________________
(३.५) णियंठिपुत्त भनिधानराजेन्द्रः।
पियहि "सावि असंखेज्जपए-सियाण तेसिं असंबजायते। तंत्रिय खेसाईगं, परिवह सपएमाणं ॥ ३०॥ बाहुल्लं साहिउजर, फुरुमबसेसाहि रासीहि" ॥१०॥ अवरोप्परप्पसिका, वुट्टी ढाणी य हो दोरह पि । संख्यातप्रदेशिकानन्तप्रदेशिकानिधानाज्यामिह च संस्था- अपपससप्परसा-या पोग्गलाणं स लक्षणभो ॥३१॥ तप्रदेशिकराशेः संख्यातभागवृत्तित्वातेषां स्वरूपतो बहुत्व- ते चेत्र य ते चउहि वि, जम्वचरिजंत पोग्गला ऽविहा । अवगम्यते, अन्यथा तस्याप्यसंख्ययभागेऽनन्तभागे या तेऽन- तेण न बुकी हाणी, तेसि अन्नोन्नसिका ॥ ३२॥" विष्यन्निति।
चतुभिरिति भाषकाबाऽऽदिनिरुपचर्यन्त इति विशेष्यन्ते । "जेणेकरासिणो चिय, असंखनागे न सेसरासीणं ।
"पपसिं रासीण, निदरिसणम्मि ण भणाभि पच्चक्खं । तेणासज्जगुणा, अणवो कालापएसेहि" ॥ १५ ॥
डीए सम्वपोग्गल, जावं तावाण सक्वायो"॥३३॥ न शेषराश्योरित्यस्यायमय:-अनन्तप्रदोशकराशेरनन्तगुणा.
कल्पनया यावन्तः सर्वपुस्तास्तावन्तो लक्का इति । स्ते, संख्यातप्रदेशिकराशेस्तु संख्यातभागे संख्यातभागस्य च "प च दो य पंच य, दस य महस्लाई अप्पएसाणं । विवकया नात्यन्तमल्पताऽतः कालतः सप्रदेशवप्रदेशेषु च जाबाईणं कमसो, चडएह वि जहावट्टाणं ॥३४॥ वृत्तिमतामणूनां बहुत्वाकालाप्रदेशानां च सामायिकस्येना- णउई पंचाणनई, अट्ठाणनई तहेव नवन नई। सन्तमरूपत्वाकालाप्रदेशेभ्योऽसंख्यातगुणत्वं द्रव्याप्रदेशाना. एवश्या सहस्सा-ई सप्परसाण विवरीयं ॥३५॥ मिति ।
पपसि अहसंभव-मत्थोवणयं करिज्ज रासी । "एसो असंवगुणिवा, हवंति नेत्ता पपमया समप ।
सम्भायो य जाणे-ज्ज ते अणं ते जिणाभिहिए " ॥ ३६॥ जते ता सन्चे रिचय, भपएसा रत्तो प्रणवो ॥ २०॥ भ० ५ श०८०। पपलियाइपसु वि, पएसपरिवक्लिपसु ठाणेसु ।
पियंधिया-नैग्रन्थिकी-स्त्री० । निर्ग्रन्थो भगवास्तस्येयं नन्धि. मन्ना पक्केको च्चिय, रासी नेनापएसाणं ॥२१॥
की। तीर्थकरकृतायाम, "उन्नं तन्न वत्सब, एसा प्राणा निपत्तो नेत्तापसे-ण चेव सपएसया असंखगुणा ।
यंठिया ।" सूत्र.१ भु. अ.! द्वी। एगपपसोगाढे, मोतुं सेसावगाहणया ॥ २२॥
णियंसण-निवसन-न। परिधाने, औ० । उत्त० । जीवा। ते पुण दुपएसोगा-हणाश्या सम्बपोग्गना सेसा । ते य असंखेज्जगुणा, अवगाहण गणबाहुल्ला ॥२३॥ णियंसणा-निदर्शना-स्त्री० । “अभवद्वस्तुसंबन्ध उपमा परिरब्वेण होति एत्तो, सपएसा पोग्गला विसेसदिया। कल्पिता निदर्शना" इति मम्मटोक्ते,मसम्बन्धे सम्बन्धरूपातिशकालेण स भावेण य, एमेव नवे विसेसदिया ॥१४॥ मोक्तिलक्षणे वा अर्थालङ्कारभेदे, प्रति । भावाईया वुही, असंवगुणिया जमप्पपसाणं ।
णियंसित्ता-पुष्य-अन्य० । परिधायेत्यर्थे, "देवसजुगनं तो सप्पपसियाणं, खेसाइविसेसपरिवुली " ॥ २५॥
नियंसित्ता अमेहि घरेहि य महिय अचहा" जी०३ प्रतिक पतद्भावना च वक्ष्यमाणस्थापनातोऽवसेया।
२०रा०। "मीसाण संकम प३, सपएसा खेत्तभो प्रसंसगुणा । प्राणिया सट्टाणे पुण, थोव शिय ते गहेयव्या" ॥ १६ ॥
णियग-निजक-पुं० स्वकीये पुत्राऽऽदौ, पञ्चा.१० विवानिन मिश्राणामित्यप्रदेशसप्रदेशानां मीलितानां संक्रमं प्रति अप्रदेश स्वजने, नि० चू. २ उ०। मात्माय बान्धवे, सुहाद चा मा. शेभ्यः सप्रदेशेवल्पबहत्त्वविचारसंक्रमे प्रतः सप्रदेशात चा. १७० २०१ उ.। असंख्येयगुणाः, क्षेत्रतोऽप्रदेशेभ्यः सकाशात् स्वस्थाने पुनःणियगपरिचाल-निजकपरिवार-पुं०1मात्मीयपरिबारे, "णिकेवलसप्रदेशचिन्तायां स्तोका एव ते क्षेत्रतः सप्रदेशा इति। यगपरिवालेण सरिसंपरिघुमे।" रा०पी०।
एतदेवोच्यते“ नेत्तेण सप्पपसा, थोवा दबद्धभावप्रो भाहिया ।
णियच्छइत्ता-नियम्य-अव्य । अवश्यतया प्राप्येत्यर्थे, मत्र. सपएस ऽप्पाबदुयं, सहाणे अत्यत्रो पवं" ॥२७॥
१६० १ ० १ ० । निश्चयेनावतीर्य युक्वेत्यर्थे, सूत्र १ मर्थत इति व्याख्यानापेकया।
धु०१ भ०२०। " पढमं अपएसाणं, बीयं पुण हो सप्पसाणं । णियजोगपवित्ति-निजयोगपत्ति-स्त्री०। मात्मीयमनःप्रवृत्ती, सायं पुण मीसाणं, अप्पबहू भत्थो तिनि" ॥२०॥ "अमेणियजोगपवित्तीओ य।" निजयोगानामाचार्यसत्कममःअर्थतो व्याख्यानद्वारेण श्रीएयल्पबहुत्यानि भवन्ति । सो प्रतृतीनां प्रवृत्तिः प्रवर्तन निजयोगप्रवृत्तिः । पञ्चा०विवा। स्वेकमेव मिश्रास्पबहुत्वमुक्तमिति ।
णियट्टपगअहिगार-निवृत्तप्रकृत्यधिकार-पुं। प्राधिधार्मि"गणे ठाणे वर नावाईणं जनप्पपसाणं ।
के बोधिसत्वे, ध०१ अधिः । सं चिय भावाईणं, परिभस्सा सप्पएसाणं" ॥२६॥
वियद्रमाण-निवत्तेमान-त्रि०। व्यावर्तमाने, प्राचा०५५० यथा किस कल्पनया बकं समस्तपुफलाः, तेषु प्रावकालकट्यक्षेत्रतोऽप्रदेशाः क्रमेण एकद्विपञ्चदशसहस्रनाथा, सम
। ६०४ उ०। देशास्तु नवनवत्य एनवतिपश्चनयतिनवतिसहनसहचाः, ततध
णियट्टि-निवृत्ति-स्त्री.।'वृतु' वर्तने इत्यस्य निर्वस्वकिनि मानाप्रदेशेभ्यः कालाप्रदेशेषु सदनं वद्धते, तदेवं नावसप्रदेशे निवर्तन निवृत्तिः । त्यागे, प्रतिक्रमसे, भाव। भ्वः कामसप्रदेशेषु हीयत इत्येवमन्यत्रापीति ।
सा च पोटा।बत माह*प्रहया नेत्ताईणं, जमप्पएखाण हायप कमखो।
माम ठपणा दविए, खेचे काले तहेव जाय।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org