________________
बिपडग
भाभिधानराजेन्दः। करप द्वौ द्वौ दोषौ एवं बेविलम्बी-पतंगास्वयं विप्रतिपामा, यः सूत्रार्थतदुभयानि कस्यचित्पा गृहीत्वा तमाचार्य किशिली परानषि ब्युग्राहयम्तीति ।
मृदुते अपनपति-अपरं कमपि विद्याख्यातमाचार्यमुदिशति । नोका रसः संसाराय, माहोस्थिपपर्याय ?, इत्या
अथवाव्यात्-मया स्वयमेवाज्यद्य तं मिर्षी, केवलं नाशङ्कानिवृत्यर्थमाह
चनाचार्यैः मम दिग्मात्रमेव दत्तमिति । अत्र च यदि स्त्रसत्तेया दिहीमो, नाइजरामरणगन्जवसहीणं ।
ऽऽचार्य निहते, तदा चत्वारो लघुकाः, भये अर्थदायकमा. मलं संसारस्स उ, हति.णिगंथरूवेणं ॥२६१६॥
चार्य निवॉनस्य चत्वारो गुरुकाः, तदुनयाऽऽचार्यमपसत
स्तभयं प्रायश्चित्तमिति । अत्र गेरुकः परिबाजका, तस्य सत्ताप्येता हटयो,बोटिकास्तु मिथ्यादृष्टय एवेति न तद्विचार।
कातं रष्टान्तः । (१०)(सब'मणिराहवण' शमे प्रथम नातिजरामरणगर्भवसतीनामिति। जातिग्रहणं नारकाऽऽदिप्रस्.
भागे ३३४ पृष्ठे द्रष्टव्यः) "अवमत्थोवण मो-जहा सो एडासिनहे चरितार्थमिति गर्भवसतिग्रहसमदुम् । मूलकारण,मब- बियं विजायरियं जिन्हबैतो मोहावर्ण पत्तो, एवं प्रबिमतीति योगः । मा तत्सद्भाविनीनां जातिजरामरणगवसती
पपगासं पि वायणायरियं निन्हवेता र लोए बेव बणं मां मूलमिति प्रत्यय तत पाह-(संसारस्सउ इति) संसर
समसाबगाईणं हालणिज्जा भवंति, देवयाहि य समिति जं संसास्तियनरनारकामरभवानुनूतिरूपः प्रदीर्घः,तव,तु
ति।"(अकोही यसि ) परलोके प्रबोधिफलं कर्म गुरुनिहायशमस्वावधारणत्वात् । केन कोणत्याह-निर्गन्धरूपेण ।
कोऽयति, एवंविधस्य (धुतं ) न दातव्यम्। अर्थते निवाः किं साधवः,उत तीर्थान्तरीयाः, माहोस्पिलि.
यत माहभ्यारष्टयः ?। उच्यते-न साधवः, यतः साधूनामेकस्याप्यययय. कतमशनाऽऽदि तपाणां न कस्पते, नैवं विधानाम ।
उवायमाविमाणे, न कहेयन सयंब भत्थों का। तथा बाह
न मणी य सयसहस्सो, आविसइ कोत्यु जासस्स ॥ पवनीट्याणं, जंतेसिं कारियं जहिं जत्थ ।
मतिः स्वस्वाजाविकी, विज्ञानं च गुरुपदेशजं, मतिविज्ञाने, ते अज्ज परिहरणाए, मुझे तह उत्तरगुणे य॥१६१७॥ उपहते दृषिते यस्य स उपहतमतिविज्ञानो गुरुनिहतः । ( नाहय सि ) देशीवचनमकिञ्चित्कराथें । ततः प्रब- कथमिति चेपुच्यते-इह तावद् गृहस्था भपि मिथ्याहयस्तबने पारमेश्वरे यथोक्तक्रियाकलाप प्रत्यकिञ्चित्कराणाम् । स्वातवत्यतिकविवेकविकाः, ऐहिकफलार्थमर्थशास्त्रं धनु. मथचा-( नाहय सि) आषत्वाद् निहतं, तत्र प्रवचन र्वेदाऽऽदि यस्य सकाशे शिक्किनबन्तलं यावनीवं गुरुं प्रतिनिहतमपसपितं यैस्ते प्रवचननिहताः । सुखाऽऽविदर्शनाद् पद्यमानाः सर्वस्यापि लोकस्य पुरतः साधन्ते, न पुनः कमिष्ठान्तस्य पाक्तिकः परनिपातः । तेषाम, यदशनाऽऽदि, दाऽपि कस्यापि पुरतो निहवते । स पुनः सर्वशासनप्रतिपसेषामुपभागीय कारितं यद् यस्मिन् काले यत्र केत्रे, तद्भाज्यं मोऽप्यनित्यचिन्तामणिकल्पश्रुतदायकानपि परमगुरुन् निहते विकल्पनीयम्। परिहरणे कदाचित्पाहियते,कदाचिन्नति। यदि त्यतोऽसौ तेभ्योऽप्यधमत्वादुपहतमतिविज्ञानोऽनिधीयते । लोको न जानाति-यथैते साधुभ्यो भिन्नास्तदा परिहियते, एवंविधे शिष्ये न कथयितव्यमश्रितं पा सूत्रम्,अ चा तदनि. अथ जानाति, नदा न परिहारः । भधवा-परिहरणा नाम घेयः । प्रमुमेवार्थ प्रतिवस्तूपमया हयति-(न मणी इत्यादि) परिजोगः । तथा चोक्तम्-" परिहरणा उवभोगो परिभोगो।" (कोत्यु त्ति) मार्थत्वात् कौस्तुभो नाम मणिः शतसहस्रो लकसमः कदाचित्परिभुज्यते, कदाचिन्नति निवस्वपरिक्षाने यु- मूल्यो भासस्य शकुन्ताऽऽस्यस्य पक्किणो गझके नाऽविशज्यते, शेषकालं नेति । कथम्भूतं तत् प्रशनादिसनिमित्तं का- ति, अयोग्यत्वात् । एवमस्यापि गुरुनिहोतुरस्यन्तापात्रतस्य रितमित्यत माह-मूने मूलगुणविषयम,प्राधाकर्माऽदि,तथोत्त- सुतेरत्र प्रदानमनुचितमिति न विधेयम् । १०१.। कर्म० । रगुणे उत्तरगुणविषय च,क्रीतकृताऽऽदिततो नैते साधवो,नापि नि० चू० । अपलापे, भाव•४० । सत्र। गृहस्था, नाप्यन्यतीयाः, यतस्तदाय कृतमेकान्तेन कल्ल्य-णिपदव-नि-पा० अपनपने, "वर्णस्यावः" ॥८॥४॥ मेव भवति । अत्र तु नजना ततेो व्यक्ता एवेति ।।
२३६ ॥ इत्युवर्णस्याऽवादेशः। 'जिपहवा,' निहने । प्रा.४ माह-योटिकानां कारितं, तत्र का वाता?, अच्यते
पाद । अपनपति, वृ० १ उ.। मिच्छादिडीयाणं, जंतेसिं कारियं जहिं मत्थ ।
निव-पु.। "णिएग' शम्दा, स्था०७ ठा। सव्वं पि तयं सुई, मूले तह उत्सरगुणे य ॥२६१७। तेषां मिथ्यारशीनां वोटिकानामुपभोगाय यस्कारितमशनाऽऽदि
लिएडवण-निहवन-पुं० । अपनपने, प्रब ६ द्वार (भाषागृहरोः कारितं मूले मूलगुणविषयमुत्तरगुणे उत्तरगुणविषयं, र्यापनपनेन का गतिरिति 'मणिपटवण' शन्दे प्रथमभागे ३३४ बत्सर्वमपि शुरू कल्पनीयमिति भावः ॥ २६१८॥ मा. म. पृष्ठे उक्तम्) (प्राचार्यापनपने प्रायश्चित्तं 'णिराहग'शम्दे. १०२ वराह । (निश्वाः परलोकस्याऽऽराधकाः, अनाराधका | नुपद मेव गतम्) अपहतधनाऽऽदिपरधनापहारादिकं यैरपबा', इति 'अाराहग' शन्दे द्वितीयभागे ३०२ पृष्ठे गलम)। इने न प्रकाशयति ते निहसनाः । अपहारगोपन प्रयोगेष, प्राचार्यापलापिनि, वृ०१०।।
विपा० १७. २०। मिवद्वारं विवृणोति
णितंव-नितम्ब-पुं० । पर्वताऽऽदे कटके, स्त्रीकटेः पश्चाद् जागे मुत्सत्यतदुभयाई, जो घेत्तुं निन्दवे तमायरियं ।
च । “णीलवतस्स यासहरपवयस्स दाहिणिले णितंबे।" लड़या गुरुया प्रत्ये, गेरुयनायं भवोही य ।।
| शं. बका।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org