________________
तदुकम्
(१७५) अभिधानराजेन्द्रः।
पाय
ननु संग्रहन्यवहारयोरेव विषयविवेकेन नैगमस्यान्तावे "कं वयं समाधिस्य, संग्रहस्तदशुद्धितः।
तस्य पार्थक्ये किं बीजम् अदर्शनेऽपि किञ्चित्कल्पयिभ्याम मैगमव्यवहारौ स्तां, शेषाः पर्यायमाभिताः ॥१॥
इति चेततर्दिष्ट स्वतन्त्रव्यपर्यायोभयविषयत्वमेव तथाऽस्तु। अन्यदेव हि सामान्य-मजिन्नशानकारणम् ।
तथा च तत एव कणादमतोत्पत्तियुक्तति परीक्षापूर्वमाहविशेषोऽप्यन्य एबेति, मन्यते नैगमो नयः॥२॥
स्वतन्त्रव्यक्तिसामान्य-ग्रहा येऽत्र तु नैगमे । सपताऽनतिक्रान्त-स्वस्वनावमिदं जगत ।
भौझुक्यसमयोत्पत्ति, भूमहे वत एव हि ॥ ११ ॥ सत्तारूपतया सर्वे, संगृहन् संग्रहो मतः॥३॥
(स्वतन्त्रति) स्पः अत्र चार्थे प्रदर्शितम्यावेन द्रव्यपर्यायव्यवहारस्तु तामेव, प्रतिवस्तुम्बवस्थिताम् ।
रुपमुभयमपि परस्परविविक्कमेकत्र विद्यत इत्यभिप्रायो नैगमो. तथैवश्यमानस्वाद, व्यवहारयति देहिनः" ॥४॥शति।
वायरुग्यास्तिकप्रतिरिति सम्मतिवृत्तिखरसोऽपीति ध्येपर्यायनयभेदा अजनाऽऽदयः।
यम् ॥ ११ ॥ "तबर्जुसूत्रनीतिः स्या-दुरूपर्यायसंश्रिता।
अजुसूत्राऽऽदितः सौत्रा-न्तिकवैज्ञाषिको क्रमाव । मेश्वरस्यैव भावस्य, भावस्थितिवियोगतः"१७ सम्म०१ |
अभवन् सौगता योगा-चारमाध्यमिकाविति ॥१३॥ काए। (३३) ययेष संग्रहव्यवाहारी वेदान्तिसारयदर्शनप्रव
(जुसूत्राऽऽदित इति) ऋजुसूत्राऽऽदित ऋजुसत्रशब्दसमत्रि. तकी, नैगमनयस्तहिं कस्य दर्शनस्य प्रवर्तकः १. इति
सदैवतेज्या क्रमात सौत्रान्तिकवैभाषिकयोगाचारमाध्यमिका जिज्ञासायामाह
इति चत्वारः सौगता प्रबन्नुदपद्यन्ते।
पतेषां स्वरूपमेतेन काव्येन केयमहेतुर्मतस्य कस्याऽपि, शुदाऽशुको न नैगमः।
"अों ज्ञानसमन्वितो मतिमता वैभाषिकेणेक्ष्यते, अन्तर्भावो यतस्तस्य, सम्प्रहव्यवहारयोः ॥ ११७ ॥ प्रत्यको न हि वाद्यवस्तुविसरः सौत्रान्तिकैराश्रितः। (तुरिति) सामान्यविशेषाऽऽद्युनयमादित्वेन वाशुको नेग.
योगाचारमतानुगरनिमता साकारबुकिः परा, मनयः कस्यापि मतस्य दर्शनस्य न हेतुर्न प्रकृतिः,यत:सामा
मन्यन्ते बत मध्यमाः कृतधिया स्वच्गंपरां संविदम"॥१॥इति। म्यग्रहाय प्रवृत्तस्य संग्रह पव, विशेषग्रहाय च प्रवृत्तस्य व्य
पतद्विशेषाऽवगमपुष्पमदार्थिना तु मतकृतलताद्वयं परिशील. बहार एवान्तर्भाव शति । तमुनयनि स्वात्माममेवालममा
नीयम । अत्र वैभाषिकस्य शब्दनयपकपातित्वं, नित्यानित्यशमस्य न जिनदर्शनप्रकृतित्वमभिधातुं युज्यत इति । ११७॥
ब्दवाच्यपुभलाभ्युपगमात् , कानार्थक्षणयोगपद्यरूपत्वं जनपकुतस्तहि वैशेषिकदर्शनमुत्पन्नं, कथं वा तस्य न सम्य
यिप्रधानत्वाचाबगन्तव्यम् । योगाचारमाध्यमिकयोश्च शुद्धक्त्वम् ?, इत्याकाङ्खायामाह
अखतरत्वेन समभिस्वं भूतपकवतित्वमिति ॥ १२ ॥
नयसंयोगजः शब्दा-लङ्काराऽऽदेश्च विस्तरः । द्वाच्या नयान्यामुनीत-मपि शास्त्रं कणाऽशिना ।
कियान् वाच्यो वचस्तुल्यसंख्या ह्यभिहिता नयाः॥११॥ अन्योऽन्यनिरपेकत्वा-मिथ्यात्वं स्वमताग्रहात ॥११॥
(नयेति) शब्दासकाराऽऽदेव्याकरणसाहित्याऽऽदिशास्त्रस्य (काभ्यामिति) द्वाभ्यां सामान्यविशेषग्राहियां संग्रहव्य- चबिस्तरो नयसंयोगजो नानानयमयः, पादित एष तत्मवृत्ती महाराज्यां नयाच्यामुनीतं पृथग् व्यवस्थापितमपि कणा- नानावयविवकामामुपजीवनात् । अन्यथा सार्वपार्षतत्वानुपशिना कणादमुनिना शाखम, अन्योन्यनिरपेकत्वात्परस्पर- पतिः। अत एव मीमांसका अपि सभ्यपर्याययोः सार्वजनीनविविकाव्यपर्यायोभयावगादित्वात् स्वमताप्रहात् स्वकल्प- नेदाभेदाऽऽयुपपतये व्यवहारनयमानन्त्यव्यभिचाराभ्यांविभ्यनाऽभिनिवेशान्मिध्यात्वम् ॥ नहि नयद्वयावलम्बनमेव शास्त्र- तो व्यक्तिशक्तिमपहाय जातौ शक्तिव्युत्पत्तये संग्रहनयं चाहिस्य सम्यक्त्वप्रयोजकं, किंतु यथास्थाने तद्विनियोगः। स च यमाणाः स्वमतप्रवृतौ नयसंयोगमेवाऽऽदावपेकन्ते । यतु मीमांस्वप्रयुक्तनावयेतरयाबद्भङ्गानां स्याद्वादलाञ्छितानां परस्पर- सकमतस्थाद्धम्ब्यास्तिकव्यवहारनयप्रकृतित्वं सम्मतिवृत्ती साकाहाणां तात्पर्यावषयतया संपद्यते, एकतरस्याऽस्यता- नामनिकेपावसरे जाषितं, "तच्छदार्थयोनित्यसंबन्धमात्रबादात्पर्य सिमान्तविराधनाया अपरिदारात् । तदाह-" जे वय- पेकया, औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः" इति, तत्सूत्रे औ. णिज्जविअप्पा, संजुजतेसु दौति एपसु । सा ससमयपम्पवणा, त्पत्तिक इत्यस्य विपरीतलकणया नित्य इति व्याख्यानात सिखंतविराहणा अमा" ॥१॥ इति । तदिह सामान्यविशेषयो. पूर्वपूर्वसंकेतापेक्कायामनवस्थानां नित्यपदसंबन्धान्युपगम एव । गः कुतस्तरामन्येषां जानामिति स्फुटमेव मिथ्यात्वम,मतिरि- प्रवृत्तिमूलव्यवहाराऽऽद्यन्तशुद्धशास्त्रैदम्पर्यपर्यासोचमायां तु तस्य तखामाम्यविशेषापेक्षां विना महाप्सामान्यान्त्यविशेषयोरिव व. नयसंयोगस्वमेवमुक्तम् । अन्यथा-शब्दानुशासनेऽपि स्फोटस्तुमात्रस्य स्वत एव सामान्यविशेषाऽऽत्मकत्वमित्यर्थस्यैव य-। विचारे शब्दसन्माचसंग्रहप्राधान्येन नयसंयोगजत्वं न स्यातून थावत्रायद्वयविनियोगरूपस्वात, अभ्यथाऽनवस्थानात् । तदिदमुक्त- पसंयोगजत्वे शन्दादीनां कथंन स्वसमयतुल्यत्वमिति चेत्,मूम-"खतोऽनुवृत्तिव्यतिवृत्तिभाजो, भावान भावान्तरनेयम्पाः । दनयानां तेषांयथावद्विभागाकरणातात एव यथावनयविभा. पराऽऽत्मतत्वादतथाऽत्मतवाद्, द्वयं बदन्तोऽकुशमाः स्वाक्ष- गचिकीर्षया“सिद्धिः स्याद्वादात्"॥११॥२॥ इति (हम०)सूत्रमुप. न्ति mea" (स्था.) इति । एतेन नेयायिकदर्शनमपि व्याक्यातम, न्यस्य श्रीहेमसूरयः खोपकशब्दानुशासनस्य स्वसमयान्तर्भावन पदार्थप्रमाणाऽऽदिनेदं विना प्रायस्तस्य वैशेषिकदर्शनसमाब. हद्धप्रामाण्यमाविश्वः। संकेपमनिप्रेत्याह उक्को विस्तरः किविषयत्वादिवि दिम् ॥ ११८।।
या वाच्यो, हि यतः, वचस्तुल्यसंख्या नया अनिहिताः॥१२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org