________________
(२०७४) णय अनिधानराजेन्द्रः।
যথ श्व ममापि विशिष्टवैशिष्ट्यबाधो न जावते. श्त्यप्रामाण्या- त्युभयत्र सम्वादुद्देश्यतावच्छेदकरवविधेयत्वयोः प्रकारताविनत्यावचिन्नाभावस्यैष निवेशेक दोषः १, इति चेत्, पबमपि शेषत्वात ताशबाधधीप्रतिबद्ध्यतावच्छेदकत्वादेष चास्याइससंशयसाधारणकानस्य विशिष्टवैशिष्ट्यबोधहेतुत्वेऽनुमित्यादिकं प्रत्वेन शरीरद्वयमेदं कुएमलग्रहादेकत्र चैत्रोदएकी कुरामली चेति प्रति परामर्शदेतुत्वे व्यापयाद्यशे निर्णयत्वनिवेशे महागौरवाहित विधियो विशेषो रक्तदएकामावधियः समूहासम्बनादिव , शेषणताऽवच्छेदकप्रकारकनिमयस्य चानाहार्यस्यैव हेतुत्व. इयं चैकाविशिष्टेऽपरवैशिष्ट्यविषयिताव्यापिका दएकी कुस्वीकारादाहायंतदुत्तरोत्पन्नशाने व्यापयंशे निर्णयत्वनिवेशाना- रामनी चैत्रो द्रव्यमित्यत्रेव दामी कुरामली चैत्र इत्यत्राऽगि वश्यकत्वात । ननु तयाऽपि विशेष्ये विशेषणमितिका- सवात्तत्ययोजकसामग्रीव्यापकसामकित्वाचति वदन्ति । त. नसाधारण्ये चाऽतिरिक्तप्रकारिताऽस्तु, तदवच्छिन्नेऽप्रामा- दसत । सामाम्यविशेषापेक्कयैकानेकात्मकवस्वनच्युपगमे पयनिश्चयाभावकटविशिष्टसंशयाभावस्य नियामकस्या
एकान्तवादस्य कुत्राप्यघटमामत्वात्। विशिष्टषुस्विपिदिसाप्रामापयज्ञानानावटविशिष्टनिश्चयत्वापच्चिन्नतो लघुत्वा
मान्यत पका, विशेषतश्च परनिरूपितत्वेन बहुतरा भपि विषदियमेव योग्यता कानाऽऽदिनिष्ठहेतुताऽवच्छेदिका, बाधाऽदिप्र
यता अनुभूवन्त इति चतुर्दैवेति कोऽभिनिवेशः। अत एकत्र तिबन्धकताऽवच्छोदिका च । मत एवानन्वितान्वयबुद्धर्षाधाऽऽ.
द्वयस्थलेऽप्येकत्र भासमानयोर्विशेषणयोः परस्परमपि सामादिप्रतिबध्यत्वप्रतिबन्धकत्वे, अत एव च व्याप्तिप्रकारकं निश्च
माधिकरपयेन वैशिष्यभानाद्विषयताभेदः,यदि च तत्र प्रकार योत्तरमपि व्याप्यभावांशे आहार्यसंशयाऽऽत्मकतथाविधका- कतया तयोनिरूपितत्वविशेषान्नातिरेकः, तदा विशिष्टवैशिष्टनादनुमित्यनापत्तिः, कार्यतासहनाबेन तथाविधसंशयस्य प्रति
स्थलेऽपि एकप्रकारताऽवच्छिमापरप्रकारतयोपपत्तावतिरेके बन्धकत्वादिति चेत् । न । अप्रामाण्यनिश्चयत्वावच्छिमाभाववि- किंमानम विशेष्ये विशेषणमिति स्थने हिरक्तत्वप्रकारतानिशिष्यनिरुक्तसंशयाभावत्वेन हेतुत्वे गौरवात,प्रतियोगिताऽवच्चे. पिता दएमत्वावच्छिन्ना प्रकारता, विशिष्टवैशिष्टपस्थले । एकप्रकारकनिश्चयस्य प्रतियोगिताऽवच्छेदकविशिष्टविषयके- रक्तप्रकारताऽवच्किचा दण्मत्वावचिना प्रकारतत्यवं विशेउन्जाबस्य प्रत्यके हेतुत्वं कल्पमानमजावांशाप्रवेशेन लाघवा- पसनवात् । स्वीक्रियतां वा तत्रावच्छेदकत्वाऽऽदेरित्येच प्र. सारशज्ञान एवं युक्तमिति तदलेन निश्चयजन्यताऽवच्छेदक- कारताप्रकारताद्वयघटितरूपेण तु बथा हेतुतावच्छवकत्वं तथा विशिष्टवैशिष्टयविषयतासिच, शाकपाकजत्वाऽऽदौ साध्य. प्रागुक्तमेव, यथा संनिवेशध्रौव्येणेति न रक्तत्वदपमखोजयावव्यापकत्वसंदेदेनाहिते हेतौ साध्यव्यापकत्वव्यभिचारसंदेहः, चिन्नप्रकारतयैव रक्तद एमस्यैव विशिष्टवैशिष्पविषयता। म. उपाधिदीधित्युक्तस्तु फलीभूतसंदेहे शाकपाफजत्वविशिष्टे न्यथा रक्तदएकव्यवानित्यतो रक्तदएडवानित्यस्य सक्षम्यात साध्यव्यापकस्याविशेषणात् । अन्यथा तु ध्यत्वाऽऽदौ तस्व रक्तत्वदएमस्यैव त्वनिष्टद्वित्वावच्छिषपर्याप्तधीरनाकारवनवेदनिश्चयात्तत्र तद्विशेषणे तु साध्यव्यापकत्वांशे विशेष्ये विशेष- कताकप्रकारताऽऽश्रयण तिगारषात । गुणवान दण्मयानित्यतो णमिति रीत्या संशयाऽऽकार एव स रक्तो दपमो न घेति संशय
बैलकण्यसंपादनाय रक्तत्वत्वविशिष्टदरामत्योभयापर्याप्तावच्छेकालीनो रक्तो दरामवानिति प्रात्यक्षिकबोध दच रक्तत्वांश इति दताकप्रकारकतानुधावनेरक्तत्वेन दण्डो,पीताबगाहिनि तारशपष्टव्यम् तु बोध्यम-किश्चिद्धर्मापच्चिन्ने यविशेषणताऽव- बोधेऽवगतेश्च तस्मादू रक्तवावच्छिनाबच्छेदकतानिरूपकदवेदकं तत्प्रकारकनिश्चयत्वेनैव देतुत्वमन्तरा धर्मिताऽबच्छेद
पडत्वावचिन्नप्रकारताकबुद्धित्वमेव रक्तदएमचामिति विशिषकानियन्त्रितस्थले दएमवदित्यादौ तु दएमत्वाऽऽदिप्रकारकहा
वैशिष्टधबुद्धित्वमाश्रयणीयम् अनुमितिहेतुपरामर्शोऽपि हेतुतानत्वनैव निर्मिताऽबच्छेद कनिश्चयत्वस्य पुर्चचत्वात्, तत्प्र.
ऽवच्छेदकतानिरूपित प्रतियोगित्वनिष्ठावच्छेदकतानिकापताधिपेशे वैययाति। विशिष्टवैशिष्टयमिति दुक्रित्वं तु रक्तदण्ड
करणनिष्ठाबध्दकतानिरूपिताधेयत्वाबाच्चावच्छेदकतानिस्वोभयधर्मावच्छिन्नविशेष्यतानिरूपितप्रकारताशानिबुफित्वम् । रूपितहेतुताऽवच्छेदकावच्छिन्नप्रकारताकत्वमेव निवेश्यताम। कारणता च तत्र दण्डत्वावच्छिन्नविशेभ्यतानिरूपितरक्तत्वप्र
न च यत्र व्याप्तिधूमत्वयोरेकत्वे वयमिति रीत्यैव हेतुनिष्ठप्रकारताशालिनिर्णयत्वेन । कार्यता च रक्तत्वविशिष्टदण्डत्वाव. कारताऽवच्छेदकत्वे तारशपरामर्शीदनुमित्यापत्तिः, इष्टापत्तीच चिनविशेष्यताशालिकानत्वेनैव । तेनैकद्वयमिति रीत्या दग्मो विरोधव्यभिचारयोहत्वानासत्वानुपपत्तिः, तारशज्ञानस्य तद. रक्तोऽप्रमेयश्चेति ज्ञानेन व्यनिचारः,तत्र दण्डत्वविशिष्टविशेष्य. कानाप्रतिवध्यत्वादिति तत्साधारणाय व्याप्तिप्रकारतानिलपिताया रक्तवानवमित्वेन, रक्तत्वं धर्मितावच्छेदकीकृत्य प्रमे- तविशेष्यतात्वेन धूमत्वावचिन्नप्रकारता निवेशनीया तिखेन यस्वाऽऽदिबाधकालेऽपि तथाविधज्ञानाऽऽपत्तिरिति तारशषिशे- धूमत्वावच्छिन्नत्वं च धूनप्रकारतायां तत्रैव यत्र धमत्वस्थ प्यताया रक्तवावच्छिणत्वमावश्यकमिति वाच्यम् | एकाऽपिप्र. व्याप्तिधर्मिताऽवच्छेदकत्वमा अन्यत्र तु धूमप्रकारकत्वेनैवेति ना. मेयत्वाऽऽदिप्रकारतानिरूपितदएमत्वावच्छिन्नविशेष्यताभित्रा- ऽतिप्रसङ्गः । तथा च-प्रागुक्तरीत्या व्याप्यत्वाऽवभिन्ननिवेशबा एव रक्तवावचिन्नावशेष्यताया अभ्युपगमादेकस्याविशेष्य. स्यैवौचित्यात् । न चाऽयमेकाम्ताऽपि युक्तः,परस्परनिरूपिताताया रक्तद एडवोजयानवचिन्नत्वेनाध्यानिचारात तत्रापि रक्त- बान्तरावयः स्थानीयविषयताया अप्यनुभवात् । न च विशित्वधर्मिताऽवच्छेदकदण्डत्वप्रकारकनिर्णयजन्ये दण्डो रक्तः प्र. पर्याप्तप्रकारतकान्तपक्षोऽपि युक्तः, विशिष्टविशिष्टपतिप्रकामेय इत्येताहशबोधे व्यभिचारवारणाय तारशविशेष्यतायां रक्त- रतान्तरस्याऽपि सिद्ध्यापत्ते,तसिमाविष्टापारीः । बरामवि. प्रकारकताऽऽदिनिरूपितदएमत्वावच्छिन्नविशेष्यताभिन्नत्वं नि. शिघ्पुरुषविशिष्टजूतलपर्याप्तप्रकारताकबुकौ च दमाशे निश्चः
शनीयम् । एकत्र घ्यमिति विषयिता च प्रकारिताद्वयावधि- याऽऽत्मकदण्डविशिष्टपुरुषपद भूतसमिति निश्चयो देतुः,प्रतए. अविशेष्यतारूपा । यथा-चैत्रो दरामी कुएमलीत्यत्र । न चैकमे- बदएमांशे पुरुषांशे च संशयनिश्वयाऽऽस्मकतारशहानाइएमांश का प्रयादिकमप्यतिरिक्वेत, एकत्र द्वयमिति संजयैष संप्र. विशेष्ये विशेषणामति रीत्या पुरुषांशे विशिष्टनिरूपितवैशिष्टय. हाताभयं व दरामी चैत्रोन कुरामली, दएकी वैत्रः कुण्डली. विषयताशालिकानापत्तिरित्यज्युपगमे च विशेषणविशिष्टवै.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org