________________
(१०७.) अन्निधानराजेन्डः।
पाय त्तिनीलस्थलेऽव्याप्यवृत्तित्ववारणाय चावच्छेदकतया नीला
उक्तसंबन्धेन हेत्वभावादेव न त नीलोत्पत्तिीरति विभाव्यते,
तवा नीसं प्रति नीले तररूपाऽऽदेः प्रतिबन्धकवे चित्ररूपत्वाऽऽ. दो स्वसमयायिसमवेतव्यसमवायित्वसंबन्धेन नीलेतररू
दिना न कस्पनीयमित्यतिमाघवम् । एवं च सामानाधिकरण्यपादीनां हेतुत्यमित्यव्याप्यवृत्तित्वपक्षेऽष्टादश कार्यकारण
संबन्धावनिप्रतियोगिताको नीलेतराभावः समानावच्छेदभाषाः, चित्ररूपपकेऽप्येतावन्त एव । चित्ररूपे नीलेतररूपाऽऽदीनां पटूस्य, नीलाऽऽदौ च नीलाऽऽदिषस्य हेतुत्वम, नीले.
कत्वप्रत्यासत्या नीसहेतुरित्यपि निरस्तम; समानाधिकरणस्य
ज्याप्यवृत्तित्वेन तत्संबन्धावच्छिन्नप्रतियोगिताकनीलेतराजावातराऽऽदिषट्कस्य च नीलाऽऽदो प्रतिबन्धकत्वमित्यादिनाऽऽ. धिक्यानावात् । वस्तुतोऽरच्छेदकतया नीलाऽऽदी स्वसमवा
सत्याति बहवः संप्रदायं समादधते । केचित्तु-विजातीयचित्र
प्रति स्वविजातीयत्वस्वसंयमितत्वोनयसंबन्धेन रूपविशिष्टरूयिसमवेतव्यसमवायिसमवेतत्वसंबन्धेन नीलेतररूपाविशि
पत्वेनैव हेतृत्वम् । स्वबैजात्यं च चित्रत्वाव्यतिरिक्तं यत्स्ववृत्ति एनालस्वाऽऽदिनैव हेतुत्वम् । न च नीले तरत्वाऽऽधवच्छिन्नं
तद्भिनधर्मसमवायित्वम, स्वसंबलितत्वं च स्वसमवायिसमप्रति नीलविशिष्टनीसेतरत्वाऽदिना हेतुत्वे विनिगमकाभावः,
वेतद्रव्यसमवायिवृत्तित्वम् । न च सत्वाननुगमः, संबन्धमध्ये नीत्वापेक्वया नीलतरत्वस्य गुरुत्वात इत्थं चाभिनिष्कर्षऽस्मा
तत्तत्प्रवेशासंबन्धावच्छिन्नप्रतियोगिताकानां हेतुत्वादित्याहुः॥ कं द्वादशैव कार्यकारणनाबा इति साघवादित्याहुः । तदसत् । चित्ररूपस्वीकारपकेऽपि नीलाऽऽदी नीलेतराभादप्रतिबन्धक
परे तु नीलपीतोभयाभावपीतरक्तोभयाभावाऽऽदीनां स्वसम
बाविसमवेतत्वसंबन्धावचिन्नप्रतियोगिकानां समवायावच्छिस्वेनैव शुक्लावयवमात्राऽऽरब्धे नीबाऽऽद्यतुत्पत्तिनिर्वाहात,
अप्रतियोगिताकानां विजातीयपाकोभयानावादीनां यावश्यानामाऽऽदी नीलाऽऽदिहेतुत्वाकल्पनात, कार्यकारणभाव
वचिन्नप्रतियोगिताक एकोनावचित्रत्वावच्छिन्नं प्रति हेतुरिसंण्यासाम्यादब्याप्यवृत्तिनानारूपतत्प्रागभावभावावध्वंसा
त्याहुः ॥ रूपत्वेनैव चित्रं प्रति हेतुत्वम, कार्यसहनावेनाचत्रतरा. दिकल्पने परं परस्यैव गौरवात् । किश्च-श्रव्याप्यवृत्तिरूपप
भावस्थाहेतुत्वेनानतिप्रसङ्गादित्यन्ये॥ परे तु-चित्रत्वावचिन्नेरूक्षेऽवच्छेदकतासंबन्धेन रूपे उत्पन्ने पुनस्तेनैव संबन्धेना-
पत्वेनैव हेतुत्वम, नीलपीतोभयाऽऽरब्धवृत्तिचित्रत्वावान्तरबैलवयवे रूपोत्पत्तिवारणायावच्छेदकतासंबन्धेन रूपं (प्रत्यवच्छेद
तण्यावचिन्ने च नीपीतोभयत्वेन हेतुता। एवं तत्रितयाऽऽरब्धे कतासंबन्धन रूप) प्रतिबन्धकं कल्पनीयमिति गौरवमान चाव
तत्रितयत्वेन,नीमपीतोभयाऽऽदिमात्रारब्धेच नीमपीतान्यतरा. यविनि समवायेनोत्पद्यमानमवयवेऽवच्छेदकतयोत्पत्तुमाईतीत्य
दितररूपत्वेन प्रतिबन्धकत्वात्रत्रितयारब्धचित्रवति द्वितयारवयविनि रूपस्य प्रतिबन्धकस्य सत्येन रूपसामध्यभावादेव
ग्धसंप्रयोगगन चै गौरबम,प्रामाणिकत्वात् । वस्तुतः समवायेन नावयवेऽवच्छेदकतया तदा रूपोत्पण्यापत्तिरिति वाच्यम् । एवं
द्वितयजचित्रादा स्वाधिकरणपर्याप्तवृतिकत्वसंबन्धेन द्वितयाऽ. यवयविनिष्ठरूपानावोऽवच्छेदकतासंबन्धेन रूपं प्रति हेतुबाच्या,
ऽदानीहेतुत्वम, नातःप्रागुक्त प्रतिबन्धकत्वकल्पनागौरवमित्याहु। तथा च नानारूपवत्कपालाऽऽरब्धघटस्य नीलरूपाऽऽदेनी लक
उच्चडमास्तु नीलपीतरक्ताऽऽद्यारन्धघटाऽऽदौ नीलपीतरक्ताऽऽदि पालिकाऽवच्छेदेनानुत्पत्तिप्रसाद, तदवयविनि कपाले रूपस
बेचनीलपीतोभयजपातरक्तोभयजतस्त्रितयजादीनामुत्पत्ति,सवात् । भपिच-नीलपीतवत्यग्निसंयोगात्कपालनीलनाशात्तदव.
बैषां सामग्रीसत्वात् । नात्र चरमं व्याप्यवृत्तिश्तराणि स्वव्याप्य. चेदेनानुत्पत्तिर्न स्यात्, समवायेन रूपं प्रति तेन रूपस्य प्रतिबन्ध.
वृत्तीनीति विशेषःनि चैकमेव तदस्त्वितिवाच्यम, तत्तदवयवद्धकत्वात्, तदवचित्ररूपे तदवच्छिन्नरूपस्य प्रतिबन्धकत्वकल्प.
यमात्रावच्छेदमनियसन्निकर्षेविसवणविसवणचित्रोपलम्भात। ने चातिगौरवम् । अथावच्छिन्ननीमाऽऽदौ नीलानाबाऽऽदिषटक
नचनीलपीतादिविशिष्ठचित्रेणावान्तरचित्रप्रतीतिसंभवोडमघयवगतमययविगतं च हेतुः,रक्तनीसाऽऽरब्धे रक्तनाशकपाकेन
सएमोऽत्र, सामान्यचित्रत्वेनाखएमावान्तरचित्रवानांसामानाव्याप्यवृत्तिनीलोत्पत्तौ चावयविनि नीलाभावाजावानवच्छिन्न
धिकरण्यप्रत्ययात् । न चेदेव तदा नीमाऽऽद्यविशेषिता ये नी. नीलोत्पत्तिः, केवलनीले पाकेन क्वचितोत्पत्तौ च प्राक्कन
साऽऽदिभेदास्तत्तदाश्रयरूपसमुदायेनानुगतचित्रप्रतीतेचित्रत्वं नीलनाशादेवावच्छिन्ननीलोत्पत्तिरिति चेत् । न । नीलपीतश्वेता
नीमाऽऽदिलेदसमुदायन नीलाऽऽद्यनुगतप्रतीतिसम्जवासीसअद्यारब्धेश्वेताऽऽद्यवच्छेदेन नीअजनकपाके सति प्राक्तननीन- स्वाऽऽदिकमपिचविलीयेतेति जातेरव्याप्यवृत्तित्वे पुनरस्खकनाशेन तत्तदवच्छिन्ननानानीलकस्य नाशापेक्वया पफचित्रकल्प
मेव यत्किश्चिनबच्छेन तत्रनीलत्वपीतवरक्तस्ववित्रकणचित्रत्वानाया एव लघुत्वात् । अथ व्याप्यवृत्तिरूपस्या[व्यवच्छेदकस्वी
दिसंभवादित्याहुः। तदिदमस्त्रिलमशिक्षितप्रलापमात्रम॥चि. कारादवच्छेदकतया नीबाऽऽदिकं प्रत्येव समवायेन नीबाऽऽदेहे
त्रपटोचितेच रूपाप्रतिपत्तेरनुभवविरुद्धदात, शुक्लाऽऽदिरूपातत्वम् । न चैवं घटेऽपि तथा नीलाऽऽद्युपपत्तिः, अवयवनोलत्वेन, णामपि परस्परभिन्नानां साकासंबन्धेन निर्षिगानं तत्र प्रतीते, दयविशिष्टनीसत्वेन वा तद्धेतुत्वात नचनीसमात्रपीतमात्रक
प्रत्येतव्यकल्पनागौरवेण प्रतीतिवाधे रूपाऽऽदेस्तु तन्मात्रगतपालिकाद्वयाऽऽरधनीलपीतकपाले तदापत्तिः, नीलकपालिका
स्वाऽऽपत्तेः। तदिदमाहुःसंमतिटीकाकुन:-"नच चित्रपटाऽऽदाबऽवच्छिन्नतदवच्छेदेन तदुत्पत्तेरिकृत्वात,अस्तु वातया नीलाऽऽदौ
पास्तशुक्लाउदिविशेषरूपमात्रं तदुपनम्नान्यथानुपपस्याऽस्तीत्यनीबेतररूपाटेरेव विरोधित्वमिति चेत् । नानीबाऽऽदो नीखेत
भ्युपगन्तव्यम, कय चित्ररूपः पट इति प्रतिभासाभावप्रसक्तेररूपाऽऽदिप्रतिबन्धकतयैवोपपत्तौ तत्र नीबाऽऽदिहेतुतायां मा- रिति, एकाधिकरण्यावचित्रशुक्माऽऽद्यवयवावच्छेदः,एवं कथनाजावान्नानारूपवदवयवाऽऽरब्धे चित्ररूपस्यैव प्रामाणिकत्वाद् श्चित्समुदाय्यतिरिक्तचित्रमिति, तत्र शुक्लाऽऽद्यग्रहे चित्राग्रह. व्याप्यवृत्तेरवच्छेदकायोगाननितराऽऽदौ नीलाऽऽदेः प्रतिबन्धक
प्रसक्तिरित्येव तात्पर्यमा किश्चिच्छुक्मावयवावच्छेदेनाऽपिचक्षुःवेविनिगमाचा यदि च-स्वाऽऽश्रयसंबन्धेन नीनं प्रति स्वव्यापक- सनिकषेण चित्रोपनम्नःस्यात;अथ चित्रत्वाहे परम्परयाऽवयवसमवायेन नीमरूपं हेतुरुपेयते,नीलपीताऽऽद्यारन्धस्थले च स्वाऽऽ- गतनीलेतररूपपीतेतररूपाऽऽदिमश्वग्रहो हेतुः,अतएव ध्यणुकचि. श्रयसबन्धेन नीलरूपस्य पीतकपालेऽपि संभवेन व्यभिचारात चतुषान गृह्यत इत्याचार्यासन चचित्रत्वनिष्ठविषयतया चित्र
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org