________________
पाणि[]
श्लाघां कुरु । अयमभिप्रायः- ज्ञानवतामवशाऽऽदिकरणादू ज्ञानाss वरणीयं कर्म बध्यते । तथैव दर्शनाऽऽवरणीयं तेन च मोहनीयं मोहदयेन वा उदीर्णेनाऽष्टौ कर्माणि ततश्च भवभ्रमणम, एतच्च शतकभगवत्यादिषु सूत्रेषु प्रतीतमिति न वितन्यते । मत उक्तम्शानाऽऽयवज्ञातो भवदुःखमिति गाथार्थः । जीवा० १६ अधि० । ज्ञानक्रियाकर्तरि व्य० १ उ० । ( जीवा ज्ञानिनोऽज्ञानिनका 'स' शब्देऽस्मि जागे १६७२ पृष्ठ ) अवधिज्ञानिनो मनः पर्यवज्ञानिनो वा कियन्तो भवान् कुर्वन्तीति प्रश्ने उत्तरम" आजिणिबोहियनाणिस्ल वं भंते ! अंतरं कालश्री केव चिरं होइ ?। गोयमा ! जत्रेण अंतोमृदुत्तं, उक्कोसेणं अतं काजा अवोपरि च पदे सुचनाणि ओहिनाणिमणपज्जवनाशीलं एवं चैत्र, केवलनाणिस्स नत्थि अंतरं । " इत्यादिजगवती सूत्रामशतक द्वितीयोद्देश के; एतदकरानुसारेणावधिज्ञानेन मनः पर्यवज्ञानिना वाऽनन्तभवान् कुर्वन्तीति ज्ञायत इति । ३८० प्र० । सेन० ३ उद्धा० । णाणिंद ज्ञानेन्द्र- पुं० । श्रुताऽऽद्यन्यतरज्ञानवश विवेचितवस्तुवि शरे केवल्लिनि स्था० २ ० ४ ० । ( व्याख्या 'इंद' शब्दे द्वितीयागे ५३४ पृष्ठे उक्का ) णामुप्पायमहिमा - स्त्री० - ज्ञानोत्यादमहिमन् पुं० । तीर्थकृतां केवलज्ञानोत्पादे च कृतमहोत्सवे, स्था० ३ ० १ उ० । पोरगानोपयोगाने प्रियमाणतायाम,
१०] aro
-
प्रत्र० १० द्वार ।
शाणीवपाय-झानपपात प्रातः नानो स्थान
(2220) अभिधानराजेम्बः |
-
मोवा-झानोपसंपत्त्री० भूतनार्थमाचार्यरोपसंपत्ती, ध० ३ अधि० । ( ' उवसंपया' शब्द द्वितीयभागे ६८५ पृष्ठे तद्विधिः )
Jain Education International
णात - ज्ञात-न " त्रि० । दृष्टान्ते नि० चू० १० स० । आदरणे, नि० चू० १५ उ० । अनु० निदर्शने, पञ्चा० ४ विव० । ० । उदाहरणे, ज्ञाताध्ययने, नं० । सूत्र । भागमिते, प्रश्न० ५ सम्ब० द्वार | ज्ञातमागमितमित्येकार्थम् । व्य० ३ ० । सम्यकूपरिच्छिन्ने, त्रि० । ० ६ अ० । श्राचा० । वि. दिने, सूत्र० १ ० ६ श्र० । उदारकत्रिये, वृ० १ ३० । श्राचा० । उत्त० प्रश्नः । श्वाकुवंशविशेषभूते, झा०१०८ श्र० । श्री ऋषभदेवजातीये ( कल्प० ५ कण ) क्षत्रियविशेषे, पुं० । सूत्र० १० ६ श्र० । स्था० । श्राचा० । यद्वशे श्रीवीरस्वामी जये । स्था० ६ ठा० । ज्ञातपुत्रे, सुत्र० १० २ श्र० २ उ० । श्रा० चू० ।
णातकुमार कृतिकुमार पुं० रात्रियकुमारे १ श्रु० ८ श्र० । शातकुलचंदज्ञातकुलचन्द्र व मदा
वीरस्वामिनि, कल्प० ५ कृण । श्राचा० । यातखंड-ज्ञानखएमा
यत्र महावीर
स्वामी प्रवजितः । स्था० १० वा० प्रा० चू० । यातपुरा - ज्ञातपुत्र- पुं० । ज्ञातः सिद्धार्थः तस्य पुत्रः । कल्प० ५
|
करण सार्थकत्रय श्रीमदायी एबमाह जिणुतमे । " सूत्र० १ ० १
"जातपुते महावीरे
० १ ३० ।
णाम
णाति ज्ञाति- स्त्री० । स्त्रजने, सूत्र० १ ० ३ अ० १३० । पादिय - नादित त्रि० । लपिते, जी० ३ प्रति० ४ ० । " धो धः पाघ- नाथ- पुं० । शौरसेन्याम | ६ । ४ । २६७ ॥ इति प्राकृतसूत्रेण थस्य धकारः । प्रभौ, प्रा० ४ पाद । लाजि - नाभि-पुं० । शकटरथाङ्गे, दश० 39 अ० 1 जनरस्व मध्यावयवे, उत्त० २ अ० । अस्यामवसर्पिण्यां भरत क्षेत्रजे प्रथमकुलकरे श्रीऋवनदेवपितरि श्राव० १ भ० नि० । माचा० ति० । प्रा० म० । प्रव० । जं० । स्था० ।
णानिचक- नाभिचक्र - न० । शरीरमध्यवर्तिनि समस्ताङ्गसनि भूदेाष, ३० २६ ३० । णानिष्पनव-नाभिभवत्रिक सं
एाजिर सहरणी - नाभिरसहरणी - स्त्री० । नानिनाले, तं० । णाजेय-नाय- पुं० नृपैः सह श्रीनामेवजिनो दोचारः केन कारित प्रश्नेततः प्रथमनिस जरिति विषा ऽऽदौ । २५६ प्र० । सेन० ३ उल्ला० ।
णाम-नाम- पुं० । नमनं नामः । परिणामे, भावे, (०)
2
कवि णं जंते ! णामे पत्ते ? । गोयमा ! छबि खामे जहा ० जा सवा से किं तं उद पामे । णामे दुबिहे पत्ते । तं जहा- उदइए उदइए य उदयकिमी व एवं जहा सतरसमस पढने उद्दे जावो तहेव इह वि । णवरं इमं पातं सेसं तदेव० जाव समिवाइए || गमनं नाम परिणाम जाण ति ) सप्तदशशते भावमाश्रित्य इदं सूत्रमधीतमिह तु नामश बदमाश्रित्येत्येतावान् विशेष इत्यर्थः भ० २५ २० ५ ० । नामन् - अव्य० । अलंकृती, प्रश्न० १ श्रावण द्वार वा क्यालङ्कारे, स्था० ४ ० १ ० । सूत्र० । दश० पादपुर, प्रा० ३ पाद । विपा० नि० धू । शिष्यामन्त्रणे जं० १ चक्क० । विशे० । जीवा । कोमलाऽऽमन्त्रणे, वृ० ३ उ० सं० विशे० । संभावनायाम्, सूत्र० १०५ अ० १ ४० । श्राचा० । स्थान | झा० ॥ अनु० । विशे० दशा० भ० प्रसिद्धी, कल्प० कण । अभ्यनुज्ञायाम्, विशेः । नमति ज्ञानरूपाऽऽदिपर्यायदानुसारतो जीवपरमाण्वादिवस्तुप्रतिपादकतया प्रोजवती ति नाम तथा चादजं चोदा पारि यं नाम । पहजेयं जं नमण, पइभेयं जाइयं भणियं ॥ १॥ उत० १ श्र० । विशे० । सूत्र० । याच्छिकानिधाने, झा० १४० १ ० ॥ सामान्येन नाम्नस्तावदत्र कणमाहपजावावाजपेयं, यियत्यनिरवेकखं । जाच्छियं च नाम, जावदव्वं च पाए ॥ २५ ॥ बलू कस्मिँश्चिद् भृतकदारकाऽऽदी इन्द्राद्यभिधानं क्रियते, तन्नाम भएयते । कथंभूतं तत् ?, इत्याद-पर्यायाणां शक्रपुरन्दरपाकशासननदनिनां समानार्थवाचकान ध्वनीनामननिधेयमवाच्यम् नामवतः पिएकस्य संबन्धी धर्मोऽयं वारितः सहिदका दिएक
1
For Private & Personal Use Only
39
www.jainelibrary.org