________________
पस्थान)
(२०६४) णिएहग अभिधानराजेन्यः ।
थिएहग तमस्फुटं वस्तु भम्युपगमतो विद्यते येषां ते व्यक्तिका, नाणप्पत्तीऍ मुबे, उप्पन्ना निव्वुए सेसा ॥२३०५॥ संयताऽऽयवगमे संदिग्धबुख्य इति भावना ३ तथा-समुच्छे. | चतुर्दश वषाणि । तथा-पोडश वर्षाणि । तथा-(चोदा वीसुदः प्रसूत्यनन्तरं सामस्त्येन प्रकर्षण च छेदः समुच्छेदो विना
सरा य दोनि सय ति) चतुर्दशाधिके द्वे शते, विंशत्युत्तरे च शः,समुच्छेदं छुवत इति सामुछेदिकाः, कणकयिकनावप्ररूप. वे शते, वर्षाणामिति गम्यते । तथा-प्राविंशत्यधिके च के का इत्यर्थः ४। तथा द्वे क्रिये समुदिते द्विक्रिय, तदधीयते शते, तथा पथैव शतानि चतुश्चत्वारिंशदधिकानि, पञ्च शता. तदिनो वा द्वैक्रियाः, कालानेदेन क्रियाद्वयानुभवप्ररूपिण
नि चतुरशीत्यधिकानि, पट् चैव शतानि नवोत्तराणि भवन्ति । स्वर्थः। तथा--जीवाजीवनोजीबभेदात् त्रयो राशयः समा. पतावता व्यवधानकालेन ज्ञानोत्पत्तरारभ्याऽऽद्यौ द्वौ निदवीसइताः त्रिराशि, तत्प्रयोजनं येषां ते त्रैराशिकाः,राशियाऽऽख्या. मुत्पन्ना। शेषास्तु षा भवन्ति । श्रीमन्महावीरे निर्वृते निर्वाणकापका इत्यर्थः ६ । तथा-स्पृष्टं जीवेन कर्म न स्कन्धबन्ध
लादारभ्य उक्तशेषेण यथोक्तेन व्यवधानकालेनोत्पन्नाः। इदमु. बरुदुमबर्फ, तदेषामस्तीत्यबारकाः, स्पृष्टकर्मविपाकप्ररूपका
तं भवति-श्रीमन्महावीरस्य फेवलोत्पश्चतुर्दशभिवरतिइति हदयम् ७॥ स्था० ७ ठा। विशे।
कान्तैबहुरताः समुत्पन्नाः । षोमशनिवव्यतिक्रान्तैः जीवप्रदे. निह्नवकारिणां नामान्याह
शाः समुत्पन्नाः। नगवत पच निर्वाणकालाच्छेषेण चतुर्दशाधिएएसि एणं सत्तएहं पवयणणिन्हगाणं सत्त धम्मायरिया कवर्षशतद्वयाऽऽदिना कालेनातिकान्तेन शेषा अव्यक्ताऽऽदयो होत्या-जमाली, तिस्सगुत्ते, प्रासादे, आसामत्ते, गंगे,
निवाः समुत्पन्ना इति । २३०४ ॥२३०५॥ विशे० प्रा० क० । झए, गोचमाहिले । स्था०७ग०नि००। विशे० ।
पा० चू०। प्रा०म०। (एषां प्रत्येकं विस्तृतव्याख्या स्वस्वस्थाने)
(बोटिकस्य च सूत्रानुक्तस्याटमनिह्नवस्य व्याख्या 'बोमिय' (एषां व्याख्या स्वस्वस्थाने)
शब्दे वदयते) अथ येच्यो ये निवाः समुत्पन्नास्तदेतदाद
संप्रति निववरव्यतां निगमयन्नाहबहुरय जमालिपभवा, जीवपएसा य तीसगुत्ताओ।
एवं एए कहिया, ओसप्पिणिए उ पिएहगा मत्त । अन्नत्ताऽऽसाढाओ, सामुच्छेयाऽऽसमित्तानो ॥२३०१॥
वीरवरस्म जगवतो, सेसाणं परयणे नऽस्थि ॥२६१०॥ गंगाओ दोकिरिया, उलुगा तेरासियाण उप्पत्ती।
एवमुक्तेन प्रकारेणैतेऽनन्तरोदिताः कथिताः प्रतिपादिता भथेरा य गोहमाहिल, पुट्ठमबर्फ परवेति ।। २३०॥
स्यामवसर्पिण्यां निवाः सप्त । अष्टमस्तु बोटिका, तुशब्द: बहुरता जमालिप्रभवाः, जमालेराचार्यात्प्रभव उत्पत्तियेषां ते
समुच्चये । धीरवरस्य भगवतः प्रवचने तीर्थे । शेषाणां तु तीजमालिप्रभवाः १। जीवप्रदेशाः पुनस्तिष्यगुप्तादुत्पन्नाः २
यकृतां प्रवचने (नस्थि त्ति) प्राकृतत्वाद् नासन् निवाः। भव्यक्ता प्राषाढात् ३ । सामुच्छेदा अश्वमित्रादिति ४ ।
तत्रगङ्गादू वैक्रियाः ५ । षडबूकात् त्रैराशिकानामुत्पत्तिः ६ ।
मोत्तूणमेसिमेक, सेसाणं जावजीविया दिट्ठी ॥ स्थविराव गोष्ठामाहिलाः स्पृष्टमय प्ररूपयन्ति ७। 'कर्म' इति गम्यते । “परुबिसु वा"इति पाठान्तरं वातितो गोष्ठामादिसाद
एकेकस्स य एत्तो, दो दो दोसा मुणेयचा ॥२६११॥ बद्धिका जाता इति सामान्यत इति ॥ २३०१ ॥ २३०॥ मुक्त्वा,एषामेकं गोष्ठामाहिसं निवाधम,शेषायां जमालिप्रभृयेषु स्थानवते समुत्पन्नास्तानि क्रमेणाऽऽह
तीनां प्रत्याख्यानमती कृत्य यावजीविका दृष्टिरासीत् । न ते प्रत्या. एएसि एं सत्तएहं पवयणनिएहगाणं सत्त उप्पत्तिनगरे
ख्यानं गोष्ठामाहित चापरिमाणमब्रुवन्नितिभावना । पाह-प्रकहोत्था । स्था०७ ग०। प्रा० क०।
रणादेवेदमवसीयते किमर्थमस्योपन्यासः। उच्यते-प्रतिदि
बसोपयोगिनः प्रत्याख्यानस्यातीवोपयोगित्वान्मा कश्चित्तथैव सद् यथा
प्रतिपद्येत, ततो ज्ञाप्यते-निहवानामपि प्रत्याख्यानविषये श्यसावत्थी उसमपुर, सेयविमा मिडिल उल्लुगातीरं।
मेव दृष्टिरिति । (पत्तो ति) प्राकृतत्वादषिां मध्ये पकैकस्य पुरमंतरजि दसउर, रहवीरपुरं च नयराई ॥२३०३ ॥ निह्नवस्य द्वौ द्वौ दोषी ज्ञातव्यौ, मुक्कामति वर्तते । मावस्ती, ऋषभपुरं, श्वेतविका, मिथिला, उल्लुकातीरं, तथाहि-बहुरता जीवप्रदेशिकान् प्रत्यूचुर्भवन्तो द्वाच्या कार पुरमन्तरब्जिका, दशपुर, रथवीरपुरं चेति । एतान्यष्टौ नगरा- णाभ्यां मिथ्यादृष्टयः । तत्रैकमिदं यद्वदथ-एकप्रदेशो जीब णि निलवानां यथायोगमुत्पत्तिस्थानानि योद्धयानि । अष्टमं इति, द्वितीय क्रियमाणं कृतमिति । जीवप्रदेशिका अपि ब. नगरं व्यलिनमात्रेणापि भिन्नानां सर्वापलापिनां महामि- हरतान् प्रत्यपादिप्यमपि कारणद्वयेन मिथ्यारयः । स्वारशां वक्ष्यमाणानां बोटिकनिहवानां साघवार्थमुत्पत्ति- एक तावदिदं यदध-क्रियमाणमकृतं जीवप्रदेशं न जीव स्थानमुक्तमिति ॥ २३०३॥
इति प्रतिपद्यावे । एवं शेषाणामपि परस्परं भावनीयम् । गोष्ठाअथ भगवतः समुत्पन्नकेवलज्ञानस्य परिनिर्वृत
माहिन्नमधिकृत्य पुनरेकैकस्य त्रयो दोषाः। तथा हि-बहुरतान स्य च का कियता कालेन निहवः समुत्पन्नः,
प्रति गोष्ठामाहिलोऽब्रवीत्-कारणत्रयाद्भवन्तो मिथ्यारष्टयः। इत्येतत्प्रतिपादयन्नाह--
तथैकमिदं यत्कृतं कृतमिति बृथ, द्वितीय प्रतिप्रदेशव कर्म, चोइस सोलस वासा, चोदा वीसुत्तरा य दोन्नि सया।
तृतीयं यावज्जीवं प्रत्याख्यानमिति । बहुरता अपि तं प्रत्यवोचन्भट्ठावीसा य मुवे, पंचेव सया य चोयाला ॥२३०॥
नवानपि कारणत्रयाद मिथ्याष्टिः। एकं तावदिदं यत क्रियमाणं
कृतमिति वदति, हितीयं स्पृष्टमबद्धं कर्म, तृतीयमपरिमाणं प्र. पंचसया चुलसीप्रो, कच्चेव सया नवुत्तरा होति ।। पानमिति । पचं सर्वान् प्रति योजनीयम् । अन्ये त्वाः -पकै
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org