________________
(१et) गाणगुण प्रन्निधानराजेन्द्रः।
गागागाय णाणगुण-ज्ञानगुण-पुं० । जीवाऽऽश्रिते का तदविनानाविनि एव भावलिङ्गान्तर्गतमिति नावना, तेन कारणेन 'र' इति नि. पर्याये ज्ञानमाहात्म्ये, आव०४ अ०।
पातः पूरणार्थः । ज्ञानमस्यास्तीति ज्ञानी, तं ज्ञानिनं प्रणमाम:
पूजयामः । इति गाथाऽर्थः ॥ ७१ ॥ पाणच्चासायणा-कानात्याशातना-स्त्री० । कानस्य ज्ञानिना
यतश्च बाह्यकरणसहितस्याप्यज्ञानिनश्चरणभाव एवोक्त:घा हीसनायाम, भ०८ श०६ उ०।
तम्हा न बकरणं, मज्पमाणं न यावि चारित्तं । पाणजोग-ज्ञानयोग-पुं०।ज्ञानमेव योगः कौशलं ब्रह्मप्राप्त्यु
नाणं मझ पमाणं, नाणे च ठियं जो रित्यं ।।७२।। पायो वा । ब्रह्मनाभोपाये निष्ठाभेदे, वाच० । अष्टः ।
तस्मान्न बाह्यकरणं पिण्डविशुरुधादिकं मम ग्माणम, न णाणट्ठया-ज्ञानार्थता-स्त्री० । शानमेवार्थो यस्य स कानार्थ
चापि चारित्रं व्रतलकणं, तहानाभावे तस्याप्यभावात् । स्तद्भावस्तत्ता । ज्ञानार्थित्वे, स्था०५ ठा०२०।
अतो ज्ञानं मम प्रमाणं, सति तस्मैिश्चरणस्याऽपि भावात, हाने णाण-ज्ञानाट्य-त्रि० । बह्वागमे, जीवा० १६ अधिक। च स्थितं यतस्तीर्थ,तस्याऽऽगमरूपत्वात् । इति गाथाऽर्थः॥७२॥ . णापति-ज्ञान-स्त्री० ।" पनू णं ते ! चोहसपुवी।" किश्च दर्शनं नावयिष्यते, "सम्यग्दर्शनशानचारित्राणि मोक्षतथा-"जं अनाणी कम्म" इत्यादिरूपायामृडौ, दश ३०।। मार्गः" इति वचनात् । तश्च दर्शनं द्विधा-अधिगमजम् नैसर्गिक
च । इदमपि ज्ञानाऽऽयत्तोदयमेव वर्तते । तथा चाऽऽहपाणणय-शाननय-पुं० । कानमेव प्रधानमैहिकाऽऽमुष्मिकफलप्राप्तिकारणं युक्तियुक्तत्वादिति सिद्धान्तब्यवस्थिते नये,
नाऊण य सम्भावं, अहिगमसम्मं पि होइ जीवस्स । भाव.६१०। सम्म।
जाइस्सरणनिसग्गु-गया विन निरागमा दिछी ॥७३॥ __ एतन्मतं यथा
ज्ञात्वा च अवगम्य च सद्भावं सतां भावः सद्भावः, तं, इह केचिज शानादेव मोक्वमास्थिषत । तथा ते युवत-सम्य- | सम्तो जीवाऽऽदयः किमधिगमाद जीवाऽऽदिपदार्थपरिच्छेगहानमेव फलसंपादनप्रत्यलं, न क्रिया, अन्यथा मिथ्याज्ञाना.
दसकणात् , सम्यक्त्वं श्रमाननवणम, अधिगमसम्यक्त्वम् , दपि क्रियायां फलोत्पादप्रसङ्गात् ।
इदमधिगमसम्यक्त्वमपि, अपिशब्दात चारित्रमपि, नवति यदुक्तम्
जीवस्य जायते आत्मन इत्यर्थः । नैसर्गिकमाथित्याद"विज्ञप्तिः फलदा पुंसां, न किया फलदा मता।
जातिस्मरणात्सकाशान्निसर्गण स्वभावेनोगता संभूता - मिथ्याज्ञानात् प्रवृत्तस्य,फलासंवाददर्शनात्॥१२६॥"(नयो०) तिस्मरणनिसर्गोता, असावपि न निरागमा नागमरहिता, तथा
दृष्टिः, दर्शनं दृपिरिति, यतः स्वयंभूरमणमत्स्याऽऽदीनामपि "श्रियः प्रसूने विपदो रुणद्धि, यशांसि दुग्धे मनिनं प्रमार्टि। जिनप्रतिमाऽऽद्याकारमत्स्यदर्शनाद् जातिमनुस्मृत्य भूतार्थीसंस्कारशाचन परं पुनीते, गुफा हि बुद्धिः कुत्रकामधेनुः ।।" सोकनपराणामेव नैसगिकं सम्यक्त्वमुपजायते, भूतार्थारत्ना०७ परि०।
लोकनं च ज्ञान, तस्मादिदमपि ज्ञानाऽयसोदयमिति कृत्वा श्व कश्चिद् ज्ञानमेव प्रधानमपवर्गवीजमिच्छाति:- शानस्य प्राधान्याद् ज्ञानिन एव कृतिकर्म कार्यमिति स्थितमयं यतः किल एवमागमः--
गाथाऽर्थः ॥७३॥ "जं अनाणी कम्म, खवे बहुश्राहिं वासकोडीहिं।
" इत्यं ज्ञानवादिनोके सत्याहाऽऽाय:तं नाणी तेहिती, नवे ऊसासमित्तेणं॥१॥"
नाणं विसए निययं, न नाणमित्तण कज्जनिष्फत्त। तथा
मग्गन्नू दिटुंतो, होइ सचिट्ठो अचिट्ठो अ॥ ७ ॥ "सूई जहा ससुत्ता,न नसई कयवरम्मि पमिमा वि। जीवो तदा ससुत्तो, न नस्सइ गो वि संसारे ॥२॥"
ज्ञान प्रक्रान्तं स्वविषये नियतं २ स्वविषयः पुनरस्य प्रकाश.
नव, यतश्चैवमतो न ज्ञानमात्रेण कार्यनिष्पत्तिः, मात्रशब्दः कितथा"नाणं गिराह नाणं, मुणे नाणेण कुणा किच्चाई।
याप्रतिषेधवाचकः। अत्रार्थे मार्गदृष्टान्तो भवति, सचएः स. भवसंसारसमुदं, नाणी नाणट्रिओ तर ॥३॥"
व्यापार, अचेष्टइच अविद्यमानचेष्टश्च । पतयुक्तं भवति-यथा सम्माद् ज्ञानमेव प्रधानमपवगप्राप्तिकारणमतो शानिन एव
कश्चित् पाटलिपुत्रादिमार्गशो जिगमिषुश्चेष्टदेशप्राप्तिकणं कृतिकर्म कार्यम् । अथाऽनन्तरगाथायामेव व्यन्नावसमा
कार्य गमनचेष्टोद्यत एवं साधयति, न चेष्टाविका भूय. योगे भ्रमण सक्तः । तस्य च कृतिकर्म कार्यमित्युक्तम् ।।
सापि कालेन तत्प्रनाबादेवैवं ज्ञानी शिवमार्गमविपरीतम"चरणं च नावो वर्तते" इत्युक्ते सत्याह
वगच्छन्नपि संयमक्रियोद्यत एव तत्प्राप्तिलक्षणं कार्य साधकाम वरणं भावो, तं पुण नाणसहियो समाणे *।
यति, नानुद्यतो ज्ञानप्रनाबादेव, तस्मादवं संयमरहितेन
ज्ञानेन । इति गाथाहृदयार्थः ॥ ४॥ नय नाणं तु न भावो, तेन र नाणि पणियामो।।७१॥
प्रस्तुतार्थप्रतिपादकमेव दृष्टान्तान्तरमभिधित्मराहकाममनुमतमिदं यदुत चरण चारित्रं भावो भावशब्दो भावविकोपलक्षणार्थः । तत्पुनानसहितो ज्ञानयुक्तः समा
आउज्जनकुसला, वि नट्टिा तंजणं न तोसे । पयति निष्ठां नयति, यतः-इदमित्थमासेवनीयमिति ज्ञानादेवा
जोगं अजुजमाणी, निंदं खिंसं च मा लहइ ।। ७५ ॥ धगम्यते, तस्मात्तदेव प्रधानं, न च ज्ञानं तु न भावः, नाव प्राताद्यामि मृदङ्गाऽऽदीनि, नृत्तं करचरणनयनाऽऽदिविशिष्टप
..समापेः समाणः "।८।४।१४२ । समाप्नोतेः समा. रिस्पन्दविशेषल कणम, आतोद्यैः करणभूतैः नृत्तमातोद्यनृतं, पप्रादेशो वा। 'समाण। समावे'।
तस्मिन् कुशला निपुणा मातोद्यनृत्तकुशला, असायपि नर्तकी, ४९८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org