________________
पायागाय
'
,
सम्पदर्शना निश्चयतः खलु इत्यपि दार्थो निपातः । तस्य व्यवहितः संबन्धः । तमुपरिष्टाद् दर्शयिष्यामः । (न हुलना वारिसाद तिमपि किंपुन शांनाऽऽदिना प्रतिलाभयितुमिति गाथाऽर्थः ॥ ८३ ॥ श्राव० ३ श्र० । ति० । (दंसण 'शब्दे दर्शनप्राधान्यविचारः) तंत्रज्ञाननदर्शनमदं ज्ञानमेवैहिकामुयिफ फलप्राप्तिका प्रधानं तथा वा निका:नायम्मि गिरिहयव्वे, अमिरिहयव्वम्मि चेव अत्थम्मि | जयव्त्रमेत्र इइ जो, टवएसो सो नओ नाम || ३५६२|| माया सम्यकपरि राज्ये उपादेये ( अ गिरिहयव्वम्मिति ) अग्रहीतव्ये अनुपादेये, हेय इति भावः । शब्दः खबूभयोर्ग्रहीतव्याग्रह । तत्र्ययोझी तव्यानुकर्षणार्थः, उपेणवस्तुसमुच्चयार्थी वा एकारावचारणार्थः । तस्य चैवं व्यवहितः प्रयोगो ऽध्यः । ज्ञान एव ग्रहीतव्यं, तथाऽग्रहीतव्ये, उपेक्षणीये च ज्ञात एव नाज्ञाते अर्थे ऐहिकामुष्मिके । तंत्रदिको दिनस्कटकाऽऽदिः, उपेकणीयस्तृणाऽऽदिः । आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनाऽऽदिः, ग्रहीतव्यो मिथ्यात्वाऽऽदिः, उपेक्षणीयो विषयाऽऽदिः तस्मिन्नर्थे यतितव्यमेव अनुस्वारलोपाद् यतितव्यमेवं क्रमेण पेदिका 53मुष्मिक फल प्राप्त्यर्थिना सप्वेन प्रवृ स्यादिणो यत्नः कार्य इत्यर्थः । इत्थं चैतदशकयम्-स म्यगज्ञाते प्रवर्त्तमानस्य फल विसंवाददर्शनात् । तथा चोक्तमन्यैरपि
6
( १९९१) पनिधानराजेन्द्रः ।
इह ज्ञान
विशप्तिः फलदा पुंसां न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् ॥१२०॥ (नयो०) तथाssमुष्मिक फल प्राप्त्यर्थिनाऽपि ज्ञानादेव यतितव्यम् । ( ३५६२ ) श्र० म० १ ० २ ख एक यो ज्ञानप्राधान्यख्यापनार्थ प्रतिपादयति-नन्देहिकामुि कफलार्थिना तावत् सम्पवात पवायें प्रतियम् अ न्यथाप्रवृत्त फल विसंवाददर्शनात् । तथा चान्यैरप्युक्तम्- " वि इप्तिः फलदा पुंसां न क्रिया फलदा मता । मिथ्याज्ञानात्प्रवृत्तस्य फलासंवाददर्शनात् ॥ २२६ ॥ ( नयो० ) तथा चाssगमेऽप्युक्तम्- " पढमं नाणं तत्रो दया " इत्यादि । " जं अन्नाण) कम्मं ववे " इत्यादि । तथाऽपरमप्युक्तम्
6
पावा विणिवत्ती, पचत्तणा तह य कुसल पक्खमि । विणयस्त वि परिवत्ती, तिन्नि वि नाणे समप्यंति ॥ १ ॥ " इतश्व ज्ञानस्यैव प्राधान्यम्, यतस्तार्थ करगणधर र गीतार्थनां केवलानां विहारोऽपि निषिद्धः । तथा च तद्वचनम्" गीयत्थो य विहारो, बीयो गीयत्थर्मासश्रो भणिओ । पोतयविहारो, ओजिरारे १॥" न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यकू पन्थानं प्रतिपद्यत इति भावः । एवं तावत् कायोपशमिकं ज्ञानमधिकृत्योक्तम्, का विकमध्यीकृत्य विशिफल सावंतस्यैव ज्ञेयमस्मादइतोऽपि भवाम्नोधेः तटस्थस्य दीकाप्रतिपन्नस्योत्कृष्टतपश्चरोनावाप्तिः संजायते
दिवस्तुस्तोम साक्षात्करणदकं केवलज्ञानं नोत्पन्नम् । तस्माद् कानसेच पुरुषार्थसिकेर्निबन्धनम् । प्रयोगश्चात्र यद् येन विना न भवति तचन्निबन्धनमेव, तथा जीवाऽऽद्यविनाजावीत
Jain Education International
पाएता विपना हाताविनाभावित व सकलपुरुषार्थसिद्धिरिति साधानयसिमाधिके सम्पन मायिकेचापति नामकरन तयोरेव मुख्य मुक्तिकारणत्वात् । देशसर्वविरतिसामायिके तु नेच्छति, ज्ञानकार्यत्वेन गौणत्वात्तयोरिति । विशे० । बृ० । सूत्र० । अनु० । श्राचा० । नि० चू० । दश० | सम्म० | पाणिएडवया- ज्ञाननिरता खी०६० तस्य कुलगु रूणां वाsपलपने भ० ८ ० ६ ० । पाणणिव्यचिज्ञाननिरृति स्त्री० शानस्य अभिनयोधिकादिवया निष्पत्ती सावानिनियधिकाऽऽदिभेदेन पञ्चविधा । यस्य यावन्ति ज्ञानानि तस्य तावती । भ० २० श० ५ ० । के Sssदितपसि यथा पार्श्वजिनर्षभस्वामिमल्लिनाथारिष्टने मी नामष्टमेन वासुपूज्यस्य चतुर्थेन शेषाणामजितस्वाम्यादानामूनविशांतिजिनानां पठेन भकेन केवलानमुपदे प्र० ४५ द्वार पाएतह - ज्ञानतथ्य- न० । मत्यादिकेन ज्ञानपञ्चकेन यथास्वमनित विषयोपलम्ने, सू० १० १३ अ खाणतिग- ज्ञानत्रिक - न० । मतिज्ञानश्रुतज्ञानाचधिज्ञानत्रये, क
छाणतत्र ज्ञानतपसून०
र्म० ४ कर्म० ।
नापतिलगगाणे- ज्ञानतिलकगणिन् - पुं० । पद्मराजगणिशिष्ये गौतमकुलकवृत्तिकारके, स च वैक्रमीये १६६० मिते वत्सरे वर्तमान आसीत् । जै० ६०
गाएत - नानात्व-न० नानाभावो नानात्वम् । वर्णाऽऽदिकृते वैविध्ये, प्रज्ञा० १५ पद । भ० नि० चू० । व्य० । स्था० । पाणता- नानाता-स्त्री० । नानाभावो नानाता। विशेषे, अ० म० १ ० २ खण्ड ।
'ना' नानाला पिपरीपुरानागच चिविसेसो, सो व्यक्चकालमा । समाणाणं ओ, समाणसंखालमविसेो । २१६१॥ परमाणुयास मह नाणचं हायसेसा । असमायाणं तह खे-तकालभावप्यनेयाणं ॥ २१६२ ॥ नाना इत्येतस्य भावो नानाता- वस्तूनां परस्परं भिन्नता, वि शेष त्यर्थः स च विशेषयासमानानामानसंख्यानां शेयोऽवगन्तव्यः, षव्याऽऽदिभिः समानसंख्यानां पुनरवशेष इति ॥ २२६१ दादरणमाह-परमावित्या दि ) यथा रूव्यसंख्यया असमानानां परमाणूनां धणुकरकन च तथाऽवशेषणानां च तथा कानोकानां च तथा चतुरान नादिया परस्परं नाना विशेष ज्ञेयः । तथा तेनैव प्रकारेण क्षेत्रकालभावसंख्ययाऽसमानानां क्षेत्रकाल भावप्रजेदानामपि परस्परं नानात्वं विशेषो म न्तव्य तथा-एकप्रदेशापादानां द्वादिदेवानां च तथैकसमयस्थितिकानां द्वद्यादिसमयस्थितिकानां च तथा एकगुणकाकादीनां द्विगुणकालकाऽऽदीनां चेत्यादि । उपलक्षणं चेदम अन्यतः समान संख्यानामपि परमाण्वादीनां क्षेत्रकालमा
For Private & Personal Use Only
www.jainelibrary.org