________________
पियंडिय
एवोन्नं चित्र, चेरा चि तया करेसी प ||६|| चतुदेशपूर्विषु चतुर्दशपूर्वरेषु जिनकदिपकेषु प्रथम एव संहनने वज्रषभनाराचाजिये नियन्त्रित प्रत्याख्यानं, ध्य मेवानुपि काले चतुर्दशपूर्वरा एव कृतवन्तः, स्थविरैस्तु न कृतमेवेदमित्याह - (घेरा वित या करेसी य) स्थविरा अपि तदा पूर्वधराऽऽदिकाले, अकार्षुः, चशब्दादन्येऽप्यस्थविराः प्रथमसंहनिन इति । प्रव० ४ द्वार भ० आ० यू० । आब णियंत्र-निर्ग्रन्थ-पुं० । निर्गता प्रन्थात्स बाह्याभ्यन्तरादिति नि न्याः । साधुषु, ते पञ्चधा-पुलाफः, त्रकुशः, कुशीलः, निर्मन्थः, स्नातकति विन्ध निर्गतो मोडनीयकर्मणा न्यादिति निर्मन्थः । ध० ३ अधि० भ० । (सर्वेऽप्येते 'णिमगंथ' शब्देऽस्मि जागे २०३४ पृष्ठे प्रतिपादिताः )
( २००८) अभिधानराजेन्द्र |
नियंत्रे पंचविहे पम्पते । तं जहा- पढमसमयणियंत्रे, अपदमसमयणियंत्रे, चरिमसमयणियंत्रे, अचरियसमयणियंत्रे, महामुदुमनियंते शामं पंचमे ॥
66
लियंडे " इत्यादि सुगमम् । नवरम् अन्तर्मुहूर्त्त प्रमाणाया निर्मन्थाद्धायाः प्रथमे समये वर्तमान एकः शेषेषु द्वितीयः, अन्तिमे तृतीयः शेषेषु चतुर्थः सर्वेषु पञ्चम इति विषया भेद एषामिति । स्था० ५ ० ३ ० | दरि, उ०
१२ श्र० ।
शिपंडित-निर्यपुत्रपुं० [पेढालविद्याधरेण सुज्येष्ठानिनामुत्पादिते सत्यको स्था० १०
तद्वृत्यम
"सत्यकिः कोऽसी, स्पनिंगद्यते ॥ (३०) बेटरमेव ज्येष्ठा सुनाऽऽसीत्याच सा । नित्यं कायोत्सर्गे ददाति च ॥ ३१ ॥ इतः परिवाद पेढालो, विद्यासिद्धो नभश्वरः । समयं ब्रह्मचारिण्या, विद्यां तु निरीक्षते ॥ ३२ ॥ कायोत्सर्गस्थितां दृष्ट्वा, सुज्येष्ठां ब्रह्मचारिणीम् । कृत्वा स धूम्या व्यामोदं वीर्य तस्यां न्यवेशयत् ॥ ३३ ॥ जाते गर्भेऽतिशयिनिः ख्यातमस्या न त्रिक्रिया | मध तत्सूनुदितुं प्रहम् ॥ ३४ ॥ संगतीभिः समं यातः, कालसंदीपकस्तदा ।
प्राकीन्मे कुतो भीतिः, स्वाम्यास्यत्सत्यकेरितः ॥ ३५ ॥ तत्पार्श्वेऽथ सगरवोचे, त्वं रे ! मां मारयिष्यसि १ । इत्युदित्वा हवादात्म- पादयोस्तमपातयत् ॥ ३६ ॥ वयस्थोऽथ परिव्राजा, हंस्वा विद्याः स शिक्षितः । रोहिणीं साधयन् पञ्च भवान् स मारितस्तया ॥ ३७ ॥
परमाषाः चिन्तां स नेष्टवान् । सप्तमे च भवे तां स, साधनायोपचक्रमे ॥ ३८ ॥ शवं चितास्थं प्रज्वाल्य, तस्योपर्यार्द्रचर्म च । विस्तार्य वामाङ्गुष्ठेन, तत्र तज्ज्वलनावधि ॥ ३६ ॥ तस्य संकम्यमाणस्य, काल संदीपकस्तदा । चिकेपाऽऽगत्य काष्ठानि, सप्तरात्रे गते ततः ॥४०॥ देवता स्वयमेत्योचे, विघ्नमेतस्य मा कृथाः । सिपाह तं विशामि ते सेनादयखर्क, तथाऽविशुताभवद्विलम् ।
Jain Education International
णियंठिपुत्त
सा तुष्ट्वा तद् व्याधानेत्रं स त्रिनेत्रोऽथ विश्रुतः ॥ ४२ ॥ धर्षिताऽनेन साध्वीति, पेढालस्तन मारितः । ततो रुद्राभिधः सोऽभू-स्कालं संदीपकं ततः ॥ ४३ ॥ सिघांसौ तत्र सोऽनश्य दूर्द्धाधः स तमन्वगात्। सोऽथो विकृत्य त्रिपुरं, पाताले लावणे ऽनशत् ॥ ४४ ॥ युवा सम्मावित्वा तं स विद्याचयत्येभूत् । सस्तो नया त्रियं नाट्यपूर्वकम् ॥ ४५ ॥ रमते सोय शस्तं महेश्वराभिषं यात् स विद्वेषतस्तेषां विध्वंसयति कन्यकाः ॥ ४६ ॥ अन्तःपुरीनिर्भूपानां, स्वस्त्रीभिरिव खेलति । तस्य शिष्यद्वयं जज्ञे, नन्दी नन्दीश्वरस्तथा ॥ ४७ ॥ समान सम दोनभूभुजः ॥ e ॥
अन्यदजयीपुर्वी
अन्तःपुरं विदध्वंसे, शिवां देवीं दिनाऽखिलम् | सोऽथ दध्यौ विनाइयोऽयं, दुईरः खेचरः कथम् ? ॥ ४५ ॥ सीमानामगणिका रूपशालिनी ।
मदेशं वा धूपं तं प्रत्युदक्षिपत् ॥ ५० ॥ सोऽन्यदा वातरखत्र, तस्या इस्तेऽम्बुजरूयम् । मेवेशः स्मेरस्तमवादयत् (१) ॥ ५१ ॥ मुसा, योग्योऽसि स्वराः । न स्मेरकमलप्रायाः, मादृशाः पुनरीक्षसे ॥ ५२ ॥ सरितस्तत्र तथा सामुवाससः। एकान्ते साध्याध्याक्षीद्वियानीति कदा सोना तो वेद्यत । राजोऽसौ तदा मार्य-स्त्वं रक्ष्या प्रत्ययाय च ॥ ५४ ॥ पत्रं तदरे दवा, खड्रेन च्छेदितं जटेः । मामित्युक्त्वा, प्रच्छन्नाः स्थापिता भटाः ॥ ५५ ॥ मारितस्तैस्तदासक्त-स्तया सह स खेचराः । ततो नन्दीश्वरस्वामि-विद्याभिः समधितिः ॥ ५६ ॥ शिलां व्योम्नि विकृत्योचे ही हताश ! हनिष्यसे । तमाम तो राजपादकः ॥ ५७ ॥ सोsवदवेदिवं युग्म मेतद्रूपं पुरे पुरे । विधायाऽऽयतनेऽध्ये, ततो मुञ्चामि नान्यथा ॥ ५८ ॥ तत्प्रपेदे नरेन्द्रोऽथ सर्वत्रापि व्यधापयत् । तत्प्रासादान्महोच्छ्राया-नेतस्योत्पत्तिरीदृशी " ॥ ५९ ॥ श्र०क० स चोरसर्पिण्यां जगत्प्रदीपो नाम तीर्थकरो प्रविष्यति । प्रबर ३६ द्वार । वीरजिना नगारभेदे, भ० ।
स च नारदपुत्रेणः पुत्रान् व्याकरोदित्युच्यतेतेणं कालेणं तेणं समएणं० जाव परिसा पमिगया । तेणं काले तेणं समए समणस्स भगवओ महावीरस्स तेबासी पारयपुत्ते णामं अणगारे पगइमद्दए० जाव विहरइ । वेणं काले तेणं समर्पणं समणस्स० जाव अंतेवासी नियंठिपुत्ते णामं अणगारे पगइभद्दए० जाव विहर । तए
से नियंत्रिपुते अणगारे जेणामेव नारवपुते अणगारे तेच वागच्छा, उपागच्छत्ता नाश्यपुत्तं अणगारं एवं बयासी मध्ये पोग्गल चिनो! किं सट्टा, समजा, सपा ?, उदा-अ, अमझा, अपसा है। अग्जो चि
For Private & Personal Use Only
www.jainelibrary.org