________________
(१९५१) णाण
अभिधानराजेन्ः। अथ मत्याापनम्धार्थानां सामस्त्येनाभिधानाशक्यत्वे पू. विताः। किम !, इत्याह-अनन्ततम एव भागे वर्तन्ते । केवोत्तम, अपरमपि च हेतुं विषयविभागेनानि
पाम?, अत्राह-अनजिलाप्यानामर्थपर्यायत्वेनावचनगोचराऽ5धित्सुराह
पन्नानामित्यर्थः, अनलिलाप्यवस्तुराशेरभिसाप्यपदार्थसार्थः तीरंति न वोत्तुं जे, सुओवलद्धा बहुननावाओ।
सर्वोऽप्यनन्ततम एव भागे वर्तत इत्यर्थः। प्रज्ञापनीयपदा
र्थानां पुनरनन्तभाग एवं चतुर्दशपूर्वलकणे श्रुते नियको सेसोवलघभावा, सा भव्यबहुत्तोऽनिहिया ॥१३॥
गवद्भिर्गणधरैः साकाद ग्रथितः। इति गाथाऽर्थः ॥ १४१॥ सर्वेऽपि श्रुतोपलब्धा भावा न तीर्यन्ते न पार्यन्ते वक्तुम् । कुतः पुनरेतद् विकायते यदुत-प्रज्ञापनीयानामनन्तभागपष 'जे' इति पूर्ववदेव । कुतस्ते वक्तुं न पायन्ते ?, इस्याह-बहुत्वभा
श्रुतनिबद्धः?, इत्याहबाद बहुखसद्भाबादेवेत्यवधारणीयम,न त तत्स्वाभाब्यादित्य- जं चोदसपुग्वधरा, उट्ठाणगया परोप्परं होति । जिप्रायः । (सेसोवलकमावा, सा भव्व त्ति) शेषं श्रुताद- तेण उ अणंतभागो, पण्णवणिजाण जं सुतं ॥१४॥ न्यत् प्रस्तुतं मतिज्ञानम्, समानवक्तव्यताप्रस्तावलब्धानि म.
यद् यस्मात् कारणात् चतुर्दशपूर्वधराः षट्स्थानपतिताः त्यवधिमनःपर्यायकेवनानि वा शेषाणि, तेन तैर्वा उपलब्धा
परस्परं भवन्ति, हीनाधिक्येनेति शेषः । तथाहि-सकलाभिसाताः शेषोपनब्धाः, ते च ते भावाश्चेति समासः, स्वाभाव्या
लाप्यवस्तुवेदितया य उत्कृष्टः चतुर्दशपूर्वधरः, ततोऽन्यो ही. देव अनन्निनाप्याऽऽत्मकत्वादेव न तीर्यन्ते भाषितुम् । श्राह
नहीनतराऽऽदिः, श्रागमे इत्थं प्रतिपादितः। तद्यथा-" अणंतजा. नन्वेते यथाऽनभित्राप्यत्वादभिधातुं न शक्यन्ते, तथा बहुत्या.
गहीणे वा, असंखेज्जभागहीणे वा, संखेज्जनागहीणे बा, सं. दपि, तत् किमित्यनभिलाप्यस्वजावत्वमेवैकमत्र हेतुत्वेनोच्यते;
खेज्जगुमा हीणे वा, असंखेज्जगुणहीणे वा, अणंतगुणहाणेवा।" सत्यम्, कि त्वभिलाप्यत्वे सति बहुत्वाल्पत्वचिन्ता क्रियमाणा
यस्तु सर्वस्तोकाऽभिल्लाप्यवस्तुज्ञायकतया सर्वजघन्यः, ततोविभ्राजते, ये तु मूलत एवानभिलाप्यास्तेषु बहुत्वलक्षणो है.
उन्य उत्कृष्ट उत्कृष्टतराऽऽदिरप्येवं प्रोक्तः। तद्यथा-"श्रणंतभागतरुच्यमानोऽपि निष्फल एव, अनभिवाप्यात्मकत्वेनैवाभिधा- महिए वा, असंखेज्जभागम्भदिए बा, संखेज्जभागम्भहिए वा, नाशक्यत्वस्य सिद्धत्वादिति । किं च (बहुत्तोऽजिदिय त्ति)
संस्खेज्जगुणन्भहिए वा, असंखेज्जगुणब्जहिए वा, अणंतगुणबड़त्वाच्षांपलब्धा भावा यथा वक्तुं न शक्यन्ते, तथा "क
जहिए था।" तदेवं यतः परस्परं षट्स्थानपतिताः हमसुनोवलका, तीरंति न भासि बदुत्ताओ।" (१३८)
चतुर्दशपूर्वेषिदः, तस्मात् कारणाद् यत्सूत्रं चतुर्दशपूर्वइत्याद्यनन्तरगाथायामनिहिता एव, इति किं बहुत्व हेतूपन्या
लकणं तत् प्रज्ञापनीयानां भावानामनन्तनाग पवेति । यदि सेन!, पौनरुक्त्यप्रसङ्गात् । शेषज्ञानेषु मध्ये मतिरेव स तत्र
पुनर्यावन्तः प्रज्ञापनीया भावास्तावन्तः सर्वेऽपि सूत्रे निबद्धा प्रोक्तः, अत्र ववध्यादपि गृहीतानि सन्ति, अतस्तदर्थम
भवेयुः, तदा तद्वेदिनां तुल्यतैव स्यात, न षट्स्थानपतितत्वयमिहापि वक्तव्य इति चेत्, नैवस्, मतेरुपलकणत्वेनावभ्यादि
मिति नावः । इति गाथाऽर्थः ॥१४॥ प्वप्यसौ तत्र द्रष्टव्य इत्यदोषः । यद्येवम, तर्हि श्रुतस्यापि ब. पाह-ननु यदि सर्वेऽपि चतुर्दशपूर्वविदः, तहिं कयं तेषां दुत्वाकणो हेतुःप्रागुक्त एव, किमितीह पुनरप्युच्यते ?, इति
परस्परं हीनाऽऽधिक्यम, इत्याहचेत् । सत्यम्, किंतु श्रुतोपसम्धा बहुत्वात, शेषोपलब्धास्त त
अक्खरलंजेण समा, ऊण ऽहिया होति मइविसेसेहिं । स्वाभाव्यान्न शक्यन्ते अभिधातुम्, इति विषयविनागदर्शनार्थ तस्येह पुनरुपन्यासः। श्रपरस्त्वाह-ननु मत्याधुपवधानामपि
ते वि अमईविसेसे, सुयनाणऽब्भंतरे जाण ॥ १४३ ॥ केषाश्चिदभित्नाप्यत्वात् किमुच्यते?-(सेसोवझकभावा,सा जब्ब
चतुर्दशपूर्वगतसूत्रलकणेनाकरलाभेन समास्तुल्याः सर्वेऽपि त्ति ) सत्यम्, किं तु तेषां श्रुतविषयत्वेनैवाभिधानाशक्य- चतुर्दशपूर्वविदः, ऊनाधिकास्ते मतिविशेषैर्भवन्ति क्योपशमवैस्वस्यक्तित्वाददोषः । इति गाथाऽर्थः ॥ १३९ ॥
चिच्याद् यथोक्ताकरलाभानुसारिभिरेव तैस्तैर्गम्यार्थविषयैर्वि. विनेयः पृच्छति
चित्रैर्बुझिविशेबहीनाधिका भवन्तीत्यर्थः । इह च मतिशब्दोकत्तो एत्तियमत्ता, भावसुयमईण पज्जया जेसिं ।
पादानविभ्रमात् ते मतिविशेषा मा भूवन्नाभिनियोधिकशान
विशेषाः, इत्यत आह-'ते वि येत्यादि । इदमुक्तं नवति--मजास अणंतभागं, भमइ जम्हा सुएऽभिहियं ॥१४॥
तिशब्देनेह श्रुतमतिर्विवक्किता, न त्वानिनिबोधिकमतिः। तत. कुतः पुनरेतावन्तो नावश्रुतमत्योः पर्याया उपलब्धार्थविष. इच यैश्चतुर्दशपूर्वविदो हीनाधिकास्तानपि च मतिविशेषाया विशेषाः, येषां सर्वेणापि जन्मनाऽनन्तनागमेव नापत इति न श्रुतक्षानाभ्यन्तरे जानीहि श्रुतज्ञानान्तर्भाविन एव विधि, प्रागुक्तम् । अत्र गुरुराह-जपयतेऽत्रोत्तरम्-यस्मात् सूत्रे प्रा- न स्वामिनिकोधिकान्तर्वर्तिन शति भावः । यद्येवम् "ते विय गमे वक्ष्यमाणमन्निहितम,तस्मात तयोरेतावन्तः पर्यायाः। इति मईविसेसे, सुयनाणं चेव जाणादि । " इत्येवमेव प्रगुणे गाथाऽर्थः॥१४०॥
कस्मानोक्तम, किमन्यन्तरशब्दोपादानक्लेशेन ? । नैतदेवम, म. किं तत्स्त्रेऽनिहितम् ?, इत्याह
स्याऽपि न्यायस्य दृष्टवाद्, अङ्गाभ्यन्तराऽऽदिव्यपदेशवद.यथा पासवणिज्जा जावा, अणंतभागो उ अणजिलप्पाणं । ह्यङ्गमेवालाभ्यन्तरम, एवं श्रुतमेव श्रुताभ्यन्तरामस्युक्तं भवति । पसवणिज्जाणं पुण, अणंतभागो मुयनिबछो॥१४१॥
अथवा-छन्दोजङ्गभयादभ्यन्तरग्रहणं, यदि वा-"सुयनाण-"
इत्यनेन चतुर्दशपूर्वलकणं श्रुतमधिक्रियते,ततश्च तानपि गम्यान प्रज्ञाप्यन्ते प्ररुप्यन्त इति प्रज्ञापनीया वचनपर्यायत्वेन भूत- मतिविशेषाँश्चतुर्दशपूर्वाकरलानरूपस्य श्रुतम्यवाज्यन्तरे जानीकानगोचरा इत्यर्थः । के', जावा कर्बाधस्तियंगलोकान्तर्नि- हि त्वम्, न व्यतिरिक्तानिति शिष्योपदेशः, चतुर्दशभिरपि हि विष्ठभूभवनविमानग्रहनकतारकान्हादयस्ते सर्वेऽपि मिपूः कश्चित् साक्षात्, कश्चित् गम्यतया सर्वोऽप्यभिवाप्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org