________________
(२००६) गय अन्निधानराजेन्फः।
गय म्तममन्युपगम्यन्तं प्रति व्यवहारसाधनाय रशन्तोपादानस्य (अयमिति) अयं सामान्यझकणलक्वितो नयः संकेपतोऽवासाफल्यात् । प्रतितश्च तेनाऽपि तत्रानेकान्तम्यवहारः। न्तरभेदापरिग्रहेण अव्यपर्यायतया व्यार्थिकः पर्यायार्थिकष्ठान्तगुणप्रतिपादनायाऽऽह
इचेति विधा द्विप्रकारः, तीर्थकरवचनसंग्रहविशेषप्रस्तारमूललोइयपरिजियमुहो-निकृयवयणपमिवचिमग्गो य ।
त्वेनेत्यमेव मूलनयविभजनात । तदाह वादी-"तित्थमरवयण
संगह-बिसेसपत्यारमूलवागरणी । दबहिओ व पज-वणश्रो अह पएणवणाविसओ, ति तेण वीसत्थमुवणीम।२६।।
यसेसा विगप्पासिं ॥३॥” इति। (सम्म०१ काण्ड) तत्राऽऽदौ व्युत्पत्तिकानाद युक्तं प्राणिसमहसुखग्राह्यत्वमेकानेकाऽऽत्मक- सन्याथिकमत आह-व्यार्थिकस्य मते व्यं तवं परमार्थ भावविषयवचो वागमजनकत्वं वा । अथेत्यवधारणार्थः,मन- सदतव्यात पृथा निम्नं विकल्पसिकं गुणपर्यायस्वरूपं तवं न्तधर्माऽऽत्मकवस्तुप्ररूपकवाक्यविषयत्वं हटान्तस्यैव तैः कार- नष्टम् संग्रति सतोऽपि तस्य परमार्थतोऽसरवादिति भावः॥१२॥ गः शङ्काव्यवच्छेदेनायमुपदर्शित इति गाघातात्पर्यार्थः । नयो । व्या०। न चाऽऽवल्यवस्थायाः प्रागुप्तरकासं च रक्षानां पृथगुपल
(१४) अत्र कुएनधियोऽप्यन्तेवासिनो योग्यताप्रतिपादनार्थः म्नादिह च सर्वदा तथोपलम्भानावाद्विषममुदाहरणमिति
प्रकरणाऽऽरम्भः प्रतिपादितः । सा च विशिष्टसामान्यविशे. वक्तव्यम,अवस्थाया बदाहरणत्वेनोपन्यासात् । न च रष्टान्तदाट- षाऽऽत्मकतमुपायनूतार्थप्रतिपादनमन्तरेणातः प्रकरणानसंपद्य. न्तिकयोःसर्वथा साम्यम, तत्र तदभावानुपपत्तेः। रमाऽऽदिका
त इति प्रकरणाभिधेयं योग्यतोपायचूतमर्थम्रणेवावल्यादि कार्य सदैवेति साङ्ख्यः, तेषामेवानेन रूपेण
तित्ययरवयणसंगह-विसेसपत्यारमूनचागरणी। व्यवस्थितत्वात् । तदध्यतिरिक्तं विकारमात्रं कार्य तदेवेति दवडिओ य पज्जव-णो य सेसा विगप्पा सिं ॥३॥ सांग्यविशेष एव । न कार्य कारणे विद्यते इति तेभ्यस्तत् पृ. इत्यनया गाथया निर्दिशति । अस्याश्च समुदायार्थः पातथम्भूतं, न हि कारणमेव कार्यरूपेण व्यवतिष्ठते परिणमते शति
निकयैव प्रतिपादितः । अवयवार्थस्तु-तरन्ति संसारार्णवं येन वैशेषिकाऽऽदयः । न च कार्य कारणं वाऽस्ति, सध्यमात्रमव त.
ततीर्थ द्वादशाङ्गम्,तदाधारोवा सङ्घ तत्कुर्वन्त्युत्पद्यमानमुत्पास्वमित्यपरः। एवंभूताभिप्रायवन्त एकान्तबादिनो दृष्टान्तस्य
दयन्ति तत्स्वाभाब्यातीर्थकरनामकर्मोदयाद्वेति हेत्वाद्यथै टच् । साभ्यसमतां मन्यन्ते । नान प्रत्याह
तीर्थकराणां वचनमाचाराऽदि, अर्थतस्तस्य तदुपदिष्टत्वात, शहरा समूहसिको, परिणामकन व्ब जो जहिं अत्थो । तस्य संग्रहविशेषौ व्यपर्यायौ सामान्यविशेषशब्दवाच्यावते तं च ॥ तं तं चे-व वत्ति नियमण मिच्चत्तं ॥२७॥
भिधेयो, तयोः प्रस्तार:-प्रस्तार्यते येन नयराशिना संग्रहाऽऽदिइतरथोक्तप्रकारादन्यथा, समूहे रत्नानां, सिको निप्पन्नः
केन स प्रस्तारः, तस्य संग्रहव्यवहारप्रस्तारस्य मूलव्याकरणी परिणामकृतो वा मण्यादिश्वावल्यादिः, कीराऽऽदिषु दध्या
आद्यवक्ता ज्ञाता चा हव्यास्तिकः द्रुति वनं व्यं सत्तेति यादिवा । यो यत्राऽर्थः सं ते मण्यादय प्रावल्यादिकार्य, कीर
वत् । तत्राऽस्तीति मतिरस्य द्रव्यास्तिकः "सह सुपा"।२ दध्यादिक, तत्र तत्सद्भावात, तस्य तत्परिणामरूपत्वात समू
।१।४। इत्यत्र “सुपा सह " इति योगविनागाद्, मयूरव्यंहासिकः परिणामकृतो वेति च योरुपादानं लौकिकव्यवहारा.
सकाऽऽदित्वाद्वा द्रव्यास्तिकशब्दयोः समासः । द्रव्यमेव वापेकया। परमार्थतस्तु परमाणुसमूहपरिणामाऽऽत्मकत्वात् सर्व
ऽथोऽस्योति व्यार्थिकः, अव्ये वा स्थितो द्रव्यस्थितः। परि एव समूहकृतः, परिणामकृतो वेति न भेदः। भयं चान्युपगमो
समन्तादवनमवः पर्यवो विशेषः, तद् शाता वक्ता वा यो नयः मिथ्या (मिथ्यात्वं च सम्मती विवृतम)। सम्म०१काएक ।
नीतिः स पर्यवनयः। अत्र ग्न्दोलङ्गभयात्पर्यायास्तिक इति वक्त
व्ये पर्यवनय इत्युक्तम्, तेनाऽत्राऽपि पर्याय एवाऽस्तीति (१२) ननु नयग्रन्ये सम्मत्यादी बौद्धाऽऽदिदर्शनपरिग्रहण
व्यास्तिकवद् म्युत्पतिर्द्रष्टव्या। स च विशेषप्रस्तारस्य . नैयायिकाऽऽदिदर्शनखण्डनं भूयते, तत्र पुर्नयपरिग्रहे किं न
जुसूत्रशब्दाऽऽदेराद्यो वक्ता । ननु च मूलव्याकरणीति.अस्य क. मिथ्यात्वैकान्त प्रत्याशङ्कयाऽऽह
व्यास्तिकपर्यायनयाघभिधयाविति द्विवचनेन भाव्यं, न प्रत्येक, बौछाऽऽदिदृष्टयोऽप्यत्र, वस्तुस्पर्शेन नाममाः। वाक्यपरिसमाप्तः । अत एव चकारद्वयं सूत्रनिर्दिष्टम् । शेषाउद्देश्यसाधने रत्न-पत्तायां रत्नबुधिवत् ॥ ११ ॥ स्तु नैगमाऽऽदयो विकल्प्या भेदाः, अनयोऽव्याधिकपर्यायार्थि(बौद्धादीति) भत्र नयप्रन्ये उद्देश्यं यदपि निविष्टेतरन
कयोः (सिमिति) प्राकृतशैल्या "बहुबयणेण दुवयणं" इ. यखपमनं, तत्साधने ततसाधननिमित्तं, बौकाऽऽदिष्टयोऽपि
ति स्विचनस्य बहुवचनम् । तथाहि-परस्परविविक्तसामान्यबीकाऽऽदिनयपरिग्रहा अपि, वस्तुस्पर्शेन शुरूपर्यायाऽऽदिवस्तु
विशेषविषयत्वाद्यार्थिकपर्यायाथिकावेव नयौ । न च तृतीयं प्राप्त्या, नाप्रमाः फलतो न मिथ्यात्वरूपा इत्यर्थः । किंवत् ?,
प्रकारान्तरमस्ति, यद्विषयोऽन्यस्ताच्या व्यतिरिक्तो नयः स्यारत्नप्रभायां रत्नबुद्धिवत् । यथा हि तत्राऽरत्ने रस्नायगादितया
त् । तृतीयविषयस्य चाऽसंभवः, भेदाभेदविनिर्मुक्तस्य ना
पात् प्रकृतविकल्पानतिवृत्तेः, तत्वजावातिकमे बा सपुष्पस्वरूपतो न प्रामाण्यम, दूरषिप्रकर्षातु वस्तुप्रापकतया फलतः प्रमाण्यम, तथा दुर्नयान्तरच्छेदाय मुर्मयान्तरपरिप्रहे
सरशत्वप्रसको, ताभ्यां तद्वतोऽर्धान्तरस्व सर्वथा संबन्धप्रऽपीति न कश्चिदोषः ॥ ११॥
तिपादनापायासंनवात्समयस्य तैरसंबन्धे तव्यपदेशानुपप
सो समवायान्तरकल्पनायामनवस्थाप्रसत्तेर्विशेषणविशेष्यसं(१३) पषं सामान्य लक्षणं विचिन्स्य तहिभागमाह
बन्धकल्पनायामप्यपरापरतत्कल्पनाप्रसक्तन संबन्धसिद्धिः । अयं संपतो घन्य-पर्यायार्थतया द्विधा ।
ततः स्थितमेतत्र किञ्चिन्नयद्वयबहिर्भाविभावस्वभाषान्तरधिक. व्यार्थिकमते घव्यं, तवं नेष्टमतः पृथक् ॥ १३॥ ल्पनाऽऽविविन्नम्बि प्ररूपणान्तरमिति । केवलं तयोरेव शुद्धय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org