________________
(१७) अभिधानराजेन्द्रः।
गक्खत्त
गक्खत्त
तदा चमसो योगः, युगे साहोरात्राणामष्टादश शतानि त्रिं- त्रीणि षट्पट्याधिकानि रात्रिंदिवशतानि उपादाय अतिक्रम्य, शधिकानिएकैकस्मिश्चाहोरात्रे मुहताशित्ततोऽटादशानां | पुनरपि ससूर्यस्तस्मिन्नेव देशे ताहशेमैवान्येन नक्षत्रेण सह योगं शतानां त्रिंशदधिकानां त्रिंशता गुणने प्रषति यथोक्ता मुह- युनक्ति, न तु तेनैव । कुतः, इति चेत् । उच्यते-इह चन्नी नक्षत्रतैसंख्या, यथोकमुहर्त संख्याऽतिक्रमे च तारशेनैव नक्केण सह मासेनकेनाष्टाविंशतिनक्षत्राणि ले। सूर्यस्तु त्रिभिरेषाहोरात्रयोगः चन्मसस्तस्मिन्नेव देशे,न तु तेन नकत्रेण, अन्यस्मिन्बा शतः षट्पष्टयाधिकैः त्रीणि चाहोरात्रशतानि षट्पष्ट्यधिकानि देशे इति। (ता जेणमित्यादि) सूत्रमतरार्थमधिकृत्य एकः सूर्यसंवत्सरः। ततोन्यैखिभिरहोरात्रशतैः घट्दष्ट्यधिकै. सुगमम् । भावना तु प्रागेव कृता, नवरं युगदयकालं पत्रिंश- रन्यानि द्वितीयान्याविंशतिनक्षत्राणि परिभुते तदनन्तरं नूय.
कृतानि पश्चधिकानि अहोरात्राणाम्, एकैकस्मिश्चाहोरात्रे स्तान्येव प्रथमान्यष्टाविंशतिनकत्राणि तावत्याऽहोरात्रसक्यया विशन्मुहर्ना इति षट्त्रिंशच्चतानां षष्टयधिकानां त्रिंशता गु- क्रमेण युनक्ति । ततः षट्पष्टयधिकरात्रिदिवशतत्रयातिक्रमेण बने यथोक्ता मुहूर्त संख्या भवति । तदेवं ताशेन तेन वा | सूर्यस्य तस्मिन्नेव देशे तारशेनवापरेण नक्षत्रेण सह योगः, नकत्रेण सहान्यस्मिन् तस्मिन् वा देशे चन्मसो योगेका- न तु तेनैव । (ता जेणं इत्यादि ) इदं सूत्रमकरार्थमधिकृत्य लप्रमाणमुक्तम।
सुगमम, भावना च प्रागेव कृता। (ताजेणमित्यादि) 'ता' इति संप्रति सूर्यविषये तदाह
पूर्ववत् । अद्य विवक्रिते दिने येन नकरण सह सूर्यो यस्मिन् ता जेणं भज्ज णक्खत्तेण सूरे जोयं जोएति जंसि देसं
देशे योगं युनक्ति, स इमानि अष्टादश रात्रिंदिवशतानि त्रिंशद
धिकानि उपादायातिक्रम्य,पुनरपि तस्मिन्नेव देशेऽन्येनैव ताहसि, से इमाई तिरीण गवट्ठाई राईदियसताई उवाति
शेन नक्षत्रेण सहयोग युनक्ति,न तु तेनैव । कस्मात्, इति चेत् । णावेत्ता पुणरवि से सूरिए अमेणं सारिसएणं चेव उच्यते-रह रात्रिदिवानामष्टादशशतानि त्रिंशदधिकानि युगे णवत्तणं जोयं जोएति संसि देसंसि । ता जेणं अज्ज भवन्ति । तत्र सूर्यो विवक्तितदिनादारभ्य तस्मिन्नेव देशे तदैव एक्खत्तेणं सूरे जोयं जोएति जंसि देसंसि, से गं इमाई
दिने तेनैव नक्षत्रेण सह योगमागच्छति । तृतीये संवत्सरे युगे
व सूर्यवर्षाणि पश; ततस्तृतीये पचमे वा सूर्यसंवत्सरे सूर्यः सत्तदुवतीसं राइंदियसताई जवातिणावेत्ता पुणरवि से सूरे
तेनैव नकत्रेण तस्मिन्नेव काले योगमादत्ते, न तु युगातेणं चेत्रणखत्तणं जोयं जोएति तंसि देसंसि । ता जेणं | तिक्रमे षष्ठे वर्षे इति । "ता जेणं" इत्यादि सुगम, नवरं षअज एक्वत्तेणं सूर जोयं जोएति सि देसंसि,सेणं इमाई| दत्रिंशकात्रिंदिवशतानि पश्यधिकानि युगवये भवन्ति,युगद्वये अट्ठारस तीसाईराइंशदयसताई उपातिणावेसा पुणरवि सरे
च दश मर्यवर्षाणि । ततो युगद्वयातिक्रमे एकादशे वर्षे सूर्यस्य
तेनैव नक्षत्रेण सह तस्मिमेव देशे योग उपपद्यत इति । इह जअमेणं तारिसरणं चेव एक्खतेणं जोगं नोएति तसि दे
मद्वीपे चन्द्रमसौदी सूर्यो,एकैकस्य चन्द्रमसोनियो ग्रहासंसि । ता मेण अज्ज पक्वतेयां सूरे जोयं जोपति जंसि |
विका परिवार इति भुत्वा कश्चिदेयमपि मग्यत-यथा निनदसंसि, ते णं इमाई छत्तीसं सहाई राईदियसयाई - कालं मण्डसेषु चन्याऽऽदीनांगतिः,मित्रकालं च तेषांनकत्राऽऽ- . वातिणावेचा पुणरवि से सूरे तेणं चेव णवत्तेणं जोयं दिभिः सह योग इति । ततस्तदाशकाऽपनोदार्थमाह-(ता जया मोएति तंसि देसंसि । ता जया णं इमे चंदे गतिसमावस्मए
णमित्यादि)'ता' इति पूर्ववत् । यदा यस्मिन् काले, अयं प्रत्य
तत उपसभ्यमानो जरतक्षेत्रे प्रकाशयन् विवक्तितश्चन्डः, बिषजवति, तता ण इतरे वि चंदे गतिसमावठाए जबति,
क्कितेमपमले इति गम्यते। गतिसमापनो गतियुक्तो भवति, तदा जता णं इतरे वि चंदे गतिसमावएणए भवति, तताएं इमे तस्मिन् काले इतरोऽपि ऐरावत केत्र प्रकाशयन् तस्मिन्नेव विववि चंदे गतिसमावसए नवति । ता जया णं इमे सारए ग-|
किते मएमसे मतिसमापनो भवति। एवं शेषायपि सूत्राणि भा. तिममावएणे नवति, तया णं इयरे विसरिए गतिसमावसे |
बनीयानि । नवरम (एवं गहे वि, एवं जानते बित्ति) एवमुक्तन
प्रकारेण आहेऽपि द्वावालापको बक्तव्यो, नक्षत्रेऽपि च । तद्यथाभवति, जता णं इतरे मूरिए गतिसमावएणे भवति,तया |
"ता जया णं श्मे गहे गइसामावो नवद, तयाणं इतरे विगहे इमे वि मूरिए गतिसमावो नवति । एवं गहे वि, णक्वते गइसमावसे भवर, ता जया णं इतेरे गहे गसमावो प्रवक, वि । ता जताणं इमे चंदे जुत्ते जोगेणं जवति, तताणं इतरे तया ण इमे विगहे गसमावसे भवह । " एवं नक्तरेऽपि विचंदे जुत्ते जोगेण नवति, जया एं इयरे चंदे जुने जोगेणं |
बाच्यमा"ता जया णं श्मे चंदे जुत्ते जोगणं" इत्यादि सुगम,
नवरं ( दुहतो वित्ति) उभयतोऽपि दक्तिोसरयोः, पूर्वपभवति, तताएं इमेवि चंदे जुत्ते जोगेणं नवति । एवं मरे नि,
च्छिमयोर्वा । सू० प्र०१. पाहु० २१ पाहु. । (संवत्सरान्ते. गहे वि, णक्खत्ते वि।सया विणं चंदा जुत्ता जोएहिं, सता वि पुनकत्रचन्मयोगः 'संवच्छर' शब्दे वश्यते)(संवत्सरेषु चन्छः पसरा जुत्ता जोगहि, सया विगहा जुत्ता जोगडिं, सया
केन नक्कणाऽऽवृति योजयतीति 'माउट्टि' शब्दे द्वितीयविणक्वत्ता जुत्ता जोगेटिं। मुहतो वि णं चंदा जुत्ता
भागे ३३ पृष्ठे उक्तम ) (अर्द्धमासे केन नक्षत्रेण सन्चार
वरतीति 'चंदमंडल' शब्दे तृतीयभागे १०८१ पृष्ठे उकम) मोगेहि, दुतो विणं सूरा जुत्ता जोगहि, मुहतो वि एं
(२७) नक्षत्राणां संस्थानानिगद्दा जुत्ता जोगेडिं, पुहतो वि णं णक्खसा जुत्ता जोगेहिं । "ता जेणं" इत्यादि । 'ता' इति पूर्ववत् । अद्य विवक्षिते दिने |
ा ता कहं ते णवत्तसंठिती आहिता ति पदेजा। ता एते. येन नकत्रेण सह सूर्यो बस्मिन् देशे योगं युनक्ति, समानि सिगं अजाबीसाए पाक्रवत्ताणं अभिई सक्खत्ते गो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org