________________
(२१२९) णिव्वाणगमणपज्जवसाणफल भाभिधानराजन्धः ।
णिविइय बयन्स जिम्बाणगमणपजरसाणफलस्स श्मस्स धम्मस्स।" |णियाणाऽऽवस-निर्वाणाऽऽवेश-पुं० । मोकाश्वेशे, “यथाप्रध.१प्रधि..
| काग यादन्तः, संसाराऽऽवेशहेतवः । तावन्तस्तद्विपर्यासाः, णिवाणणगर-निर्वाणनगर-न । निर्वाणपुरे, द. १०। “ध. | निर्वाणाऽऽवेशहेतवः ॥१॥" सूत्र. १ ० १२ १०। मंजिणपक्ष, सम्ममिणं सहामि तिबिहेणं । तसथावरतू. णिवाणि [D]-निर्वाणिन-पुं० । अतीतायामुत्सर्पिएयां पहियं, पंथं निब्वाणनगरम्स ॥१॥" द..।
जाते भरतकेजे द्वितीये तीर्थकरे, प्रब०७ द्वार । णिव्वाणपय-निर्वाणपद-न । निकर्मताहेतुपदे. अ०५मष्ट। णिवाणी-निर्वाणी-स्त्री. । श्रीशान्तिनाथस्य शासनदेव्याम्, णियाणपसाहण-निर्वाणप्रसाधन-न. । मोक्षसाधने, पं० ० प्रव० २७ द्वार । सा च कनकरुचिः पद्माऽऽसना चतुर्भुजा पु. ३द्वार।
स्तकोत्पलयुक्तदक्विणशणिया, कमएकलुकमवकसितबामकणियाणपुर-निर्वाणपुर-ज० । पित्यानाराऽऽस्ये सिसिपत्तने,
रद्वया च । प्रव.२७द्वार। भाव.४ म.। दर्श।
णिवाव-निर्वाप-पुं०। शाकघृताउदिपरिमाणे,नि० चू०१२। णिबाणजाबि []-निर्वाणभाविन्-त्रि० । निर्वाणे नवि
णिब्वावकहा-निर्वापकथा-स्त्री० । एतावन्तस्तत्र पकात्रभेदाः, व्यतीति निर्माणभावी । भव्ये, विशे।
व्यञ्जनभेदा वेति भक्तकथायाम, स्था०४ ठा.१००।
णिब्बावण-निर्वापण-न० । विध्यापने, दश.४० । अभाणिवाणभ्य-निर्वाणत-वि• । असावद्यानुष्ठाननूत, सूत्र० । | वाऽऽपादने, दश० ८ ०। "णिब्याणभूप य परिवएजा।" अस्यायमर्थः-यथा हि निवृतौ
शिवाचार-नियापार-त्रि. । व्यापारानिर्गतो निव्यापारः । निर्व्यापारत्वात कस्यचिपघातेन वर्तते, एवं साधुरपि सावनुष्ठानरहितः परि समन्ताद् बजेदिति । सूत्र०१७०१०अ०।
निरारम्भे, उत्त० ६ ० । परिहत कृषिपापाट्याऽऽदिक्रिये,
उत्त०६०। णिबाणमग्ग-निर्वाणमार्ग-पुं० । निर्वृतिनिर्वाण, सकल कर्मक
णिवाविकण-निर्वाप्य-भव्य । विध्याप्येत्यर्थे, नि. चू. यजमात्यन्तिकं सुखमित्यर्थः । निर्वाणस्य मार्गों निर्वाणमार्गः ।
| १००। परमनिर्वृतिकारणे, आच०४५। ध०। पातु । सिक्षिकेत्रा- बाविय-निर्वापित-त्रि० । शीतलीकृते,शा०१श्रु. १३ श्र•। बाप्तिपथे, उपा०२ • । सकलकर्मविरहजसुखोपाये, जा ६ श.३३ उ..
निर्वाप्य-अन्य० । दानयाद्विध्यातं विधायेत्यर्थे, "4णिवाणपहावाम-निर्वाणमहाबाट-पुं० । सिकिमहागोस्थानः |
जालिया णिवाविया।"दश. ५ अ०१०। विशेषे, उपा० ७०।
सिव्वाह-निर्वाह-पुं० । व्यवस्थापने, द्वा०११ द्वा०। णिबाणयहोयस-निर्वाणमहौजस-पुं०। ऐरवते वर्षे अविष्यति |णिवाहण-निर्वाहन-न। निःसारीकरणे, सूत्र. १० १४ सप्तमे तीर्थकरे, ति । प्रवः ।
अ.। पञ्चा। णिवाणवाण-निर्वाणवादिन-पुं०। निर्वाणं सिकिकेत्राऽऽ- |
णिबिह-निति-स्त्री० । मथुरानाथस्य पर्वतकनृपस्य सुताया. क्यं कर्मच्युतिलकणं स्वरूपतस्तपायप्राप्तिहेतुतो वा वदितुं
म्, यया राधावेधकृत्कुमारो भर्तृत्वेन वृत इति । पञ्चा० १४ शीसं येषां ते तया। निर्वाणपथदेशक, "पक्वासु वा गेरने वे
विव.। गुदेवे,जिन्वाणवादीणिड णायपुत्ते।" (२१) सूत्र० २१०६०।
णिविय-निर्विकृतिक-न विकृतिप्रत्यारपाने, प्रम। णिबाणवीय-निर्वाणवीन-न० । मोवसुखयोहतो, सूत्र १
निर्विगतिक-न। मनसो विकृतिहेतुत्वाद् विगतिदेतुत्वाद् वा अ० १२ १०।
विकृतयो विगतयो वा यत्र तनिर्विकृतिक, निर्विगतिकं वा।
विकृतिप्रत्याख्याने, प्रवानिर्विकृतिके प्रष्टी नव वा प्राकारा णिवाणसाहण-निर्वाणसाधन-न । स्त्री । परमपदप्रापके,
भवन्ति । यथा-"णिञ्चिगइयं पच्चक्खा अन्नत्थऽणाभोगण सुखसाधने च । पो०१५ विवास्त्रियां डोष । “निर्वाणसा
सहसागारेणं लेवालेवेणं गिहत्थसंसहेणं उक्खित्तविवेगेणं धनीति ब, फलदा तु यथार्थसंज्ञानिः।" (१०) निर्वाणं साधयः
पकुच्च मक्खिएणं पारिट्रावणियागारेणं महत्तरागारेणं तीति निर्वाणसाधनी । मनोयोगसारायाम, षो. ए विव०। सब्यसमाडिवत्तियागारेणं बोसिरह ।" (प्रव०) आकाराः णिबाणसिला-निर्वाणशिला-स्त्री० । जयन्तशैले नेमिनाथ- पूर्ववद् व्याख्येयाः, नवरं ( पमुच्च मक्खिरणं नि ) प्रती. शिमायाम् , "कंदप्पकप्परागा, कुगई विवणनेमिनाहस्स ।णि- त्य सर्वथा रूक्ष परामकाऽऽदिकमपेक्ष्य म्रक्तितं स्नेहितमीपत्सौवाणसिना नामे-ण अत्थि भुवणम्मि विक्स्वाया ॥१॥" ती०
कुमार्योत्पादनादू नक्कणकनविशिष्टखादुतायाश्चाभावाद् प्रक्षि३ कल्प।
तमिव यवर्तते तत्प्रतीत्य घ्रक्षितं घ्रक्षितानास इत्यर्थः। इद चायं
विधिः-यद्यङ्गल्या घृताऽऽदि गृहीत्वा मएमकाऽऽदिक्षितं,तदा णिबाणमुह-निर्वाणसुख-न. । निर्वाणमशेषकर्मवयस्तद.
करपते निर्विकृतिकस्य,धारया तुन कल्पते,इति व्युत्सृजति वि. चाही वा विशिष्टकोशप्रदेशः। तेन तत्र वा सुखं निर्वाणसुखम्।
कृती:परिहरति ह च यासु विकृतिषु रिक्तप्तविवेकःसनात, मोकसुने, प्राचा० १७० ३ अ०१०।
तासु नवाऽऽकाराः, अन्यासु च्वरूपासु अष्टौ। ननु निर्विकृतिक शिवाणसेट-निर्वाणश्रेष्ठ-त्रि.। मोकप्रधाने, सूत्र० १७.६ पवाऽऽकारा अभिहिताः,विकृतिपरिमाणप्रत्याख्याने तु कृत पाप्र.
कारा भवगम्यते । उच्यते-निर्विकृतिकग्रहणे सति विकृतिपरि.
_Jain Education intemak३३
For Private & Personal Use Only
www.jainelibrary.org