. । “उहत्वादो" ॥८।१। १३१॥ इत्या.
उत्तः। संसारबैराग्ये, वृ. ३ १० । संसारादुद्विग्नतायाम, दिषु शन्देवादेत उत्वम् । प्रा०१पाद ।का. मनःस्वास्थ्ये, उत्त०१८ माजा दश।संसाराद विरक्ततायाम, १० प्रश्न० २ प्राश्र• हार । समाधौ, नं० । सुखे, प्रा. म. ५ १९५०। प्र० सामान्यसुने, माध.४ मा महादुर्मिक वनसेनेन प्रवा
निवेदफनम्जितस्थ जिनदत्तधारस्य सह प्रव्रजिते पुणे, यतो निवृति- णिनए भंते ! जीवे किं जायड।णिबेएणं दिमनाम्नी शाखा निर्गता । कल्प: ८ कण । नितिकुलीनशीलाजाऽऽचायण प्रथमद्वितीययोरङ्गयोष्टीका कृता । प्राचा० १
माणुसतेरिच्छिएसू कामनोगेषु निवेयं हव्वमागच्छ, ६० ४ ४.। मथुरायां पर्वतकराजस्य सुतायाम्, प्रा.
सम्वविसएसु विरज, सबक्सिएसु विरज्नमाणे प्रारंज. म०१ अ.२खएका प्राव.।
परिग्गहपरिचायं करइ, भारंजपरिग्गहपरिचायं करेमाणे शिवुइकर-नितिकर-त्रि । निवृत्तिनिर्वाणं सकलकर्ममलाप-1 संसारमग्गं वोच्छिदइ, सिकिमग्गपमिवन्ने य जवइ ॥॥ गमनेन स्वस्वरूपामतः परमस्वास्थ्यंत तुः सम्यगदर्शनाss. इतः प्रभृति सर्वत्र सुतमत्वाचा प्रश्नध्याश्या । निदेन सामापपि कारणे कार्योपचारानिवृतिः। तत्करणशीलो नितिकरः। न्यतः संसारविषयेण कदाऽसौ त्याज्य इत्येवंरूपेण दिव्यमाप्रका०१पद । सर्वकर्मवयभावकरे, तं। सुस्वोत्पादके, रा। नुषतरभेषु,मत्रत्वात् प्रत्ययो, यथासंजय देवाऽऽदिसंबन्धिषु णिबुडप तिपथ-पुं० । निवृतमोकस्य पन्थाः।"ऋक्पू.
कामभोगेषूकरूपेषु निदं हवमागच्चति, यथाऽलमेतेरनर्थ
हेतुभिरिति, यथा च सर्वविषयेषु विरज्यतेऽशेषशब्दादिरम्धूःपथामानके"।।४।७४ ॥ इति समासान्तोऽप्रत्य
विषयं विरागमामोत, विरज्यमानस्तेघारम्भः प्राण्युपमदंको यः। मोकमार्ग, वाच०।
व्यापारस्तरपरित्यागं करोति,विषयार्थत्वात सर्वारम्भाणाम,तत्प. णिब्तुइपहसासणयं, जयइ सया सबभावदेसणयं [२४]
रित्यागं कुर्वन् संसारमार्ग मिथ्यात्वाविरत्यादिरूपं व्यवच्छिनिवृत मोक्षस्य पन्थाः सम्यग्दर्शनकानचारित्राणि । तथा नत्ति,तत्यागवत एव तस्वत प्रारम्भपरित्यागसंभवात, तद् व्य. बाद नगवानुमास्वातिवाचकः-"सम्यग्दर्शनशानचारित्राणि वस्थितौ च सुप्राप्य एव सिकिमार्गः सम्यग्दर्शनाऽऽदिरिति मोकमार्गः" इति निवृतिपथः । " ऋक्पूःपरमपोऽ" ॥७। सिकिमार्गप्रतिपन्नश्च भवति ॥२॥ उत्त• पाई. २६ अ०। ३।७६ ॥ (हेम०) इति समासान्तोऽपप्रत्ययः । यद्यपि निवृति- __ "णरगो तिरिक्ख जोणी, कुमाणुसत्तं च णिवेत्रो।" मरकपथशम्देन ज्ञानाऽऽदित्रयमनिधीयते, तथाऽपीह सम्यग्दर्श-| स्तिर्यग्यानिः कुमानुषत्वं च निवेद इति । दश ३ मा । नचारित्रयोरेख परिग्रहः, ज्ञानस्योत्तरत्र विशेषेणानिधानात्।। अनु । अष्टः । मोकाभिलाषे, प्रव. १४ द्वार। ध०। विषयेष्व. निवृतिपयस्य शासनम्-शिष्यतेऽनेनोते शासन प्रतिपादक नन्निध्यते, ध०२ अधिः । जुगुप्सायाम्, प्राचा० १७०२५० निवृतिपथशासनम् । ततः "कश्च" इति प्राकृतलकणात् । ४ उ०। सूत्र। स्वाथे का प्रत्ययः, निवृतिपथशासनकम् । नं।
पिमेयण-निर्वेदन-न• समर्पणे, द्वा० १२ वा दर्श। णिव्वुइपुर-निवृतिपुर-न० । सिद्धिपुरे, प्रा. म. १ भ.२ णिबयणी-निर्वेदिनी-स्त्री. । निर्वेद्यते संसाराऽऽदेनिविपणः खएक।
क्रियते श्रोताऽनयेति निदनी । स्था०४ ठा०२ उ०दश०। पिनुम-निर्वत-वि•। शीतीनूते, माचा० १ ०४ म० ३ |
निवेदनौकया चतुर्विधा-- उ० । निर्वाणमनुप्राप्ते, सूत्र.१७० १५ भ० । मुक्तिपदवीम
णिव्यणीकहा चउबिहा पएणत्ता । तं जहा-इहधिरूढे, व्य० २१०" निवुमे कालमास्त्री, एवं केवालणो म" निर्वृतं कषायोपशमाच्चीतीनूतं काल मृत्युकानं याव.
मोगच्चिमा कम्मा हलो गदुइफन्नविवागसंजुत्ता भवति, दनिकाक्रेत् । सूत्र० १६० ११ १० । निवारणे, भ०५ श|
होगसुच्चिस्मा कम्मा परसोगदुइफलविवागसंजुत्ता भवति । ४३०
परसोगदुच्चिा कम्मा इहलोगहफन्नविवागसंजुत्ता भवंणिजुममाणा-निवुमत-त्रिका जन्ममरणाऽऽदिजसे नितरां निमः।
ति, परमोगदुच्चिणा कम्मा परलोगनुहफलविवागसंजुत्ता जति. उपा०७०।
भवति । इहलोगमुचिमा कम्मा इहोगसुहफनविधागसंणिन्वुड-निवृत-त्रि० । निष्ठागते, " नितुड़े वितिमिरे विसुद्धे
जुत्ता जवंति, इहमोगसुचिमा कम्मा परसोगसुइफसविति।"न.५श.४०। णिढ-देशी-गृहपश्चिमाङ्गणे, दे ना०४ वर्ग २५ गाथा।
वागसंजुत्ता भवंति । एवं चउनंगो।
इहलोके दुश्चीर्णानि चौर्याऽऽदीनि कर्माणि क्रिया होके :णिबृह-निर्ग्रह-पुं० । गृहैकदेशविशेषे, जी. ३ प्रति०४ उ.।।
समेव कर्मदुमजन्यत्वात् फलं दुःखफलं, तस्थ विपाकोऽनुशिव्दुत-निर्वेष्टयत-त्रि० । निर्जरपति, घिचटयति, " दवेष
भायो दुःसफलविपाकः,तेन संयुक्तानि दुःसफलविपाकसंयुय भावेण य, निब्बेतो चउण्डमन्त्रयरं।" विशे। हापयति, कानि जयन्ति,चौरादीनामिवेत्येका। एवं नारकाणामिति वि. मा. म. १.२ अपम । सुबमानि कुर्वति, भाचा.२० तीया। भाग द ब्याधिदारियाभिभूतानामिवेति तृतीया।प्रा१चू. ३ भ०१०।
कुकृताशुभकोस्पनानां नारकप्रायोग्यं पनतां काकगृहामी
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org