________________
(१३७२) अभिधानराजेन्द्रः ।
जंबूदीव
भगवाना-मामन्त्रणप्रभवम् तेन हे गौतम । श्रयं यत्र वयं वसामः । अ नेन समय क्षेत्र बहिर्वर्तिनाम संख्येवानां जम्बूदीपानां व्यवच्छेदः। जम्बूद्वीपो नाम द्वीपः । कथंजुत इत्याह-सर्वद्वीपानां धातकी
मादीनां सर्वसमुद्रादादीनां सर्वात्मना साम सत्येन असफलतियेलांकमध्यवर्ती सर्वान्तर एम सर्वाभ्यन्तरकः, स्वार्थे कः प्रत्ययः । अभ्यन्तरमात्रं धातकीलएकोऽपि पुष्करची पापेाऽस्ति अतः सर्वशन्दोपादानमिति । मन जम्बूद्वीपस्यास्थानमुक तथा सर्वेभ्योऽपि समुद्देभ्यः कुलको लघुः । तथाहि सर्वलवयादयः समुद्रा धातकीरमादया द्वीपा जम्बूपादारभ्य द्विगुणद्विगुि कम्मायामपरिधयः ततः समुपायं मघुरिति । दीर्घत्वं प्राकृतत्वात् । भनेन सामान्यतः प्रमाणमभिहितं विशेबस्त्वायामादिगतं प्रमाणमप्रे वक्ष्यति । अत्र विशेषतः प्रमाणमचसरप्रासमपि वा प्रवृत्तिरिति तथा तपस्या खासंखानसंखितःतेक्षेन पापदि को मायापरिवृत भवति, न घृतपक्त इति तैलविशेषणं, तस्येव यत्संस्थानं तेन संस्थितः। अत्र तैलादित्वाकारस्य द्वित्वम् । तथा वृतो रथचक्रयासावसंचिता रचस्यावयवे समुदायोपचारात् रथाङ्गस्य चक्रवालं मण्डलं तस्येव संस्थानेन संस्थितः । अथवा चक्रवालं मराकलं मण्डलत्वधर्मयोगाचा रथचक्रमपि रथचक्रमासं शेषं प्राग्वत् एवं वृतः पुष्करकर्णिका संस्थानसंस्थितः पुष्करकर्णिका पद्मबीजकोशः, कमलमध्यभाग इति याचत । वृतः परिपूर्ण संस्थानसंस्थितः प्राग्वद पदद्वयं मावनीयम् । एकेनैव चरितार्थकत्वेऽपि नानादेशजविनेयानां क्षयोपशमवैविश्यात्कस्यचित् किचिद बोधकमित्युपमानानात्वम् । अत एव प्रत्युपमापदं योज्यमानत्वात् वृतपदस्य न पौनरुक्त्य शङ्काऽपि । पतेन संस्थानमुक्तम् । अथ सामान्यतः प्रागुक्तं प्रमाणं विशेष निर्वाद-पर्क योजनशतसहस्रप्रमाणानिष्य
योजनमित्यर्थः । श्रावामविकासम हारद्वन्द्वः, तेन क्लीषे एकवद्भावः, आयामविष्कम्भाभ्यामित्यर्थः ॥ अत्राह परः- जम्बूद्ध। पस्य योजनल के प्रमाणमुक्त, तच्च पूर्वपश्चि मयोजगती मूलविष्कम्सकद्वादशद्वादशयोजन त्यधिकं भवति, तथा यथोक्तं मानं विरुध्यत इति न जम्बूद्वीपजगतीविष्कम्जेन सहेच लक्षं पूरणीयं, लवणस मुरूजगतीचिष्कभेन व लवणसमुषलकद्वयम् । एवमन्येष्वपि द्वीपसमुद्रेषु, अन्यथा समुद्रमानात् जगतीमान मनुष्य रतिरिक्तः स्यात् । स हि पञ्चचत्वारिंशमात्रा भिधीयते। अयमेवाशयः श्रीमभयदेवसूरिभिः चतुप पञ्चाशसमे समवाये प्रादुष्कृतोऽस्तीति, तथा त्रीणि योजनशतसहस्राणि शतसहस्राणि योजनाधके
प्रयः कोशा प्राविंशमविशत्यधिकं धनुः खानि चाधिकमित्येतावाद परिण परिधिना प्रकृप्तः । अत्र सप्तविंशमष्टाविंशमित्यादिकाः शब्दाः "अधिकं तस्मिन् सहसतिशदान्ताया" ११५४॥ इति (म) साधकमशत्यधिकमित्यर्थः ।
परिध्यानयनोपायत्ययं पूर्णिकाका"विषयगुण-करणी पट्ट परि होइ
Jain Education International
॥
जंबूदीव बिसंभपायगुणिश्रो परिरश्रो तस्स गणिनपयं ॥ १ ॥ " अत्र व्याख्या-वृत्तस्य वृत्तक्केत्रस्व च यो विष्कम्भो विष्कम्भपरिमाणं तस्य वर्गों विधीयते, बगों नाम-सेनैव राशिना तस्य गुणनं, तथा चतुष्कस्य चतुष्केण गुणने बोडश चतुष्कस्य वर्गः । ततः ( दहगुण ति ) दशभिर्गुणनात्, ततः करणरीतिर्वर्गमूलानयनं, ततो वृत्तस्य परिरयः परिमाणं भवति, तथा तस्य वृत्तस्य परिरयो, विष्कम्भस्य पादेन चतुर्थाशेन गुणितः सन् गणितपदं भवति । जम्बूद्वीपस्य विष्कस्नो व्यासः, स्थापना बधा - १००००० तद्वर्गः तद्गुखो वर्ग इति वचनाशकं लक्षण गुण्यते, जातम् - १००००००००००, स च दशगुणः क्रियते, शून्यानि ११, तदनु करणीति वर्गमूल मानयितं । तथाहि
" विषमात्पदतस्त्वत्या, वर्गस्थानमुच्यते न मूलेन । द्विगुणेन लभ्यं विनिवेशयेद् व्यकम् ॥ १ ॥ राग संशोध्य द्विगुणीत पूर्वम् । उत्सार्य ततो विभजे-च्छेषं विगुणीकृतं च नयेत् " ॥ २ ॥ इत्यनेन करणेनानीते वर्गमूले जातोऽपस्तनः दराशि:- ६३२४४७ । अत्र सप्तकरूपान्त्योऽन द्विगुणीकृत इति तद्वर्जशेषं सर्वमप्यर्क क्रियते, वग्धं योजनानि ३१६ २२७ वेदराशिव सप्तकेऽपि दिगुणीकृते जातः ६३२४५४ उपर शेषांशाः ४०४४७१, एते च योजनस्थानीवा इति कोशानयनार्थ चतुर्गुणा जाता. १२३७००४ - दराशिना भागे लब्धं कोशाः ३, शेषम ४०५३२ धनुरानवनाय द्विसहस्रगुणं जातम् ०१०४४०००, बेदराशिना भागे लब्धानि धनूंषि १२८, शेषम ८१००० पष्पवत्यगुलमानधनुषोऽगुलानयनाथै पवतिगुणं जातम् ८६२६२४८, बेदेन भागे लब्धम
लानि१२, शेष ४०७२४६, राशि: लापयनाथ 5गुणीक्रियते जाता अष्टकाः चतुर्दशसहस्राणि शतानि द्विनवत्यधिकानि ८१४६६२ बेदराशिः, स एकलब्धमेकमर्धालम् । अत्र व्याख्यातो विशेषप्रतिपचिरिति न्यायात् यवादिकयानीयते। तथाहि मिति अ भिर्गुपबन्ते जाताः ३२५८७६८ वेदः स एव लब्धाः यवाः ५, ततोऽप्यष्टगुणने यूकादयः स्युः तत्र यूका १, एतत् सर्वमप्यर्द्धाझुलस्य किञ्चिद्विशेषाधिकत्वकथनेन सूत्रकारेणापि सामान्यतः संगृहीतमिति बोध्यम् । गणितपदं तत्करणं च सोदाहरणमप्रे भावमिष्यते इति । जं० १ चक्क० जी० ।
अथाकारभावप्रत्ययतारविषयक निकुमाद
सेना बहराम जगईए सम्बभ समता संपरिक्खिते ।
( से खं पाए ति ) सोऽनन्तरोहितायामविष्कम्भपरिकेपपरिमाणो जम्बुद्वीपः, समिति पूर्ववत्, एकया एकसया भद्वितो यया, वज्रमय्या बज्ररत्नात्मिकया, जगत्या जम्बूद्वीपप्रकाररू पया द्वीपसमुद्रसीमाकारिण्या महानगरप्राकारकरूपया, सर्वतो दिक्षु समन्तादिक संपरिचिप्तः सम्यग् वेष्टितः । प्राकृतत्वाद्दीर्घत्वं वज्रशब्दस्य | जं० १ ० जी० भ० ( जगतीप्रतियद्धविशेषवक्तव्यता तु 'जगई' शब्देऽत्रैव भागेऽग्रे दर्शयिष्यते) संप्रति जम्पस्यापणार्थमाह
दीवस णं ते! दीवस का दारा पत्ता । गो
For Private & Personal Use Only
www.jainelibrary.org