________________
(१८७३)
अनिधानराजेन्मः। विशेष्यताशालित्वस्यापि तादृशनिर्णयजन्यतावच्छेदके प्रवे- स्कारादिमानसताऽऽपरिति विशिष्टवैशिष्टयानुनवत्वमेव च शात, उक्तस्थले दपत्वप्रकारतानिरूपितरक्तरवावच्छिन्त्राविशे- अन्यतावच्छेदकमास्थीयते, स्मरणे व ताहशविषयतानियामक प्यताया एव सत्वात । उभयधर्मावच्छिन्नप्रकारतां परित्यज्योन- इति बहवः । केचितु अनुभवत्वजाती मानाभावेन शानत्वस्यायपर्याप्तप्रकारतानिवेशेन हेतुत्वस्वीकारे तु पर्वतो लौहित्या- ऽपि नित्यसाधारणतया जन्यताऽवच्छेदकत्वाजन्यप्रत्यक्ववृत्ति भाववानिति ज्ञानकाले लोहितबडिमानिति विशिष्टवैशिष्टय- जातिविशेष एव विशेषणताऽवच्छेदकप्रकारकनिर्णयजन्यता:बुधवगमाऽऽपत्तिः, पर्वतो नलोहित इति ज्ञानस्य लौहित्य- बच्चेदकोऽनुमित्यादौ च परामर्शाऽऽदिरेव तारशविषयतानिप्रकारकपर्वतविशेष्यकज्ञान पर प्रतिबन्धकत्वात न च रक्त- यामकः, एवं शाब्दबोधेऽवान्तरवाक्यार्थबोध एव, तथाऽप्यवि. स्वावच्छिन्नविशेष्यताकरक्तप्रकारकस्य रको रक्त इति स्मरण- जातीयप्रत्यक्तत्वस्य तजन्यताऽवच्छेदकत्वे इतरव्यापकीभूतास्य प्रसङ्गः, तत्र तथा निर्णयस्य हेतुत्वादिति वाच्यम; रक्त- जावप्रतियोगिपृथिवीत्ववति पृथिवीत्याकारकपरामर्शादितरस्वावच्छिन्नविशेष्यतायास्तत्र रक्तत्वप्रकारतानिरूपितत्वेऽपि भेदत्वप्रकारकशानदशायामिव तच्चून्यदशायामपि पृथिवीत. रक्तत्वावच्छिन्नविशेष्यतात्वे तस्यास्तादृशप्रकारतानिरूपित- रजेदवतीत्याकारकविशिष्टवैशिष्टयविषयताशालिनाऽनुमितेरा-- त्वानज्युपगमात् , तेन रूपेण रकत्वप्रकारतानिरूपितत्वेऽपि र पत्तिः, तारशानुमितान्वयव्याप्तिकानस्यैव हेतुत्वान्नापत्तिरित्युतत्वावच्छिन्नविशेष्यतात्वे तच्चालिन्यं ज्ञानस्यैव, रक्तो रक्त कौ च स्वातन्त्र्येणेतरनेदत्वप्रकारकज्ञानस्य सखे तादृशानुमित्यइत्याकारकस्मृतिजनकतया तादृशस्मरणाऽऽपश्यसंभवात् । नुदयाऽऽपत्तिः।नच पृथिव्यामितरभेदविशेष्यकानुमितेरेव स्वीदण्डो रक्तो न वेति संशयानुव्यवसायस्तु वस्तुत्वविशि- कारानेयमापत्तिः,साध्यविशेष्यकानुमिती साध्यप्रसिकेपिरोधिटद एमबैशिष्टयावगाही रक्तदग्मेन संदेरीत्यप्रत्ययात् , किंतु जया तत्र ताशानुमित्युत्पादासंभवात् । न च विशेष्ये विशेषणरक्तत्वतदनावप्रकारकत्वदण्डविशेष्यकत्वावगाही रक्तत्वेन त- मिति रीत्या पृथिवीतरभेदेवतीत्याकारानुमितिस्तत्र जायत ए. दभावेन च दण्डं संदेहीति प्रत्ययादिति न तत्र व्यलिचार वेति वाच्यम, तथा सति साध्यज्ञानशून्यकाले ताशपरामर्शा. इति केचित् । तचिन्त्यम । समुघयानुव्यवसायवत्तत्तविशे- त्पृथिव्यामितरभेदः पृथिवीतरभेश्वतीत्याद्याकारकधिविधविषषणद्वयनिरूपितवैशिष्टयविषयताशालित्वस्यैव वक्तुं शक्य- यताशालिन्या भनुमितेरापत्तः । न च विशिवुद्धि प्रति विशेत्वात्। रक्तदण्डे न संदेखीत्यनन्निवापस्य दहिमनं जानामीत्यन
षणकानस्य हेतुत्वान्नेयमापत्तिः, एवमपि प्रमेयत्वेनेतरजेदशाजिलापवदेवोपपत्तेओनत्वेन संदेहाऽनुन्यबसाये चोक्तप्रका
नकाले तथाविधानुमितेरापत्तिसंभवात् । न च प्रमेयस्याऽऽदिना राभावाद्विशकोपयुवल्यमानस्य विशेषणतावच्छेदकस्य वि
साध्यक्षानकाले साध्यविशेष्यकानुमितिप्रतिबन्धकीचूतशेष्यनिष्ठसंबधावगाहिताया परोक्तकाने समर्थने चान्यत्रा
साध्यसिकिसवे तत्र तथाविधविषयताशाल्यनुमिस्यापत्तिरिति सात् । तस्माद्विशेष्ये विशेषणमिति रीत्यैव संश
वाच्यम,साध्यतावच्छेदकप्रकारकसिकेरेव साध्यविशेष्यका. यानुनयवसाय इति न व्यभिचार इति बहवः। न च संदेही
नुमितिबिरोधित्वात् । भन्यश्चेतरभेदस्वरूपेण दास्तरावगाहित्यनुव्यवसायम्य विशेषणमिति रीत्याऽभ्युपगमे रक्तदएडो सिद्धिकाले तारशानुमितिवारणाय तत्र पक्षविषयतानिवेश्यासद्रव्यामति व्यवसायानन्तरमपि रक्तदळं जानामीत्यनुव्य- खेप्रतिवध्यप्रतिबन्धकनावान्तराऽऽपत्तेः, तस्मादितरभेदत्व
सायप्रस इति वाच्यम, रक्तविशिष्टप्रकारतानिरूपितविष. प्रकारकज्ञानकालीनव्यतिरेकव्याप्तिहानजन्यानुमितिविशिष्टच यित्वसांसर्गिकविषयितानिरूपितविशेष्यतासंबन्धेनाऽव्यवसा
शिष्ट्यविषयतास्वीकार मावश्यका तत्साधारण्यं च विशेषयं प्रति रक्तत्वप्रकारतानिरूपितदएमत्वावच्छिन्नविशेष्यता- णताऽबच्छेदकप्रकारकमानजन्यताऽबच्चेकस्यावश्यकम् । तथा कत्वेन व्यवसायहेतुताया आवश्यकत्वात् । अन्यथा रक्तो दहम वसतीतरभेदत्वप्रकारकज्ञानशून्यकाले विशेष्ये विशेषणइति प्रत्यन्नानन रक्तवान् दएकति सम्हाऽऽसम्बनस्मर- मिति रीत्यत्तरभेदत्वप्रकारकद्विविधविषयताशाल्यनुमित्यापणाऽऽदिस्थले र एमं स्मरामीत्यनुव्यवसायोपपत्तेः । न च त्तिः,विशिष्टवैशिष्ट्यानवगाहिन्या विशेष्ये विशेषणमिति रीत्या दएमो रक्त इति इनोपरमेऽपि रक्तदए; कमीत्याकारक- जायमानाया अनुमितेरप्रसिदेः । विशिष्टवैशिष्ट्याबगाहिन्यां तिसाकात्कारोत्पश्या व्यभिचारः, हेतुताऽबच्छेदके कानहानि- चविशेषणताऽवच्छेदकप्रकारकनिर्णयस्य हेतुत्वादिति चेत,एवनिवेशे च रक्तदराम श्त्यनुदबुद्धसंस्काराद्रक्तत्वनिर्विकल्पक
मप्यनुमितौ स्वातन्त्र्येणेव हेतुत्वम, अनुमितिसाधारणजन्यता:दशाया विशिष्टबोधाऽऽपत्तिः, उद्बोधकानां संस्कारजवि- वच्छेदकत्वे नित्पव्यावर्तनाय जन्यत्वनिवेशस्यावश्यकत्वम,मियो शिष्टवैशिष्टयबोधहेतुत्वेऽपि तदभावे सामान्यसामध्या विशेषणविशेष्यनाधे विनिगमनाविरहेण नानाकार्यकारणाभाफलजननमाबाधकमावादिति वाच्यम, कृतिसाक्षात्कारपूर्व। वस्याऽऽवश्यकत्वादवच्छेदकप्रकारकशानशून्यकालीनस्मरणे ईनियमतो दरमा रत इति स्मरणानभ्युपगमात् । वस्तुतः श्वरकाने च विशेष्ये विशेषणमित्येताविषयतामात्रमन्युसंस्कारव्यावृत्तहानेच्याकृतिवृत्तिजातिविशेषं कल्पयित्वा -वि. पेयते, अतो न व्यभिचारः, न वा नित्यसाधारणमित्याहुः । शेषणताऽवच्छेदकप्रकारकविजातीयगुणत्वेनैव हेतुत्वं स्वीकि- केचित्त-विशेषमाताऽवछेदकसंशयकाले विशिष्टवैशिष्ट्यबोधं यते, अनन्तस्मृतिव्यक्तितकेतुत्वकल्पनापेक्षया ताशजाति- स्वीकृत्य विशेषणताऽबल्लेदकप्रकारकहानत्वेनैव हेतुत्यमाहुः । कल्पानाया पवोचितत्वात । न च कृतिसाक्षात्कारपूर्व विषय | तदसत । संशयसाधारणज्ञानस्य हेतुत्वेऽप्रामाण्यनिर्णयस्येवो. स्मृतिकल्पनमावश्यकम,अन्यथोपनायकज्ञानविरहेण विषयना- तेजकतया निर्णयत्वेन हेतुत्वे स्वप्रामाण्यवानस्यैव तथात्वे नासंभवम कृतिसाक्षात्कारानुदयप्रसादिति वाच्यमकान- निर्णयत्वेन देतुत्वकल्पनाया एवोचितत्वात् । अन्यथा विशेष. सकणप्रत्यासत्तेरपीच्चाकृतिसाधारणतद्विषयकविजातीयगुण- पताऽवच्छेदप्रकारकहानीयनिर्णयत्वापेकया गुरुशरीरस्याप्रामा त्वेनैव हेतुत्वोपगमात् । अवश्यं च गुणमानसजनकावच्छेदकत- | एयज्ञाननिर्णयत्वस्य निषेशने महागौरवप्रसलात । अथ विशे या संस्काराऽऽदिव्यावसजातिविशेषकल्पनम् । अन्यथा सै- णताऽवच्छेदकसंशयकाले तत्र चाप्रामाण्यशङ्कायां भषम्मत
४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org