________________
(२०१०) णियंठिपुत्त अनिधानराजेन्डः।
णियंठिपुत गयेषामेव द्रम्माऽऽदितः सप्रदेशाप्रदेशानामपबहुत्वविभाग- जमखंसगुणट्ठाणे-सु होति रासी विडअणंता" ॥ ७॥ माह
(एवमिति) यदि प्रतिगुणस्थानकं कालाप्रदेशराशयोऽभिएएसिणं भंते ! पोग्गनाणं दवादेसेणं खेत्तादेसेणं कालादे.
धीयत इति।
अनोत्तरमसेणं भाचादेसेणं सपएसाणं अपएमाण य कयरे कयरे अप्पा "नएपति एगगुणाण वि, अणतभागम्मि जं मणंतगुणा। सा,बहुया वा तसा वाविसेसाहिया वा ?। नारयपुत्ता सच. तेणासंखगुण हिचय, भवंति नाणत्तगुणियसं" ॥5॥ स्थोवा पोग्गला चावादेसेणं अपएमा, कालादेसेणं अपएसा
भयमभिप्राया-यद्ययनन्तगुणकालत्वाऽऽदीनामनन्ता राशयअसंखेजगुणा; दन्वादेसेयं अपएसा असंखेजगुणा;खेत्ता
स्तथाऽप्येकगुणकालत्वाऽऽदीनामनन्तभाग एव ते वर्तन्त इति,
न तद्द्वारेण कालाप्रदेशानामन्तगुणत्वम, प्रपि स्वसत्यातगुदेसेणं अपएमा असंखेजगुणा, खेत्तादेसेणं चेव सपएसा
णत्यमेवेति। असंखेजगुणा; दवादेसेणं सपएसा विसेसादिया काला- "एवं ताजावमिणं, पहुच्च कालापएसया सिद्धा। देसेणं सपएसा विसेसाहिया; भावादेसेणं सपएसा बिसे
परमाणुपोग्गलासु, दबे विहु एस चेव गमो"t. साहिया। तए णं से नारयपुत्ते आणगारे नियंठिपुत्तं प्रण
पयं तावद्भावं वर्णाऽऽदिपरिणाममिममुक्तरूपमेकाऽऽनन्तगुण
स्थानयर्तिनमित्यर्थः । प्रतीत्य कालाप्रदेशकाः पुत्राः सिखाः गारं वंद, नमंस,नमसत्ता एयमट्ठ सम्म विणएणं जो
कालाप्रदेशभावाः पुमला: सिद्धाःप्रतिष्ठिता द्रव्येऽपि द्रव्यपरि। जुजो खामेइ, खामेइत्ता संजमेणं० जाब विहरह। णाममप्यङ्गीकृत्य परमाएवादिक एव भावपरिणामोक्त "एपसि गं" इत्यादि सूत्रसिर्फ, नवरम् अस्यैव सूत्रोक्तास्प- एव गमः। बाख्याबहुत्वस्य भावनार्थ गायाप्रपञ्चो वृद्धोक्तोऽभिधीयते
"एमेव होह लेत्ते, एगपएसाऽबगाहणाईसु। "वोच्च अप्पावहुयं, वे खेत्तऽदजाबमो यादि ।
गणतरसंकंति, पमुख कामेण मग्गणया "॥१॥ भपएससप्पपसा-ण पोग्गलाणं समासणं ॥१॥
एवमेव कन्यपरिणामवद्भवति, ते केत्रमधिकृत्य, पकप्रदेशादव्येणं परमाणू. खेतेणेगप्पएसमोगादा।
बगाढाऽऽदिषु पुल भेदेषु स्थानान्तरगमनं प्रतीत्य कालेन कालेणेगसमश्या, अपएसा पोग्गमा होति ॥२॥
कालाप्रदेशानां मागणा, यथा केत्रत एबमवगाहनाऽदितोम्पीभावेणं अपएसा, एगगुणा जे वंति यन्नाद ।
स्येत मुच्यते। से चिय थोवा जं गुण-बाहुखं पायसो दब्वे" ॥३॥
"सकीय विकोयं पि, परुयोगाहणाइ एमेव । पर्णाऽऽदिनिरित्यर्थः।
तह सुद्भवायरथियरेयसदापरिणाम"॥११॥ कम्ये प्रायेण द्वचादिगुणा मनन्तगुणान्ताः कासकत्वाऽऽदयो
प्रवगाहनायाः सस्कोचं त्रिकोचं च प्रतीत्य कालाप्रदेशाः प्रवन्ति, एकगुणकालकाऽऽदयस्स्वल्पा इतिजावः।
स्युः । तथा सदमवादरस्थिरास्थिरशम्दमनःकमीऽऽदिपरिणाम "पत्तो कालापसे-ण अप्पएसा भचे असंखगुणा।
च प्रतीत्येति। कि कारणं पुण भवे, नगर परिणामबाहुल्ला?"॥४॥
"एवं जो सम्बो चिय, परिणामो पोगलाण द समय।
तं तं पमुच पसि, फालेणं अप्पएस" ॥१२॥ भयमर्थः-यो हि यस्मिन् समये यद्वर्णगन्धरसस्पर्शसापातने
(पसिं ति) पुतानामित्यर्थः। पसहमत्ववादरत्वाऽऽदिपरिणामान्तरमापन्नः, स तस्मिन् समये
"काक्षेण अप्पएसा, एवं भावा पपसरहितो। तदपेक्षया कालतोऽप्रदेश उच्यते। तत्रैवेकसमयस्थितिरित्यन्ये,
होति असंखेजगुग्णा, सिका परिणामबाडुल्ला ॥ १३ ॥ परिणामाश्च बढ़व इति प्रतिपरिणामं कालाप्रदेशसम्भवास
पत्तो दन्वादेसे--ण भष्पएसा हवंति संखगुणा । बदुत्वमिति।
के पुण ते परमाणू, कह ते बहुय तितं सुणसु ॥१४॥ एतदेव भाव्यते
अणुसंखेजपएसिय, असंखऽगंतप्पपसिया चेत्र । "जावेणं अपपसा, जे ते कालेण होति विहा वि।
चउरो चिय रासी पो-गजाण लोप प्रणंताणं ॥ १५॥ दुगुणाऽऽदो वि एवं, भावेणं जावऽणंतगुणा"॥५॥ तत्थाऽणतेर्दितो, सुत्तेणं तप्पपसिपहितो। भावतो येऽप्रदेशा एकगुणकालकत्वाऽऽदयो जवन्ति, जेण पपसट्टाए, मणिया प्रणवो अांतगुणा" ॥१६॥ ते कासतो द्विविधा अपि नवन्ति सप्रदेशाः, भप्रदेशा. अनन्तेभ्योऽनन्तप्रदेशिकस्कन्धेज्यः प्रदेशार्थतया परमाणवोश्रेत्यर्थः । तथा भावेन द्विगुणाऽऽदयोऽपि अनन्तगुणान्ता एव- ऽनन्तगुणाः सूत्रे उक्ताः । सूत्रं वेदम्-" सम्बत्योवा अणंतपएमिति द्विविधा नवन्ति ।
सिया खंधा दबटुयाए ते चेब, पएसट्टयाए अणंतगुणा, परततश्च
माणुपोग्गला दब्बउपपसध्यार मणतगुणा, संस्लेखपएसिया "कासप्पएसयाणं, पचं एकेको भवद रासी।
खंधा दबटुयाए संखेन्जगुणा, ते वेव पपसध्याए असंखेएकेकगुणहाण-म्मि एमगुणकालयाईसु"॥६॥
गुणा, मलखिज्जपपसिया खंधा दबध्यार असंखेजगुणा, ते एकगुणकालकाऽऽदिषु गुग्णस्थानकेषु मध्ये एकैकस्मिन् गु- वेव पएसध्याए असंखेजगुण ति।" स्पस्थानके कालाप्रदेशानामेकैको राशिभवति । ततश्चानन्तत्वाद "संखेज्जइमे भागे, संखेज्जपपसिवा प वटुंति । गुमास्थानकराशीनामनन्ता एव कालाप्रदेशराशयो भवन्ति । नचरमसंखेजपए-सियाण भागे असंखहमे "॥१७॥ मय प्रेरकः--
संख्येयनमे भागे संख्यातप्रदेशिकानामसंख्येयतमे भागे सं"मादाऽणतगुणरण मेवं काबापएसयामां ति।
स्यातप्रदेशिकानामणवो वर्तन्ते, उक्तसूत्रप्रामाण्यादिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org