________________
णियाण
(२१०४) णियाण
अनिधानराजेन्द्रः। माणि वा, किविणकुमाणि वा, भिक्खागकुमाणि छेदेति, बदई भत्ताई अणसहाए केदित्ता ततो पच्छा बा, बंभकुमाणि वा । एएसिणं अतरंसि कु- चरिमेहिं ऊसासनीसासेहिं सिज्झतिजाव सम्बदुक्खाणं संसि पुमत्ताए पच्चाएंति, एएहिं मे आतापरिया
अंतं करेति, तं एवं खलु समणाउसो! तस्स अणिदापसुणीहमे भविस्मति, से तं साधु । एवं समणाओ खलु सो णस्स इमेयारूवे कल्लाण फलविवागे, जं तेणेव जवग्गहणेण णिगंथे नियाणं किच्चा तस्स ठाणस्स प्रणालोइयअपमि- सिज्जति जाव सन्चदुक्खाणं अंतं करोति । तते गं कंत सव्वं तं चेव० जाव से मुंडे भवित्ता प्रागाराभो ते वहये णिग्गंथाओ निग्गंधीमो य समणस्स जगवअणगारियं पन्बइज्जा, से एं तेणेव नवग्गहणेणं सिके- ओ महावीरस्स अंतिए एवमटुं मोच्चा णिसम्म समणं ज० जाच सनमुक्खाणं अंतं करेजा। णोणहे समझे। जगवं महावीरं वंदति, नमसंति, बंदित्ता नमंसित्ता से णं जवइ सेसे जे मणगारा भवंतो इरियासमिता जाप तस्स गणस्स पालोएंति, पडिकमंति० जाव अहारिह बंजचारी, ते गं विहारेणं विहरमाणा बढूई वासाई साम- पायच्चित्तं तत्रोकम्म पडिवज्जंति।
परियागं पाउणति, बढ़ई वासाई सामापरियागं पाउ-| तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिरे णित्ता आवाहंसि अप्पमंसि पाजाव जतं पच्चाइक्वित्ता नगरे गुणासलए चेश्ए बदणं सपणाणं बहूर्ण समणी भाव कालमासे कालं किच्चा अपतरेसु देवलोगेसु देवत्ताए । बदणं सावयाणं बहूणं सावियाणं बडूणं देवाणं बहूर्ण नववत्तारो नवंतीति । ते एवं समणानसो! तस्स णि-| देवीणं सदेवमणुयामुराए परिसाए मजगते एवं आइक्ख - दाणस्स इमेघारूवे पावए फझविवागं, जो संचाएति | ति, एवं भासति, एवं परूवति, आयातिहा णाम अजो! तेणेच नवग्गहणेण सिम्झज्जाम् जाव सव्वदुक्खाणं अंतं अकयणे सप्रष्टुं सहेउग्रं सकारणं मुत्तं च अत्यं च करेज्जा ॥ ॥
तभयं च जुज्जो नवदरिसेति ति बेमि ॥१०॥ नवमे किमपि लिख्यते-(अंतकुलाणि वत्ति) जघन्यकुला- (अणुदिरणकामजाते ति) अनुदयः कामजातः कामगमः नि, भन्स्यवर्णत्वात् प्रान्तकुलानि तुच्छकुलानि स्वल्पकुटुम्बानि | (सम्बकामविरतेति)सर्वकामविरक्तः सर्वसङ्गातीतः सर्बस्नेदरिद्रकुलानि सर्वथा निर्धनकुलानि कृपणकुलानि सत्यपि | हानिकान्तः सर्वचारित्वेन सर्वधर्मानुष्ठायित्वेन परिवृतः, विनवे ऽतीव निःसरवानि भिकणशीलानि भितुककुलानि नि- तस्य जगतः (अणुत्सरेणं णाणेणं ति)ज्ञान मत्यादि, नद. कामात्रोपजीवीनि,ब्राह्मणकुलानि प्रतीतानि । एतेषामन्यतरास्मि- पेकया अनुत्तरं प्रधानं तेन । यावत्करणात्-"दंसणेणं चरिसे. न कुने पुंस्त्वेन प्रत्यागमिष्यामि,यत पतेभ्यः कुक्षेभ्यः ममाऽ. णं "इत्यादिपदानि एव्यानि । (परिनिब्याणमग्गेणं ति) स्मपर्यायेषु निःसारितो नविष्यति, प्रव्रज्यानिमाये संजाते न | परिनिर्वाणं कषायदाहोपशमनमागेंण आत्मानं भावयतो पास. कोऽपि मा प्रतिबन्धको नविष्यतीति हदयम। (से गं तेणेव ति)। यतः, अनेनाऽऽत्मैव प्रधानमोकाङ्गमित्युक्तम् । (मण ते इत्यादि ) स तस्मिन् भवग्रहणे ततः प्रवज्यापि सिद्धयेत् । पदन्याच्या अनन्तमनन्तार्थविषयाचा अनन्तमन्तरहितमपर्यवसितत्वात् । पूर्ववन् । “अणगारा" इत्यादि व्यक्तम् । यावत्करणात-"भा. अनुत्तरं सर्वोत्तरं सर्वोत्तमत्वात् । नियाघातं फटकुड्याचसासमिए पसणासमिए' इत्यादिपदानि द्रष्टव्यानि । ( सुहवे. प्रतिहतत्वात् । निराबरणं कायिकत्वात् । कृत्स्नं सकत्पादि) सुष्टु हुतं क्षिप्तं घृताऽऽदि यत्रासी सुहतो घृताऽऽदि- लाग्राहकत्वात् । प्रतिपूर्ण सकलस्वांशसमन्वितत्वात् रा. ततिः , स चासौ हुताशनश्व वहिस्तवतेजसा बानरूपेण सप- काचन्द्रवत् केवलमसहायम, अत एव घरं प्रधानं ज्ञान च सतेजसा था ज्वान् दीप्यमानः। शेष सुबोधम । पतनिदा- दर्शनं यशानदर्शनम्। ततः पूर्वपदाभ्यां कर्मधारयः। समुत्पद्यनस्यैतत्फलं यन्त्र शको ति कर्मवयं विधाय मोकगमन प्रतीति- ते सकलावरणतयादाविर्भचप्ति। [तते णमित्यादि ] ततः स तितात्पर्यमिति नयमम ||
भगवान ईन् जिनः फेवली च जति सर्वज्ञः सर्वदर्शी च सर्वएवं खलु ममताानसो!मए धम्मे पम्पते।नं जहा-इणमेव विशेषाणां सामान्यस्य च प्रथमद्वितीयाऽऽदिसमयेषु अवयोध. निगंथे जाव से परकमेज्जा,अणुदिमकामजाए सम्धकाम- मानःसदेवमनुजासुरा या जन्तुसन्ततिः। यावत्करणात्-"सबविरते सचरागविरते सव्वसंगातीते सम्वसिणेहातिकते स
नावे जाणमाणे" इत्यादि द्रष्टव्यम् । भावानिति पर्यायान् उत्पा
दस्थितिव्ययल कणान् जानाति यथावदवगच्छन् विहरत्यास्ते ब्वचारित्तएणं परिबुडे तस्स णं भगवंतस्स अत्तरेणं णाणे
[अपणो पाउसेसं ति] आत्मानमायुशेषं पश्यति । शेष सुबोएं अत्तरेणं दसागणंजाव परिनिव्वापामग्गेणं अप्पाणं |
धम् । अथोपसंहतुकामो नगवानिदमाह-[एवं खस्वित्यादि] भावमाणस्स अपते भात्तरे निवाघाए निरावरणे कसिणे एवं पूर्वोक्तप्रकारेण हे श्रमण! हे आयुष्मन् ! तस्यानिदानस्यापमिपुतणे केवलवरणाणदसणे समुप्पज्जेज्जा । तते णं से यमेतद्पः कल्याणः शुभः फनषिपाकः वृत्तिविशेषः । किं तदिनगवं अरहा जवति जिणे केवझी सच्चाप्प् सव्वदरिसी स
त्याद तेनैव भवग्रहणेन सर्वपुःखानामन्तं करोति । इति श्रुत्वा यत्ते
कृतवन्तस्तदाह-[तते रणमित्यादि ] सुबोधम [ तस्स ति] देवपायासुरापन्जाव बहूई केवलपरियागं पानणंति, बढ़ई
स्थानस्यानन्तरोक्तस्थानस्य निदानरूपस्याऽऽमोचयन्ति । स्वमा केवलपरियागं पानणिता अप्पणो पाउसेसं भानोएति,
नीषिकापरिहाराय भगवान् भद्रबाहुस्वामी प्राऽऽह-तरणं काले. श्राभोएत्ता भत्तं पच्चक्खाइत्ता बहूई भत्चाई असणाए। णमित्यादि ] राजगृहे गुणशिलालये समवसरणावसरे श्रमणा.
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org