________________
(१३७६) जंबुदीव अभिधानराजेन्द्रः।
जंबदीव प्रश्नसूत्राद्विजियते , उत्तरसूत्रे सप्त नीलकणानि , मष्टा- पमासिस्संति ; का मरिया तवसु, तति, नविस्संति ; विशतिश्च सहस्राणि यावत् समुपमपन्ति । तद्यथा-पूर्वसूत्रे
केवइआ णक्खता जोगं जोइस,जोअंति, जोस्मंति; केवडमेरुतो दकिणदिग्वार्तनीनामेकं पतिसहस्राधिकं लकमुक्तं, तद पूर्व पूर्वाब्धिगामीत्यागतान्यष्टानवतिः सहस्राणि,
श्रा महम्गहा चारं चरिंसु, चरंति, चरिस्संति; केवइआओ एवमुदीच्यनदीनामप्वष्टानवतिः सहस्राणि शीतापरिकरनध- तारागण कोडाकोमीभो सोनिंसु,सोनिति,मोनिस्संति य?। इच नकाणि द्वात्रिंशत्सहस्राणि च , सर्वपियोषधोक्तं मा- गोयमा ! दो चंदा पनासिंमु०३, दो मूरिआ तवईमु०३, नम् । अथ पश्चिमाग्धिगामिनीनां संख्याप्रश्नार्थमाह-" जंबु.
छप्पमं एक्खता जोगं जोईमु. ३, गवत्तरं महम्महमय दीव दीचे " इत्यादि । इदं चानन्तरसूत्रवत वाच्यं संख्या योजनीया,परस्परं निर्विझेपत्वात्। संप्रति सर्वसरित्संकलनामाह
चारं चरिंसु० ३ । “ एगं च सयसहस्सं, तेत्तीसं खबु " एवामेव सपुब्बारेणं" इत्यादि व्यक्तं, नवरम् जम्बूद्वीपे जवे सहस्साई। णच य सया पछासा, तारागणकोमिकोद्वीले पूर्वाब्धिगामिनीनामपराधिगामिनीनां च नदीनां संयोजने डीणं ॥१॥" चतुर्दशनकाणि षट्पञ्चाशत् सहस्राणि भवन्ति इत्याम्यातमा जम्बूद्वीपे भगवन् ! द्वीपे कति चन्याः प्रजासितवन्तः-प्रकाशननु इयं सर्वसरित्संस्था केवलपरिकरनदीनां,महानदीसहिता- नीयं वस्तु सदयोतितवन्तः, प्रभासयन्ति ब्योतयन्ति,प्रजासनां वा तासाम ?। उच्यते--महानदीसहितानामिति संभाव्यते, यिष्यन्ति सयोतयिष्यन्ति,उद्योतनामकर्मोदयाश्चन्द्रमएमलासंभावनाबीजं तु कच्चविजयगतसिन्धुनदीवर्णनाधिकारे नामनुप्णप्रकाशो हि जन उद्योत इति व्यवाहयते,तन तथा प्रभे प्रवेशे च सर्वसंख्यया आत्मना सह चतुर्दशजिनंदीसहस्रैः अनादिनिधनयं जगतस्थितिरिति जानतः शिष्यस्य कालत्रयसमन्विता भवतीति श्रीमलयगिरिकृतहतक्षतविचारवृत्त्या-1 निर्देशन प्रभा, प्रष्टव्यं तु चन्छादिसंख्या तथा कति सूर्यास्ता. दिवचनमिति । श्रीरत्नशखरसूरयस्तु स्वकेत्रसमासे-" अडस- पितवन्तः प्रात्मव्यतिरिक्तवस्तुनि तापं जनितवन्तः, एवं परि महाणश्नो, चारस अंतरणईउ सेसा उ। परिअरणच
तापयन्ति , तापयिष्यन्ति । प्रातपनामकर्मोदयाद रविमएमला. चउदस, एवं उपखसहसा य॥१॥" इति महानदीनां पृथमाणनं नामुष्णः प्रकाशस्ताप इति लोके व्यवड़ियते , तेन तथा प्रश्नो. चकुरिति । तत्वं तु बहुश्रुतगम्यम् । नम्वत्र प्रत्येकमष्टाविंशतिसह.
क्ति, तथा कियन्ति नक्षत्राणि योगं स्वयं नियतमण्डलचामनदीपरिवारा द्वादशान्तनधः सर्वनदीसंकलनायां कथं न
रित्वेऽप्यनियताऽनकमएमचारित्रिनिजमएमलक्षवमागतैहै: गणिता? उच्यते-श्यं सर्वसरित्संख्या चतुर्दशलकादिलकणं
सह संबन्धं युक्तवन्ति प्राप्तवन्ति , युद्धन्ति प्राप्नुवन्ति , . श्रीरजशेखरसरिनिः स्वोपनक्षेनसमासवृत्ती, तथा प्रतिमहान
योक्यन्ति प्राप्स्यन्ति । तथा कियन्तो महाग्रहा प्रकारकादीपरिवारमीलने स्वस्ववेत्रविचारसूत्रे श्रीजिननरूगणिकमा
दयधारं मामलकेत्रपरिमि चरितवन्तो अनुभूतवन्तः, श्रमणादिमत्रकारैः भीमनयागर्यादिभिवृत्तिकारइच्चान्तनंदी
चरन्ति अनुभवन्ति,चरिष्यन्ति अनुनवियन्ति ?। यद्यपि समयपरिवाराः संग्रहेण चोक्ताः। श्रीदरिमासूरिभिस्तु-"स्वंमा जोत्र
केत्रवर्तिनां सर्वेषामपि ज्योतिषकाणां गतिश्चार इत्यभिधीयते, ण" इत्यादि गाथायाः संग्रहण्यां चतुरशीतिप्रमाणा कुरुनदी
तयाऽप्यन्यव्यपदेशविशेषाभावेन बकातिचारादिनिगतिविरनन्तर्भाग्य ततस्थाने श्मा एव द्वादश नदीः चतुर्दशभिः२ नदी
शेषैर्गतिमत्त्वेन चैषां सामान्यगतिशब्देन प्रभः । तथा कियत्यसहः सह निक्तिप्य यथोक्तसंख्याऽपूरि। तद्यथा-"चउदस
स्तारागणकोट्यः शोजितवत्यः शोनां धृतवत्यः, शोभन्ते, शोसदस्सगुणित्रा, अडतीसणउ विजयममिला । सीमाण
भिष्यन्ति । एषां च चन्दादिसूत्रोक्तकारणानावन बहुलपका. णिवती, सीओआए वि एमेव ॥१॥" कैश्चित्त जयविजय
दो जास्वरत्वमात्रेण शोभमानत्वादित्यं प्रभाऽभिलापः । अत्र गतयोः गङ्गासिन्वोः रक्तारक्तवत्योर्वा अष्टाविंशतिसहस्रनदी
सोऽनुक्तोऽपि वाशन्दो विकल्पद्योतनार्थ प्रतिप्रश्नं बोध्यः । लक्कणः परिवारः, स एवासनतयोपचारेणान्तनदीनां परि
प्रगवाना--गौतम ! द्वौ चन्छौ प्रभासितवन्तौ, प्रभासते, प्रघारतयोक्त इत्यतोऽवसीयते, यदन्तनदीपरिवारमाश्रित्य मत
भासिध्यते च । जम्बरोपे क्षेत्र सूर्याक्रान्ताभ्यां दिग्न्यामन्यत्र वैचित्र्यदर्शनादिना केना ऽपि हेतुना प्रस्तुतसूत्रकारणाऽपि
शेषयोर्दिशोश्चन्काभ्यां प्रकाश्यमानत्वात, प्रश्नसूत्रे च प्रभासिसर्वनदीसंकलनायां गणिता इति।अत्रापि तस्वं बहुश्रुतगम्यमेव ।
तवन्त इत्यादौ यो बहुवचनेन निर्देशः स प्रश्नरीतिर्बहुवचयदि चान्तनदीपरिवारनदीसंकलनाऽपि क्रियते, तदा जम्बूद्वीपे
नेनैव प्रवतीति ज्ञापनार्थः। एकाद्यन्यतरानियस्य तु सिद्धाकिनवतिसहस्राधिकाः सप्तदश लक्षाः नदीनां भवन्ति ।
न्तोत्तरकाले संभवः, एवं सूर्यसूत्रेऽपि भावनीयम् । तथा द्वौ यदुक्तम्-"सुत्ते चन्दस लक्खा, छप्पामसहस्सजंबुदीवम्मि ।
सूर्यो तापितबन्तौ , जम्बुद्धीपत्रमिति शेषः, अस्मिन्नेव कंत्र दुति सत्तरस लक्खा , वाणउई सहस्ससलिला उ॥१॥"
चन्द्राकान्ताज्यां दिग्न्यामन्यत्राशेषयोर्दिशोः सूर्याभ्यां ताइति । एतेषां जम्बूदीपप्रज्ञप्युक्तार्थानां पिएमके मील के विष
प्यमानत्वाव तथा पपञ्चाशनक्षत्राएकैकस्य चन्द्रस्य प्रयजूते इयं संग्रहगाथा भवतीति। अथ जम्बुद्धीपव्यासस्य ल
त्येकमष्टाविंशतिनकत्रपरिवारान् योगं युक्तवन्तीत्यादि प्राम्बकप्रमाणताप्रतीत्यर्थ दक्षिणोत्तराच्यां केत्रयोजनसांप्रमीला
त् । तथा षट्माप्ततिं पासप्तत्युत्तरं महाग्रहशतम, एकैकनं जिनानामुपकाराय दर्वते । बथा-१००००० , अत्र सर्बानं
स्य चन्छस्य प्रत्येकमष्टाशीतग्रहाणां परिवारजावात चार लक्षयोजनप्रमाणम् । अत्रापि जगतीसत्कमूल विष्कम्भः स्वस्व.
चरितवदित्यादि । तथा पद्येन तारामानमाह-" तारागणकोदिग्गतमुखवने ऽन्तर्माननीय इति । ०६ वक।
'टिकोटीनामेकलकं त्रयस्त्रिंशच्च सहस्राणि, नव च शताअथ जम्बूद्धीपे चन्छादिसंख्यां पृच्छति
. नि , पश्चाशानि पञ्चाशदधिकानि अवन्ति । प्रतिचन्द्र ताराग
कोटाकोटीनां षट्पटिप्सहस्रनवशताधिकपञ्चसप्ततेसम्यमानजंबुद्दीवे णं जंते ! दीवे कार चंदा पनासिम, पभासिति, । स्वादिति । ०६ वक्षः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org