________________
(२०४९) गिग्गंधी अभिधानराजेन्द्रः।
णिग्गंधी निकारणम्मि मग्गओं,कारणे समगच पुरतो वा।१२।। सच वारको अन्तर्लिप्तः कर्त्तव्यः कुतः !, इत्यत माहएवं वसतिविचारतम्यादिविधिना प्रत्युपेक्तितं च संयतीप्रायो. मुक्खं विसुयावे, पणगस्स य संजयो अलित्तम्मि । ज्य केत्र ततः संयतीवर्गस्याऽऽनयनं तत्र के भवति । कथम, संदंते तसपाणा, पावज्जणतकणाऽऽदीया ॥१३॥ इत्याह-निष्कारणे निर्जये, निराबाधे वा सति साधवः पुरतः
वारकोऽलिप्तः सन्, किम् ?, (विसुयावे ति) शोषयितुं पुत्रं स्थिताः, संयत्यस्तु मार्गतः पृष्ठतः स्थिता गच्चन्ति, कारणे तु
दुःखकरो भवति, अत्रिप्ते च पानकनावितत्वात पनकस्य संजयः समकं वा साधूनां पार्श्वतः, पुरतो वा साधूनामप्रतः स्थिताः
संमुखनं भवति, अलिप्तश्च वारकः पानके प्रतिते सति स्यन्दते संयत्यो गच्छन्ति ।
परिगलति, स्यन्दने च त्रसपाणिनः कीटिकामाक्षकाऽऽदयः सनिष्पचवायसंबं-धिभाषिए गणहरऽप्पविक तइए।
मागच्नेयुः। (आवज्जणं ति) यदनन्तकायनिकायविकलेन्द्रियेषु तेपणादिनए सत्थे-ए सद्धि कयकरणसहिते वा ।१२३०॥
संघट्टनादिकमापद्यते, तनिष्पन्नं प्रायश्चित्तम । (तकणाई य
त्ति) ततो वारकान् पानकेन परिमलति मक्षिकाः पतन्ति, तासां निष्प्रत्यपाये संयतीनां ये संबन्धिनः स्वक्षातीयाः, भाविताश्व |
प्रसनाथै गृहकोकिला धावति, तस्या भपि प्रकणार्थ मार्जासम्यकपरिणतजिनवचना निर्विकाराः संयताः,तैः सह गण
रीत्येवं तर्कणम, तदाइयो दोषा नवेयुः । घर आत्मद्वितीयः, आत्मतृतीयो वा संयतीर्विवक्कित केत्र नयति। अथ स्तेनाऽदिभयं वर्तते, ततः सार्थेन सार्द्ध नयति, यो
__यत्र पुनः कायिकीभूमौ सागारिक भवति, तत्रेयं यतनाया संयतः कृतकरण इषुशारण सहितः संयतीस्तत्र नयति,
सागारिए परंमुह-दगसहमसंफुसंतिम्रो णेत्तं । सच गणधरास्वयं पुरतः स्थितो गच्चति, संयत्यस्तु मार्गतः
पुलएज्ज *मा य तरुणी,तो अच्छदवं तुजा दिवसो १२३५ स्थिताः।
सागारिके सति पराकमुखीभूय कायिकी कृत्वा नेत्र जगमअत्रैव मतान्तरमुपन्यस्य दृषयन्नाह
संस्पृशन्त्यो दकशब्दं पानकप्रकासनानुमापकं कुर्वते, तथा तहनजयट्ठाइनिविटुं, मा पेल्ने वतिणि तेण पुरतेगे ।
रायः स्त्रियः किमत्रास्ति पानक, न वेति जिज्ञासया मा प्रलो.
कन्तामिति हेतोस्तस्मिन्वारके तावदच्चमकलुष एवं पानकं प्रतं तु न जुज्जइ अविणय,विरुद्ध उभयं च जयणाए १२३१
तिप्तं तिष्ठति, यावदिवसः,ततः सन्ध्यासमये तत्पानकं पिवन्ति। एके सूरयो बुवते उन्नयं कायिकीसंक्षे,तदर्थम्.आदिशब्दादपराम- गतं वारकछारम्। स् वा कचित्प्रयोजने विनिविष्टमुपविष्टं सन्तं संयतं,तिनी माप्रे
अथ भक्तार्थनाविधिधारमाहरयत इत्यनेन हेतुना संयस्यः पुरतो गच्छन्ति । अत्राऽऽचार्य पाह- मंमसिठाणस्सऽसती, बन्ना व तरुणीसु अहिपतंतीसु । तत्तु यदुक्तं, न युज्यते,कुतः?, इत्याह-पुरतो गच्चन्तीनां तासामविनयः साधुषुसजायते,नोकविरुद्धं चैव परिस्फुटं जबति-अहो!
पत्तेयकमदखंजण-मंडलिथेरी उ परिवेसे ॥१५३६॥ महेलाप्रधानमासां दर्शनं,यत एवमतो मार्गतः स्थिता एव ता ग.
यद्यसागारिक, ततो मरमल्यां समुदिशन्ति,अथ मरामलीभूमिः च्छन्ति, जय च कायिकीसंझारूपं यतनया कुर्यात् । का पुनर्य
सागारिकबहुला, ततो मण्मनिस्थानस्यासति, बन्नाद्वा प्रणयेन तना?,इति चेदुच्यते-यत्रैकः कायिकी संज्ञा वा व्युत्सृजति, तत्र
तरुणीवभिपतन्तीषु तत्रौर्णिकमलपमधः प्रस्तीय तस्योपरि सर्वेऽपि तिष्ठन्ति, तथास्थितांश्च तान् दृष्टा संयत्योऽपि नाग्रतः
सौत्रिकं तत्राप्यलावुपात्रकाणि स्थापयित्वा प्रत्येकं कमठ केषु समागच्चेयुः, ता अपि पृष्ठत एव शरीरचिन्तां कुर्वन्तीति । गतं
भुञ्जते, प्रवत्तिनी च पूर्वाभिमुखा धुरि निविशते, तत एका मगवस्याऽऽनयनमिति द्वारम।
एडलिस्थविरा यमलजननी सहोदरा सर्वासामपि परिवेषअथ वारकद्वारमाह
येत, आत्मनोऽपि योग्यमात्मीये कमठके प्रतिपेत्। जहियं च अगारिजणो, चोक्खन्नतो मुईसमायारो।
श्रोगाहिमाइविगई, समनाएँ करे जत्तिया समणीं। कुममुहदद्दरएणं, वारगनिक्खेवणा भणिया ॥
१३॥
तासिं पच्चयहेतु, अणहिक्खा अकलहो अ॥१२३७।।
प्रवगादिम पक्कानम्, प्रादिशब्दाद् घृताऽदिकाश्च विकृतीः, यस्मिश्व ग्रामाऽऽदावगारीजनोऽविरतिकालोकः,चौक्षभूतः गु
यावत्यः श्रम एयः,तावतः समभागान् , मामलिस्थविरा करोचिसमाचारश्च वर्तते, तत्र वारकग्रहणं निर्घन्धीभिः कर्तव्यम् ।
ति । किमर्थम्,तासां श्रमणीनां प्रत्ययार्थम्.तथा-[श्रणहिक्स्त्रक अथ न कुर्वन्ति, ततश्चत्वारो गुरवः । यच्च प्रवचनोहाडाऽऽदिक,
त्ति) अनधिकखादनार्थ,सर्वासमध्यविषमसमुद्देशनार्थम्, अका. तनिष्पन्न प्रायश्चित्तम् । यत पचमतः कुटमुखे घटकण्ठके लक्षण.
हश्चैवं भवति, असंखडं न जवतीत्यर्थः। चीवरदर्दरकेण पिहितस्य वारकस्य निक्षेपणा प्रणितानवति ।
ताश्च समुद्देष्टुमुपविशन्त इत्थं ग्रूतेथीपडिबके नवस्मरें, उस्मग्गपदेण संवसंतीओ। निबीए विझ्याई, विगईओ लंवणा वए विइया । वचंति काइनूमि, मत्तगहत्याण प्रायमणं ।।१२३३॥ प्राण गिलायंविलिया, अज अहं देह अन्नासिं ।१२३ उत्सर्गपदेन संयतीभिः स्त्रीप्रतिबके उपाश्रये बस्तव्यमिति एका ट्यादिसंख्याविकृतयो मुत्कझाः,शेषाणां प्रत्याख्यानम,अपरा कृत्वा तत्र संवसम्स्यो यदा कायिकी भूमि वजन्ति, तदा मात्र- | नणति-अद्य मामेतावन्तो लम्वनाः कवनाः, इत कर्द्ध नियमः। कहस्तावारकं हस्ते गृहीत्वा प्रान्ति, तासामगारीणां प्रत्ययो
मम्याऽभिधत्ते-अद्याहमन्नग्लाना, ग्लामपर्युषितमन्नं मया भो. जायते-पताः कायिकी कृत्वा पश्चाबाचमनं करिष्यन्ति, महो!
क्तव्यमित्येवं प्रतिपन्नाभिग्रहा। तदपरा बेते-अद्याहमाचाम्लिशुचिसमाचारा इति । तत्र च गतारतासामदर्शनीता भाच- का, कृता चाम्सप्रत्याख्याना,अत इदं विकृत्यादिकमन्यासांप्रय. मनं कुर्वन्ति।
*"शो नियच."018:१८॥ इत्यादिना 'पुलर' आदेश।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org