________________
पिचिकाइय
रकेषु भ० २५ ८० ७ उ० । पं० [सं० । श्रासेवितविवक्तितचाकायिकेषु तदन्वयव्यतिरेकाच्चारित्रनेदे च । कर्म ४ कर्म० । ( " परिहार" शब्दे चैषां व्याख्या वक्ष्यते ) पिविमा-निर्विधत्रि । खिने, जीत० । " जो एसियं पि चित्ते, इच्छ सो को न णिब्बियो १।" आचा०१ ४० ३ ०३ उ० विचार-निर्विचार त्रि० चरणं चारोऽनुष्ठानं निर्मि चारो निर्विचारः सोऽस्यास्तीति निर्दिष्टचारी खिने, ' से जिविसवारी श्र रते पयासु ।" आचा० १ ० ५ अ ३ ४० ।
-
विवि-निर्विधारा निर्विवराः परिताप स्याः सा निर्विष्ठवरा । वरवर्जितायाम्, झा० २ ० १ वर्ग । विविधाद्य-निर्मिज्ञान-त्रि बीत् भा० अ० ) विशिष्टज्ञानरहिते, तं० ॥
व्विति निवृति स्त्री० [कशतिका दाबाकारे इये न्द्रियभेदे, विशे० नं० | निर्वृतिराभ्यन्तरबाह्य नेदाद् द्विष । निइति निर्वृतिः केन निरते है, कर्मणा
देवभागप्रमानानां कानामात्मप्रदेश प्रतिनिधत कुराईद्रियसंयनेनावस्थित वृतिरम्यन्त निर्वृतिः घात्प्रदेशेन्द्रियव्यपदेशभाकु यः प्रतिनियत संस्थानो निर्माणनाम्ना फलविपाकिना बर्फ किसंस्थानीयेन आरचितः क. र्णशष्कुल्यादिविशेषः, अङ्गोपाङ्गनाम्ना च निष्पादित इति बा ह्यनिर्वृतिः । श्राचा० १ श्रु० २ ० १ उ० । स्था० । विनिर्वृतिलक्षण त्रि० सर्वसाद्योगपर मस्वभावे, पा० | इयत्ताऽवगमरूपे, अनु० बिदुगुं निर्विजुगुप्स वि० गुजारहिते, विजुगुप्सा
-
नामसम्यक्त्वातिचाररहिते, ध० १ अधि० । विदेशी सुप्तोत्थिते निराशे उन शंसेच दे० ना० ४ वर्ग ४० गाथा । शिविचाग-निर्विज्ञागवि नागरहिते, जागाः परमाणवः । दर्श० ५ तत्व |
खिव्ववार निर्विकार त्रिनितो विकारः कामोन्माल णो यस्मादस्तौ निर्विकारः । विकाररहिते, “ इमस्स धम्मस्स पिन्वियास्स निश्चितिलक्खणस्स । पा० । इन्द्रियमनोविकार देते ०३ अधि कोपाऽऽदिविकाररहिते, संघा गिनियारसमाहि-निर्विकार समाधि - पुं० । आलम्बने देशका धर्मवच्छेदं बिना धर्मिमात्राऽवनासित्वेन जावनायाम्, समा धिमेदे, द्वा० २० द्वा० । पिच्चिस निर्विषत्रि० विपरहिते, "पिंकुरं मे।" श्र० ।
-
(२१३३) अभिधानराजेन्द्रः |
५३४
Jain Education International
शिवसंत-निर्विशत् वि० समस्तं प्रवेशयति अपरिह माने, अनासेवमाने, स्था० ५ ० १ उ० । सप्प - निर्विशन कप ५० निर्विद्यमान
-
पं० भा० ।
याविकयो
" भट्टणा बोच्छामि विकि
शिष्युम
जड़ निव्विति समग्रा, सम्यं तु गुरूचरणं ॥ गाणं च दंसणं वा, तहा चरितं समितिगुत्तीओ। एकासीतिपदेहिं णिब्धिस-ब्देिसशाकप्पो । छन्त्रिकप्पाssदीया, वायालं ताम्र पंचवीसाए । मेलीणा उ भवंती, एकासीती भवे भेदा ॥ णवरं न्हिकप्पे, बीसतिकये य णामउरणाओ । मोतुं सेसा सच्चे, एकासीती तु मेलीया ॥ एवं सम्मी, व्त्रिसमाणस्स विव्विसणकप्पो । एते पुरा कतरो महिडियो होइ समेति ॥ पं० ना० । ( नां च दंसणं न गाहा ) नाणे ति दंसणणभावणेसु य त जुत्तयाए य पंचविहचरितत्तया य समितीहि य उचउत्तया अपालेति पयासीश्रदि । कयरे पुण एकासा है। उच्यते-हिप्पस्स पीसविकप्पस्सब नामaणाको अवि नेऊण सेला विहसन्तविह दसविह-बीसविदा वायालीस त्ति एग मेलिया एकासीइकच्या होति पर समं जिविसमायरस जिन्सपो भव । एस णिब्लिकप्पो । पं० चू० ।
८८ दस भ ं दस बर्फ, अहेव य बटु चउरो य । उक्कोसमज्जिम जद्-नगा उ वासासिसिरगिम्हे ॥ १ ॥ पारणगे आयामं, पंचसु गढ़ों दोसुऽजग्गहो निकला ॥ " स्था० ३ ठा० ४ ० । पञ्चा० ॥
णिब्बिसमा निर्विशमानक-पुं० विचति (परिहार पोविशेषाऽऽलेवके, प्रव० ६६ द्वार। कर्म० । पं० सं० । साधी, तद्व्यतिरेकाश्चारित्रभेदे च । विशे० । अनु० । वृ० । (अत्र 'परिहार' शब्दो वीदयः ) णिसिय-निर्विषय- त्रि० विषयाभिलापरहिते, उस १४ अशुदिविषयहेते उपाई १४० नयाँब अनर्थ "वम निश्सि, दोसा व मुखंति विशेष " पञ्चा० १२ विव० | देशान्निष्क्रान्ते प्रश्न०३ श्र० । “पुत्तदारे य शिब्बिसए करे । आ० म० १ श्र० २ खण्ड । शिव्विसी - निर्विषी - स्त्री० । महौषधिभेदे, ती० ६ कल्प। स्थिती जिबिसेम-निर्विशेषविशेष संवाद ज्येष्ठेतराऽऽदिविशेषरहिते, तं० । fey-fan-a-q-45: 1" meramệt" 11 11ti १३१ ।। इत्यादेत उच्चम् । प्रा० १ पाद । कोधाऽऽद्यपगमने
णिव्विसमाण - निर्विशमान पुं० । परिहारविशुद्धि कल्पं वहमानेषु, स्था० ६ वा० ॥ भ० । शिव्विसमाएकपट्ठि - निर्विशमान कल्पस्थिति - स्त्री० । निर्वि शमाना ये परिहारविशुद्धितपोऽनुचरन्ति, पारिहारिका इत्यर्थः, तेषां कल्पे स्थितिः । परिहारकल्पस्थितौ स्था० । यथा श्रीकामे तो जयंचतुर्थपाद. मध्यमं पनि उत्कृत पारणे यायाम | एपित बायो वेति पञ्च पुनरेकया भकमेकया च पानकमित्येवं द्वयोरभि इति । उक्तं च
For Private & Personal Use Only
www.jainelibrary.org