________________
जंबदीव अभिधानराजेन्डः।
जंबदीव प्रश्नसूत्रं व्यक्तम् । उत्तरसूत्र जम्बूद्वीपे छीपे चतुस्विंशचक्रवर्ति- | रचिलंदमणशब्दसाहचर्यात प्रतीयत, न तु रेणुकासुत इति । विजयास्तत्र द्वात्रिंशन्महाविदहविजयाः च भरतैरावत, अब ज०६ वक। योरपिचक्रवर्तिविजेतव्यकेत्रखरामरूपस्य चक्रवर्तिविजयशब्द
जंदीवे दीवे हरिवासरम्मगवासस् दो चउवीसा मलिवाच्यस्य सत्वात. एवं चतुर्विंशत् राजधान्यश्चतुस्त्रिंशत्तमिश्रागुहाः,प्रतिवैतात्यमकैकसंजवात्, एवं चतुरिंशत् खएकप्रपात
लासयसहस्मा जवंतीति मकवायं ।। गुदाः, चतुरिंशत् कृतमालदेवाः, चतुस्त्रिंशन्नक्तमालका देवा. तथा "जबुद्दीधे" इत्यादि सुबोध, द्वयोपयोः सहोक्ती श्वतुस्त्रिंशत ऋषभकूटनामकाः पर्वताः प्राप्ताः, प्रतिक्षत्र संन्न- हेतुः प्राग्वदेव, ( हरी ति ) हरिसलिला पूर्वाणवगा, हरिवर्षवतः चक्रवर्तिनो दिग्विजयसूचकनामन्यासार्थमकैकसद्भावात, द्वारकान्ता चापरावगारम्यके नरकान्ता पूर्वार्णवगा.नारीकायश्चात्र विजयद्वारे प्रकान्ते राजधान्यादिप्रश्नोत्तरसूत्र तद्विज
न्ता चापरावगा सर्वसंख्यया जम्बूद्वीप द्वीप हरिवर्षरम्यकयान्तर्गतत्वेनेति।
वर्षयोद्वै चतुर्विशतिसहस्राधिके सलिलाशतसहने भवत इति अथ इदा:
षट्पञ्चाशतसहस्राणां चतुर्गुणने एकभावत एव लाभात् । जंबुद्दीवे दीवे केवडा महदहा परमत्ता? । गोयमा ! अत्रापि सहस्रपरतया व्याख्यानं प्राग्वत् । ॐ० ६ वक्षः। सोलस महदहा पएणत्ता।
जंबुद्दीवेणं भंते ! दीवे मंदरपन्च यस्स दक्खिणेणं केवप्रश्नसूत्र व्यक्तम् । उत्तरसूत्र षोडश महाहदाः, षर्षधराणां | इया सलिलासयमहस्सा पुरचिवमपच्चच्छिमाजिमहा शीताशीतोदयाश्च प्रत्यकं पञ्च । जं०६ वक। स्था। लवणसमुदं समति ? । गोयमा! एगे छाणनए सालमा अथ सलिला:
सयसहस्से पुरच्छिमपञ्चच्छिमानिमुहे लवणसमुदं समजंबुद्दीवे णं ते! दीवे केवइआओ महाणईओ वास
पेंति ति । जंबुद्दीवे णं भंते ! दीवे मंदरस्स पन्चयस्स हरपवहाओ, केवड़ाओ पहाणईओ कुंडप्पबहाओ पाल
नत्तरेणं केवडा सलिलासयमहस्मा पुरच्छिमानिमहा ताओ? । गोत्रमा ! जंबुद्द वे दो चोद्दस महाणईओ
लवणसमुई समति । गोयमा ! एगे हम नए मलिनावासहरपत्रहाओ, गवत्तरिमहाणईओ कुंडप्पवहाओ,
सयसहस्से पुरच्छिमपञ्चच्छिमाभिमुहे जाव समप्पेइ। जंबुएवामेव सपुव्वावरेणं जंबुद्दीवे दीवे एनति महाणईणो
होवे णं भंते ! केवडा सबिलासयमहरूमा पुरत्यानिजतीति मक्खायं ।
मुहा लवणममुई समप्पति गोप्रमा! सत्त सलिनासयजम्बूद्वीपेद्वापे कियत्यो महानद्यो वर्षधरेभ्यः " तास्थ्यात्
सहस्सा अट्ठावीसं च सहस्मा० जाव समप्येति । जंबुद्दीवे तस्यपदशः" इति।वर्षधरहदयः प्रवदन्ति निर्गच्छन्तीति वर्षधरप्रवहाः। अन्यथा कुण्डप्रभवाणामपि वर्षधरनितम्यस्थकुण्ड
णं ते ! केवइआ सलिलासयसहस्सा पचच्छिमाजमुहा प्रजवत्वेन वर्षधरप्रनवा इति वाच्यं स्यात् । कियत्यः कुरामप्र- लवणसमुदं समति । गोयमा! सत्त सलिलामयसहभवा वर्षधरनितम्बवर्तिकुएमनिर्गताः प्राप्ताः ? । गौतम ! जम्बू- स्सा अट्ठावीस च सहस्सा जाव समप्पेंति, एवामेव सपुद्वापे चतुर्दशमहानद्यो वर्षधरहदप्रनवाः जरतगङ्गादयः प्रति
बावरेणं जंबुद्दीवे दीवे चोद्दस सलिलासयसहस्सा छकेत्र विद्विभावात् कुण्डभवाः षट्सप्ततिमहानद्यः, तत्र शीताया सदाव्यप्वटसु विजयेषु शीतादाया याम्येप्वष्टासु विज
प्पएणं च सहस्सा नवंतीति मक्खायं ॥ येषु च एकैकनावन पोमश गङ्गाः षोडश सिन्धपश्चातथा शी
अध मरुता दक्षिणस्यां कियत्या नद्य इत्याह-"जबुद्दीव दीवे ताया याम्येबष्टसु विजयषु शीतोदाया उदीच्येवासु विजय
'मंदरपब्धय" इत्यादि व्यक्तम् । नवरम् उत्तरसूत्रे एक षनवतिवसु चैकैकनावेन पोरश रक्ता रक्तवत्यश्च, एवं चतुःषष्टिः
सहयाधिकं सखिलाशतसहस्रम् । तथाहि-भरत गङ्गायाः सि. द्वादश च प्रागुक्ता अन्तनद्यः सर्वमीलने षट्सप्ततिरिति कुण्डप्र
धोश्च चतुर्दशचतुर्दशसहस्राणि, हैमवते रोहिताया रोहितां. भवानां तु सीताशीतोदापरिवारभूतत्वेनाऽसंभवदपि महानदी
शायाश्चाष्टाविंशतिरष्टाविंशतिसहस्रागि, हरिवर्षे हरिसलिलात्वं स्वस्वविजयगतचतुर्दशसहस्रनदीपरिवारं संपदुपेतत्वेन
या हरिकान्तायाश्च षट्पञ्चाशत् २ सहस्राणि.सर्वमीलने यधोभाव्यम् । एवमेव पूर्वापरेण चतुर्दशषट्सप्ततिम्पसंख्यामील
क्तसंख्या। अथ भरारुत्तरवर्तिनीनां संख्या प्रश्नयितुमाह-"जवुनेन जम्बूद्वीपे नवतिमहानधो भवन्तीत्याख्यातमिति । जं. ६
हावे" इत्यादि व्यक्तम : ननरम उत्तरसूत्रे सर्वसंध्या दक्विणसवक० । स्था० । सा( तासां चतुर्दशमहानदीनां नदी
त्रवद्भावनीया, वर्षाणां नदीनां च विशवः स्वयं बोध्यः । ननु परिवारसंख्या समुरूप्रवेशदिग् 'महाणई' शब्दे वक्ष्यते)
मेरुतो दक्किगोत्तरनदीसंख्यामीलने सपरिवारे उत्तरदक्षिणप्र.
वहे शीताशीतोदे कथं न मिक्षिते । उस्बते-प्रश्नसूत्र हि मेरुती जंबुद्दीचे दीवे हेमवय हेरएणवएमु वासेसु वारमुत्तरे स
दकिणोत्तरदिमागचर्ति पूर्वापरसमुजप्रबेशरूपविशिष्मार्थविषलिलासयसहस्से नवंतीति मक्खायं ।।
यकं तेन मरुतः शुरूपूर्वीपरसमुद्रप्रवेशिन्योरनयोनिबंचनसत्रऽजम्बूद्वीप हैमवतरण्यवतयोः क्षेत्रयोादशसहस्रोत्तरं नदी- नन्तनावः, यथाप्रश्न निर्वचनदानस्य शिष्टव्यवहारात् । अथ प. शतसहस्रं नवतीत्येवमास्यातम् अत्र शतसहस्रशब्दसाहचर्या- घोऽभिमुखाः कियत्यो बवणोदं प्रविशन्तीन्याह-"जंबहीवे दीये" दग्रसंख्यायां सहस्राणि प्रतीयन्ते । अन्यथा षट्पश्चाशतसह-| इत्यादि । जम्बुद्वीप द्वीप कियत्यो नः पूर्वाभिमुम्राः लवणोदं राणां चतुर्गुणने संख्याशास्त्रबोधः स्यात, दृश्यते च शब्दलाह- प्रविशन्ति.कियत्यः पूर्वममुष्प्रवेशिन्य इत्यर्थः। इदं च प्रश्नसूत्र चांदप्रतिपत्तिः। यथा-रामलक्ष्मणावित्यत्र रामशब्देन दाश. केवळ नदीनां पूर्व दिग्गामस्वरूपप्रमुच्यविषयक, तन पूधम्माल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org