________________
णियाण अभिधानगजेन्द्रः।
णियाण उसो ! तस्स णिदास्स इमेयारूचे एवं फनविधागो जं रपवेसे इति) (चियत्तो सि) लोकानां प्रतीत पवान्तःपुरे पा णो संचाएति सव्वतो सव्वत्ताए मुंढे नविता आगारामो
गृहे वा प्रवेशो यस्य स तथा, भतिधार्मिकतया सर्वत्राऽनाश.
हनीय प्रत्यर्थः । (चियते ति) नाप्रीतिकरोऽन्तःपुरगृहयोग अणगारियं पञ्चइत्तए ॥८॥
प्रवेशः शिएजनप्रवेशनं यस्य स तथा, अनीताप्रतिपाअधमे किमपि लिक्यते-(तत्य णं) तत्र पुत्राऽऽदिषु अहं श्रम- दनानन्तरं चेत्थं विशेषणमिति । मथ वा (चियनोति) णोपासको नूयासं, विशिष्टोपदेशाथै श्रमणानुपास्ते सेवते इति त्यक्तोऽन्तःपुरगृहयोः परकीययोर्यथाकथश्चित्प्रवेशे येन च भ्रमणोपासकासि च श्रमणोपासनतः (अहिगतजीवाजीवे तथा । (चाउद्दसहमिअमावसापुममासिणीसु पडिपुत्रपो. इत्यादि ) अधिगती सभ्यविज्ञातौ जीवाजीबी येन स तथा। सहमपालेमाणे त्ति) चतुर्दशी पर्वविधिना प्रतीता, अष्टमी यावत्करणात-" उबलरूपुनपावे" इत्यादिपदकदम्बकसग्रहः। च, तयोः अमावास्यासु मासाोक्तपर्वत्वेन प्रत्याश्यानाउपलब्धे यथाऽवस्थितस्वरूपेण विझाते पुण्यपार येन स उप- सु. पौर्णमासीषु च पूर्णमासत्वेन पूर्णचन्द्रोदयत्वेन मासान्तपसम्धपुण्यपापः,पाश्रवानां प्रागातिपाताड़ीनां संवरस्य प्राणा-1 बसु प्रसिझासु, एवंभूतेषु धर्मदिवसेषु. शुद्ध्यतिशयन प्रतिपूणों तिपाताऽऽदिप्रत्याख्यानरूपस्य निर्जरायां कर्मणां देशतो निर्ज- यः पौषधो व्रताभिप्रदविशवः,तं प्रति पूर्णमाहारशरीरसंस्कारी रणस्य क्रियाणां कायिक्यानामधिकरणानां खङ्गादानां बन्ध. ब्रह्मचर्यव्यापाररूप पौषधमनुपालयन, संपूर्णश्रावकधर्ममनुचस्य कर्मपुफल जीवप्रदेशान्योऽन्याऽऽगमरूपस्य मोकस्य सर्वा- रति । तदनेन विशिष्टं देशबारित्रमायेदितं भवति । (समणे अरमना कर्मापगमरूपस्य कुशलः सम्यक्परिझाता, आश्रवसं- निग्गंधे फासुरसाण जेणं अमणपाणलाइमेणं बत्थपमिगहपरनिर्जराक्रियाऽधिकरणबन्धमोककुशलः । एतेन चास्य ज्ञान- बलगायपुच्छणणं) अत्र वस्त्रं प्रतीतम्, पतद्भक्तं पानं वा गृडा. संपन्नतोक्ता। (असहेज्जे इति) अविद्यमानसहायः कुतीर्थ- णतीति पतहहः। लिहाऽऽदित्वादच् प्रत्ययः। पात्रं पादप्रोचन. कप्रेरितसम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेकते राति कं रजोहरणम् । ( पोसहभेजे गं नि) औषधकच्याश्रय भावः । तथा चाऽऽह-(देवासुरनागसुवन्नजक्खरक्खसकिन. यरसमुदायरूपम् । अथवौषधं त्रिफलादिमैषज्यम्(पामिहारिरकिंपुरिसगरुडगंधब्बमहोरगाइएहि देवाणेहिं निग्गयात्री पणं पीठफलगरीजासंचाररणं पडिधानेनाणे ति)प्रतिहरप्र. पावयणामो अणुतिकमणिजे) देवा चैमानिका असुरकुमा- त्यर्पणं प्रयोजनमस्येति प्रातिहारिक,पीरमासनं, फाकमवएरा नागकुमारा राक्षसकिन्नरकिम्पुरुषा व्यस्तरभेदाः (गरुक म्भनार्थः काष्ठविशेषः, शय्या वशतिः, शयनं च यत्र प्रसारित. ति) गरुडचिह्नाः सुवर्णकुमारा गन्धर्वमहारगाश्च व्यन्तराः, पादः सुप्यते, संस्तारको लघुतरशयनमेव । (बह सीलब्व. तैः (अणतिक्कमणिजे इति) अनतिक्रमणीया अचानीयाः । यगुणवेरमणपश्चक्लाणपोसहोववाहि पाहापरिग्गदि अप्पाणं एवं चैतत् । यतः-( निगांथे पाचयणे निस्संकिप इत्यादि )नि-] भावेमाणे त्ति) शीलवतानि भवतानि, गुणा गुणवतानि, वि. प्रन्धे प्राषचने निःसंशयः (निखिर त्ति) दर्शनान्तराकार- रमणानि रागाऽऽदिविरतिप्रकारा, प्रत्याख्यानानि नमस्कारसकारहितः। (निव्यितिगिच्छे)फ प्रति निःशकः। (क) हिताऽऽदीनि,पौषधोपवासो विशेषतोऽष्टम्यादिदिनेषपवसनमामर्थश्रवणतः (गहिय) ग्रहीताधाऽवधारणतः (पुच्चिय) हाराऽऽदित्याग इत्यर्थः। (विहरिस्सामि त्ति) बिचरिष्ये । कचिप्रष्टार्थः, सांशयिकार्थप्रश्नकरणात् । (अहिगय ति) अधिग- देतानि पदानि अननुगमेनापि दृश्यन्ते । तान्यपि अनेन व्यातोऽयों यन स तथा । अभिगतार्थों था, अर्थावधारणात् । स्याऽनुक्रमेण वाच्यानि । (से णं मुंझे इत्यादि )स मुमो (विणिचियत्ति) विनिश्चितायः, एवं पर्याप्तोपलम्भात । अत मस्तक सोचनेन भूत्वा, (मागाराो ति) अगैर्दुमदृषदादिभिपव-(अद्धिमिजापेम्माणुरागरत्त ति) अस्थीनि च कीकसा- निवृत्तं तस्मात् निकम्यतीति शेषः । अनगारितां माधुतां प्रबनि।'मिजा च' तन्मध्यवर्ती धातुविशेषः अस्थिमिजास्ताः जेत् प्रतिपयेत,शेष व्यक्तम । (से णमित्यादि) स पूर्वोक्तनिदानप्रेमानुरागण सर्वप्रवचन प्रीतिल कणकुसुम्भाऽऽदिरागेण रक्ता कृता यथाशक्ति सदनुष्ठानं विधा उत्पन्ने वा कारणे अनुत्पन्ने वा वरका यः सतया नोटेखेनेत्यत पाह-(अयमानुसोनि- भक्तं प्रत्याख्यायानालोचितप्रतिक्रान्तः समाधिप्राप्तः सन् कालगये पावयणे अटे अयं परमट्ठो, सेसे प्रण सि) अयमिति प्रा. मासे कालं कृत्वा अन्यतरेषु लोकेषु उत्पद्यते इति । एतानि चा. रुतत्वादिदम् । (मानसो त्ति) आयुष्मन्निति पुत्राऽऽदेशमन्त्रण- भिगतजीबादिकानि पदानि हेतुमद्ावेन नेतन्यानि तद्यथाम् । (सेसे त्ति) शेषं निर्ग्रन्थप्रवचनेनातिरिक्तं धनधान्यकसत्र.
यस्मादभिगतजीवाजीधर, तस्माइपझब्धपुण्यपापः, यस्मादुपनपुत्रमित्रकुप्रवचनाऽऽदिकम, अनर्थोऽनर्थकारणत्वात् इति। (क
ग्धपुण्यपापस्तस्मा इच्वृतमना.एवमुच्वृतमनाः सन् श्रावकधस्कियफाल ति) उच्छ्रितोच्चूितमुन्नतं स्फटिकमिव स्फटिक
में साधुधम्म वा प्रकाशयन् विहरति । अष्टमीचतुर्दश्यादिषु चित्तं यस्यासौ उतिस्फटका, मौनीन्प्रवचनावाझ्या प.
पौषधोपवासाऽऽदिपारणकेषु साधून प्रासुकेन प्रतिलानयते। रितुएमना इत्यर्थः । एषा वृक्षव्याख्या । अपरे स्वाहुः-उब्धि
एतनिदानस्यैतत्फलं, यजाननपि कटुकविपाकान् विषयान् तोऽगनास्थानादपनीय कृतो न तिरश्चीनः कटे पश्चादा
विहाय न चारित्रं प्रतिपद्यते ॥८॥ गादपनीत इत्यर्थः। उत्स्तो वा अपगतः परिघोऽर्गमा गुदद्वारे
एवं खलु समणानसो! मए धम्मे पछते. जाव से य पस्याः सा, व्युत्सतपरिघोवा-औदार्यातिकतोऽतिशयदानदा- परकममाणे दिवमास्सएहिं कामभोगेहिं निव्वेयं गच्छेयित्वेनानुकम्पया भिकुकप्रवेशार्थमनगलितगृहद्वार इत्यर्थः। ज्जा, माणुस्सगा खबु कामभोगा अधुवा० नाव विप्पजह(भवंगयवारे) अप्रावृतद्वारः भिकप्रवेशार्थ कपाटानामपि पश्चात्करणात् । वृक्षानां तु नावनावाक्यमेव । सम्यग्दर्श
गिजा दिन्ना वि खबु कामभोगा अधुवा० जाब पुणरागमलामे सतिन कस्माचित्पावपिडकाविभेति, शोभनमार्गपरि.
मणिज्जा,जति मस्स तवनियम० जाव वयमवि प्रागमेस्सापाहणे ग्धारितशिस्तिष्ठतांति भावः। (चियत्तेवर. पंजाइमाइं अंतकुमाणिवा, तुच्छकुलाणिवा,परिहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org