________________
( १३७३ ) अभिधानराजेन्द्रः ।
जंबूदीव
जंबूदीव
। तं
जयंते, अपराजिए । "बुद्दीवर
मा ! चचारि द्वारा पचचा से जहा विजये, बेजयंते दुषां त्रयोदशखानि एक बाल वास्तु श्रीजिनमचार्द्धाङ्गुलं गणिमाश्रममणी क्षेत्रविचारसूत्रवृत्यादी न विवक्षिता नापिते। तत्र योजनराशी पविशतिसहस्रैर्गु खिते सप्तकोटीशतानि नवतिकोटयः षट्पञ्चाशलकाः पश्चसप्ततिसहस्राणि नयन्ति तथा कोष
-
भंते!” इत्यादि । जम्बूद्वीपस्य समिति प्राग्वत् । नदन्त ! द्वीपस्य कति द्वाराणि प्रक्षप्तानि ? । जगवानाह - गौतम ! सरकार द्वारा तथा विजयम् वैजय तम, जयन्तम्, अपराजितं वा । जी० ३ प्रति० । ( द्वारप्रविविशेषषण्यताऽपि 'दार' शब्दे विलोकनीया )
संप्रति जम्बुद्वीपमध्यवर्तिपदार्थानां संग्रह गाथामाहखंगा? जोयण श्वासा३, पव्त्रय कूडाएय तित्य६ सेढी ओ७ । जिप सलिलाओ, १० अपिए होइ संगढ़णी || १ || संप्रवाक्यस्य संशित्वेन दुर्योधन्वाद सूत्रदेव प्रश्नोतर स्याविति
जंबूदीचे पं जंते ! दीने जरटुप्पमाणमेचेहिं संकेहि केयह संगधिपखं पाते हैं। गोयमा ! मस गणिं पाते।
जम्बूद्वीपो महन्त ! डीपो मरतप्रमाणं पट्कनाधिकषि शतियोजनाधिपयोजना देव भाषा परिमाणं येषां तानि तथा एवंविधैः खण्डैः शकलैरित्येवंरूपेण खण्डगाणतेन खण्डसंख्यया कियाम् प्रज्ञप्तः ? । भगवानाद-गौतम ! नवत्यधिकं खण्डशतं खकगणितेन प्रकृप्तः । कोऽर्थः ?, भरतप्रमाणैः खराः नवत्यधिकशतसंक्या के मिलितः संपूर्णः प्रमाणो भवति ।
'द्वारसूत्रम्
अथ योजनेति जंबूदी णं भंते! दीवे केवश्यं जोगणिएवं पत्ते ।। गोषमा ! " सचैव य कोसिया, उमासहस्साई | चउरणई च सहस्सा, सयं दिवकुं च गणियथयं " ।। १ ।।
जम्बूद्वीपो भवन्ती किया योजननितेन समचतुरस्त्रयोजनप्रमाणखएकः ः सर्व संख्यया प्रज्ञप्तः । भगवानाह - गौतम !
कोरियान एवोऽवधारणे व उत्तरत्र संख्यासमुच यार्थः । नयतीति नवतिकोपधिकानि इति व्याधेयं प्रस्ता वात् । अन्यथा कोटिशततो द्वितीयस्थाने सत्सु लक्षादिस्थामेषु नवदशकरूपा न ते गणितविरोधा षट्पञ्चाशच्छतसहस्राणि लक्षाणीत्यर्थः । चतुर्नवर्ति च सहसाथै पञ्चाशदधिकं योजनमित्येताय यमाणः जम्बूद्वीपस्य गणितपदं केष मित्यर्थः सूत्रे च योजन संख्यायाः प्रक्रान्तत्वात् योजनावधिरेव संख्या निर्दिष्टा, अन्यत्र तु भगवतीवादी गा
"
अमेगं पणरस, धणुस्सया तह य धणि पारस । चि अंगुलाई, जंबुद्दीवरस गणियपया ॥ १ ॥ " इति । इयं च व्यविषपायगुलियो अपरितस् मणिपतिनाथ जम्बूद्वीपपरिधिलिड सहस्रद्विशतसप्तविंशतियोजनादिको जम्बूद्वीपस्य विनस्थ करूपस्य पाईन चतुर्थोशन पञ्चविंशतिसहस्ररूपेण गुथितो जम्बूद्वीपगणितमिति । तथादि-जम्पपरिधिस्तिस्रो लक्काः, षोमश सहस्राणि, हे शते सप्तविंशत्यधिके योजनानां तथा गयूम अविशत्यधिकं शतं ध ३४४
Jain Education International
गुणिले जातं पञ्चसप्ततिसहस्राणि गव्यूतानाम् एषां च योजनानयनार्थे चतुर्भिर्भागे हृते बन्धान्यष्टादश सहस्राणि सप्त-शतानि पञ्चाशदधिकामि योजनानाम् अस्य सहस्त्रादिके पूर्वराशौ प्रकिसे जातानि ए३ सहस्वाणि ७ शतानि ५० अधिकानि कोट्यादिका संख्या तु सर्वत्र तथैव तथा ध नुपामहाविंशं शतं पञ्चविंशतिसहस्रैरायते जाता शशि [लका धनुषा ३२०००००, अष्टभिश्च धनुयोजन म बति ततो योजनामयनार्थमभिः सह प्रेमनार योजनशतानि, अस्मिँश्च पूर्वराशौ प्रक्षिप्ते जातानि ९४ सहस्राणि शतं पञ्चाशदधिकमादिशतिसरायन्ते जातानि त्रीणि लक्षाणि पञ्चविंशतिसहस्वाधिकानि
गुलमपि पञ्चविंशतिसद सैरभ्यस्यते, जातान्यगुलामां पालानां दशसह नाणि पञ्चशताधिकानि तेषु पूर्वोकालराशी प्रसेिषु जा तोऽङ्गनराशित्रीणि लङ्काणि सप्तत्रिंशत्सहस्राणि पश्चाशदधिकानि एषां धनुरानयनाथ षष्पवत्या भागे हृते लब्धानि धनुषां पञ्चविंशतानि पञ्चदशाधिका शेष प टिरानि अस्य धनुरारोप्य तानयनाथ भागे वेलम्मे धनुष पर शतानि पञ्चदशाधिकानि, सर्वाग्रेण जातमिदं योजनानां सप्तकोटिशतानि नवतिकोट्यधिकानि षट्पञ्चाशलकाः चतुर्णवतिसहस्रासितमेकं पञ्चाशदधिकं तथा न्यूतमेकं धनुषां पञ्चदश शतानि पञ्चदशाधिकानि अगुलाबां षष्टिरिति । गतं योजनद्वारम् । जं० ६ बक० ।
अथ वर्षाणि
जम्बूद
भंते! कति बासा पाता ? गोपमा ! सत्तवासा । तं जहा-जरहे, एखए, देमवर, हेराए, हरिवासे, रम्मगवासे, महाविदेदे ।
भरतमैरायतं देवत् हिरण्यवत् हरिवश्यक मा विदेदः । जं० ६ वक्ष० ज्यो० । स्था० (महाविदेह क्षेत्र विभागी करणे तु दश वर्षाणि )
अथ पर्वतद्वारम
जंबूदीवे णं भंते! दीवे केवइया वासरा पचया पा चा? केवच्या मंदरा पन्या, केवया चित्ता, केवडया विचिता केवया जयगपन्या, केव्हया चागपव्यया, केवइया बक्खारा, केवइया दीहवेढा, केवइया वट्टवेया पाता । गोयमा ! जंबुद्दीवे दीवे व वासहरपव्वया एगे मंदर मे चिकू, एमे विचित्त, दो जयगपन्या, दो कंपन्या, बी वाया बोलीमंदीहवेवा, चत्तारि बट्टा, एवामेव मपुव्वावरणं जंबुद्दीव दीवे पुष्टि उत्तरा पव्वयस्या जयंतीति मक्खायं ति ।
For Private & Personal Use Only
www.jainelibrary.org