________________
( २०४८ ) अभिधानराजेन्द्रः ।
ग्गिंधी
ऽभिधातव्यम् - यथा किला क्किणी स्वहस्तेन परहस्तेन वा उपद्रूमारते तचता अपि चात्मा, परमानुप यमाखा रसि, नत पता रक्षिता भवन्तीति । यद्येवं प्रतिपाद्योपाभयस्य दानं करोति, ततः स्थापनीयाः ।
अथाप्रतिपद्यमाने स्थापयन्ति ततश्चत्वारो गुरुका:अन्याssचार्याभिप्रायेणामुमेवार्थमाहघणकुड्डा सकवामा, सागारियमानमगिणिपेरंता । निष्पचवाय जग्गा, वित्थिन्नपुरोहडा वसही || १२१५ ॥ घनकुड्या पक्केष्टाऽऽदिमयनित्तिका, सकपाटा कपाटोपेतद्वारा, सागारिकाकानां मणि पार्श्वयाः सा सागारिकमातृभगिनी गृद् पर्यन्ता गाथायामनुको गृहश होम्यः नित्याचा दुर्जनवेशादिप्रत्यपापरहिता, विस्तीर्ण 'पुरोइ' गृहपञ्चाद्भागो यस्यां सा विस्तीर्णपुरोहडा, एवंविधा वरुतिः संवतीनां योग्या ।
नासन्न - नातिदूरे, विनापरिणयवयाण परिवेसे । मक्कत्चचियाणं, अकुक्कइननावियाणं च ।। १२२० ।। विधवाश्च ताः परिणतवयसश्व थविरस्त्रियः, तासां तथा दिजाविकानामधिकाराणां गीतादिवि
कारर दिनानामानाम् संयत्यो भोजनादि कियां कथं इस्त्री को तुनां भावितानसासामाचारीयासि सानां संवन्धि पापनिवेश्म प्रत्यासन्नगृदं तत्र नाविदूरे संयतिप्रतिभयो प्रायः ।
।
अचान्याऽऽचार्य प्रतिपाद्यशय्या तर स्वरूपमाहओइयमतराऽऽदी, बहुसो पिओ कुलीयो ब । परिणतत्रओ अभीरू, अणनिग्ाहियो अकूतुहली १२२१ | कुलपुत्त सत्तमतो, जीयपरिस भइओ परिणम धम्मीय विणीतो, अज्जा सेज्जायरो जणिओ ।। १२२२ ॥ यो भोगिकमरा दिपालिका तथा प्रेरक बङ्गादीनां स्वगृहे प्रविशन्तीनां निवारकः, कुलीनः, परिणतबयाश्च प्रतीतः, अभीरुरुत्पन्ने महत्यपि कार्ये न बिनेति, कथमेतत् कर्तव्यमिति । अभिगृहीत सामिग्रहिकमिध्यात्वरदि तः कुल संपतीनां भोजनादिदर्शने कोतुकवर्जितः । वस्तु कुलपुत्रका सस्वधान् न केनाप्यभिभवनीयः भीतपत् प्राग्वत्, नकः शासने बहुमानवान्, परिणतो वयसा मत्या चा, धर्मार्थी धर्मधालु, विनीतो विनयवान्पच मार्याणां शय्यातरी प्रणितस्तीर्थकरैः । गतं वसतिद्वारम | पृ० १४० । 'स' विशेष
अथ विचारद्वारमाद
त्रयमसंगा, प्रणॉवाया चेत्र दोइ संक्षोगा । आवायमसंलोगा, आवाया चेत्र संलोगा || १२२३ ।। अनापाता लोकाः १, अनापाताश्चैत्र लोकाः २, आपाता असंलोकाः ३, आपाताः संलोकाश्चेति ४ । चतस्रो विवा रचूमयः ।
एतासु संपतीनां विधिमाहबीरे बहि गुरुगा, तो वि य तयवज्जिते चेव ।
Jain Education International
फिगंथी
तए त्रिजत्य पुरिसा, उर्वेति वेसित्थियाओ य ।। १२२४ ।। यदि 'पुरोड के' विद्यमाने संयत्यो ग्रामाद् बहिर्विचारनुवं गच्छ ति, ततश्चतुष्वपि मिलेषु प्रत्येकं चतुर्गुरुका, अन्तरेऽपि
प्रामान्यन्तरे पुरोद मादी आपातालोकन कृपणं तृतीयस्थ रिडलं वर्जयित्वा शेषेषु त्रिषु स्थरिमलेषु गच्छन्तीनां त एष चत्वारो गुरुकाः । तृतीयेऽपि स्थण्डिले यत्र पुरुषा वेश्यास्त्रियन्त्रोपयन्ति श्रपतन्ति तत्र चत्वारो गुरुकाः । यत्र तु कुत्रजानां स्त्रीणामापातो नवति तत्र गन्तव्यम् ।
किं पुनः कारणं प्रथमाऽऽदीनि स्पधिमानि तासां नानुजायन्ते । उच्यते
जो स्त्रीला बेसिथिनपुंसतेरिच्छा । साउ दिसा परिकुट्ठा, पढमा निइया चयी य ।। १२२५ ।। (जोति) यदिनि दुःशीला परदारानियामिनः पुरुषाः, तथा वेश्याः स्त्रियो, नपुंसकाश्च (देव त्ति) अधो नापिताः, तिर्यञ्चश्च वाजगऽऽश्य श्रापतन्ति सा तु मा पुनर्दिग् प्रथमा द्वितीया चतुर्थी व प्रतिषिद्धा, प्रथनाऽऽदीनि स्थापि ज्ञानीत्यर्थः ।
अनाव
चारभमघा, सोन्झगतरुणा य जे य कुस्तीला । उमाविबेसीति ।। २२६ ।। चारभटा राजपुरुषाः घोटा बेटा:, भिएठाः गजपरिवर्तकाः, पो वास्तुरग चिन्ता नियुक्ताः। एवमादयो ये तरुणाः सन्तो दुःशीलाः, ते प्रथमद्वितीययोः स्थानयोरनापातस्वादेकान्तमिति कृत्वा भ्रामकखीषु वा वेश्यासु वा (अमे िनपुंसकेषु यापूर्वी प्रभूतां प्रतिसेयनार्थमायान्तीति ।
चतुर्थे तु स्थपनातीवर्गान् पश्येयुः, संयतीवर्गेण वा ते दृइयेरन्नित्यतस्तदपि निषिध्यते
हि नवासण हेडं, गाऽऽगमम्मि गहण उड्डाहो । वानरमयूरहंसा, बाला गुणगादितेरिच्छा ।। १२२७ ।।
अधस्तादुपासनमध्ये सोचकर्म, ततारधो नापिते पूर्वप्राप्ते अध्यनेकेषां मनुष्याणां मध्ये सोचकर्मकारापकर्मणामागमने सति यद्युदीर्णमोहास्ते संयति गृह्णन्ति ततो ग्रहणे उडाहो प्रवति, तथा वानरमयूरहंसाः, छगलाः, शुनकाऽऽदयका तिर्यञ्चस्तत्राऽऽयाताः संयतीमुपसर्गयेयुः ।
यत एवं ततः किमित्यत आहजर तो वाघाप्रो, बहिया तासि तइय अणुभाया । सेसा हा भाषा, अन्जान विधारभूमी ।। १२२० ।। यद्यन्तरे ग्रामाभ्यन्तरे व्याघातः पुरोहडाऽऽदेरभावः, ततो ब हिस्तासां तृतीया [विचार]मिरापाता लोकरूपानुज्ञाता, तजा अपना पास ह्योन पुरुषाणां शेषा विचारमबोउनापातासंलोकाऽऽद्या श्रार्थिकाणां नानुज्ञाताः । गतं विचारद्वारम् । सृ० १४० । ( 'बसदि' शब्दे रात्रौ मात्रक यतना ) अथ संययाऽऽनयममिति द्वारमाहपावलेहियं च खेतं, संजश्वग्गस्स आणणा होइ ।
For Private & Personal Use Only
www.jainelibrary.org