________________
(२०१४) भनिधानराजेन्द्रः।
वाय मोक्तृत्वस्योपचरितस्याऽऽत्मन्यन्युपगमेन सास्यदर्शने बेदा- इत्येतावत्पुरस्कृत्प, विवेकः संमतावयम् ।। ११६ ॥ तदर्शनापेक्षयात्वस, यतोऽभ्यासाद ग्यवहारो ब्रह्मवादेडपि संमतः, प्रह्मवादिनोऽपि हि बुद्धिगुणान् बानाऽधीनारमनि
(साइल्येति) सायशानेच नानाऽऽत्मनां व्यवस्था प्रति.
नियतजन्ममरणाऽऽदि व्यवहारकद्भवति इत्येतावत्पुरस्कृत्य ता. करिपतानेवाऽभ्युपयन्ति, पारमार्थिकानिति नायमपि प्रकार
स्पर्यविषयीकत्याऽयं विवेका सम्मती। यदुत-व्यवहारप्रकअजयोः पति विशेषः॥ ११२॥
तिकं सास्यदर्शन,संग्रहप्रकृतिक च वेदान्तदर्शनामिति बेदाप्रत्युताऽऽत्मनि कर्तृत्वं, साख्यानां प्रातिनासिकम् । म्सप्रकृतिभूतसंग्रहमयेनेव तथाविषयीकृतस्याऽऽत्मनो भेदकवेदान्तिनां त्वनिवर्वाच्यं,मतं तद् व्यावहारिकम् ॥१२॥ रणेन संग्रहविषयजेदकत्वलक्षणसमन्वयाद न्यवहारप्रकृतिकत्वं (प्रत्युतेति) प्रत्युत वैपरीत्येन सास्यानां मते कर्तृत्वम, उप- सामयदर्शनस्य विवक्कितमिति तात्पर्यम्। तेन सत्कार्याऽऽद्यशे मकणाभोक्तृत्वादि च, प्रातिमासिकमन्यस्थमेवान्यत्रारो- व्यवहारप्रकृतित्वाऽभावेऽपि न कतिः, पात्मन एव सकलशा. पितमाबेदान्तिनां तु मतेमान्तःकरणधर्माणां कर्तृत्वाऽऽदीनां सप्रयोजनभागित्वेन मुख्यत्वात् , मुस्योदेशेनैव च मयामा प्र. कर्तव्यम,तच परमार्थतोऽसदपि व्यवहारतः सदिति स्यूल- कृतिविकृतिचिन्ताया युक्तवादिति प्रायः॥ ११६॥ नयो । व्यवहाराऽनुरोधावेदान्तदर्शन पवागखत्वं स्यात, अविद्यया प्रत्र व नैगमसंग्रहव्यवहारलकणास्त्रयो नयाः राखशुद्धिभ्यां ऽप्यन्यधर्ममात्मन्यस्पर्शयत्युपचारेण च व्यवहारबलं कुण्ठ- फव्यास्तिकमतमाभिताः, ऋजुत्रशब्दसमभिरबंभूतास्तु गतिनिश्चयवलं चोत्तेजति सारस्यदर्शन एव शुरुत्वं स्यादिति अस्तिारतम्यतः पर्यायनयनेदाः। तथाहि-संग्रहमतं तावत्प्रद. प्रायः॥ १३॥
शितमेव । येषां तुमते न नैगमनयस्य सद्भावस्तस्य स्वरूपमेव किा-सत्कार्यवादित्वादपि सायस्थ न व्यवहाराऽनुरो.
वागतम्, राश्यन्तरोपलब्धं नित्यत्वमनित्यत्वं चनयतीति निगधित्वम, व्यवहारमयो हि कारणब्यापारानन्तरमेव कार्योत्पात
मव्यवस्थान्युपगमपरो नंगमनयः। निगमो हि नित्यानित्यपश्यत्र सत्कार्यपकमेवाऽऽश्रयते, न च कणिकासत्कार्यानभ्युप- सदसत्कतकाकृतकस्वरूपेषु जावेवपास्तसाकार्यस्वनावः सर्ष. गममात्रेणास्य व्यवहारपक्षपातित्वम्, सदनन्युपगमेऽप्युस्प- थैव धर्मधर्मिनदेन संपद्यत इति । स पुनर्भेगमोऽनेकपा व्यवत्यनज्युपगमेन व्यवहारबहिर्भावादित्यभिप्रायस्पष्टीकरणपूर्व
स्थितः, प्रतिपत्तुरभिप्रायवशाखयम्यवस्थामात । प्रतिपत्तारच निगमयमाह
मानानिप्रायाः। यतः केचिदाहु:-"पुरुष पवेदं सर्वमित्यादि"
यदाभियोक्तम्-“कर्द्धमूलमधः शाख-मश्वत्थं प्रादुरव्ययम् । अनुत्पन्नत्वपक्षश्च, नियुक्तौ नैगमे श्रुतः ।
छन्दांसि यस्य पर्णानि, यस्तं वेद स वेदवित ॥१॥" पुरुषोऽप्ये. नेति वेदान्तिसारूयोक्त्योः , संग्रहव्यवहारता ॥१२॥ कत्वनानात्मभेदात्कैश्विदभ्युपगतो वेधा,नानात्वेऽपि तस्य कर्तृअनुत्पत्रपक्क नियुक्ती नमस्कारभिर्युक्ती नैगमे नैगमनये
स्वाऽकर्तृत्वभेदोऽपरैराश्रितः। कर्तृत्वेऽपि सर्वगतेरभेदः,असर्वअतः " उप्पत्राणुप्पो, इत्थ जया नेगमस्सऽणुप्पो । से.
गतऽपि शरीरव्याप्त्ययासिन्यां भेदः, यापिमूततरविकस्पासाणं सपनो, जाकतो त्तिविहसामिला?॥१७०६॥" इति नेद एव । अपरैस्तु प्रधानकारणिकं जगदन्युपगतं,तत्रापि से(भावश्यकनियुक्ति-) वचनात् । तथा चानुत्पत्तिबादी श्वरनिरीश्वरभेदाभेदोग्न्युपगतः, अन्वैस्तु परमाणुप्रभवत्वमसाख्यो नैगमनयमेवोपजीवी, व्यावहारिकोत्पत्तिवादी - भ्युपगतं जगतः, तत्रापि सेश्वरनिरीश्वरभेदानेदोऽन्युपगतः,से. दान्ती च व्यबहारनपमिति भावः । इति हेतोर्वेदान्तिसाक्ष्यो- श्वरपकेऽपि स्वकृतकर्मसापेकानपेतत्वाज्यां तदवस्थ पब मे. पत्यास्तदर्शनयोः संग्रहन्यवहारता संग्रहव्यवहाराऽऽस्या
दाभ्युपगमः कैश्चित्स्वनावकालयाच्या दिवादा:समाश्रिताः, सागुमण्यार्थिकप्रकृतिकता न भवति । तथा च संमती तथो- तेष्वपि सापेकवानपेक्षत्वान्युपगमादू भेदव्यवस्थाऽभ्युपगतैय। केः का गतिरिति भावः ॥ ११४ ॥
तथा कारणं नित्यं कार्यमनित्यमित्यपि द्वैतं कैचिदम्युपगतम, समाध तथापीसियन
तत्रापि कार्य स्वरूपं नियमेन त्यजति, न वेत्ययमपि भेदाभ्यु
पगमः । एवं मूतैरेव मूतमारज्यते, मूमने तरमूर्तमित्याच तथाऽप्युपनिषद् दृष्टि-मृष्टिवादाऽऽत्मिका परा। नेकधा प्रतिपत्त्रभिप्रायतोऽनेकधा निगमनागमोऽनेकभेदः । तस्यां स्वप्नोपमे विश्वे, व्यवहारलवोऽपि न ॥ ११५॥ व्यवहारनयस्वपास्तसमस्तभेदादेकमन्युपगच्चतोऽध्यक्षीकृततथाऽपि उपमिषवेदान्तदर्शमप्रवृत्तिः दृष्टिष्टिवादाऽऽत्मिका
भेदनिबन्धनव्यवहारविरोधप्रशक्त कारककापकनेदे परिकपरा उस्कृष्टा मूलाभियुक्ता, अभ्युपगतत्वात, तस्यां चाकातस
रूपनाऽनुरोधेन व्यवहारमारचयन प्रवर्तते इति कारणस्यापि न
सर्वदा नित्यत्वं, कार्यस्याऽपि नैकान्ततः प्रकय इति । ततश्च स्वानविन स्वनोपमे विश्व जगति सति व्यवहारस्य लषोऽपि ले।
मकदाचिदनीहशं जमदिति प्रवृत्तोऽयं व्यवहारो न केाऽपि शोऽपिनाऽस्ति, तम्मते जाग्रव्यवहारस्य स्वमग्यपहारतुल्य
प्रवपते, अन्यथा प्रवर्तकावस्थाप्रसक्तिः, ततो व्यवहारशून्य त्वात् । तथा च मौलस्य घेदान्तदर्शनस्य व्यवहारापेतत्वे न व्यवहारप्रकृतिता, कित्येकाऽऽत्मसंग्रहप्रवखतया संग्रहप्रक
जगत न च प्रमाणाविषयीकृत पक्षोऽन्युपगन्तुंयुक्तः,प्ररपरि
कल्पमाप्रसक्तेः। रष्टानुरोधेन बडष्टमपि वस्तु कल्पयितुं युक्तम, तितैवाऽऽकाशोदकपातकल्पमूलदर्शनप्रवृत्तावेष अयं मयप्रक
अन्यथा कल्पनासंभवादिति। संग्रहनेगमान्युपगतवस्तुविवेतिचिन्तेति नावांचीमवेदान्तिनां मिथो बिरुद्धकल्पनाकोटिक्नेशपराहतानां व्यवहारान्याससमर्थनेनापि प्रतिभूतव्यादति
कालोकप्रतीतपथाऽनुसारेण प्रतिपत्तिः,गौरवपरिहारेण प्रमाणरिति हदयम् । ११५॥
प्रमेयप्रमितिप्रतिपादनं व्यवहारप्रसिबथै परीककैः समाश्रित.
मिति व्यवहारनयाभिप्रायः। ततः स्थितं गमसंग्रहव्यवहाराणां साररूयशाखे च नानाऽऽत्म-व्यवस्था व्यवहारकर । च्यास्तिकनवप्रभेदत्वं विषयभेदयं प्रविशदिखा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org