________________
( १७८७) निधानराजेन्द्रः ।
एक्खन्त
संच नावामागे मुहुत्तस्स, वावडिभागं न सतष्ट्ठिधा बेत्ता वावचुिलियाजागे उवातिणावेता पुणरवि से चंदे अणं सरिसएवं चेत्र एक्खत्तेणं नोयं जोएति अंसि देसंसि ता नेणं अन् एक्सचेां चंदे जो जोएनि जंसि देसंसि, सेणं इमाई सोलस श्रद्वतीसं मुडुतसताई अणापं च वात्रट्ठिभागे मुहुत्तस्स, वावहिनागं च मत्तद्विधा छत्ता पर डिचुलियाजागे उवांतिणावेत्ता पुरवि से चंदे तेणं चेन क्सणं जो जोएति असि देसि ता [जे] एक्से चंदे जो जोपति जंसि देसंसि, सेणं इमाई चप्पां मुहुत्त सदस्साई, एब य मुडुतसताई उचातिल बेचा पुरावे से चंदे असेणं तारिसएवं वेब णक्खत्ते जोयं जोएति तंसि देसंसि । ता जेणं प्रज्ज लक्खणं चंदे जोयं जोएति जंसि देसंसि, सेयं इमे एगं मुडुचसय सदस्सं अारति चेव मुडुचसवाई उपाधिणावेता पुरवि से चंदे तेणं चेत्र एक्खचेणं जोयं जोपति सि सि सि ।
" ता जेणं अक्खणं" इत्यादि । 'ता' इति पूर्वषत् । येन नक्कत्रेण सह चन्द्रो अद्य विवक्तेि दिने योगं युनक्ति करोति यस्मिन् देशे स चन्द्र णमिति वाक्यालङ्कारे मानि यमाणानिवाशान्येको शाम्पेकोनविंशत्यधिकानि एकस्य च मुहूर्तस्य चतुर्विंशतिज्ञाच ष्टिभागान्, एकं च द्वाषष्टिभागं सप्तषष्टिधा विश्वा द्वाषष्टिचूविकाभागानुपादाय त्या मतिक्रम्येत्यर्थः पुनरपि स च न्द्रोऽन्येन द्वितीयेन सदृशनाम्ना नक्कत्रेण योगं युनक्ति प्रन्यस्मिन् देशे । श्यमत्र भावना-छह चन्द्रसूर्यनक्षत्राणां मध्ये नत्राणि सर्वशीघ्राणि, तेभ्यो मन्दगतयः सूर्याः, तेभ्योऽपि मन्दगतयश्चन्द्रमसः । ( एतच्चाप्रे स्वयमेत्र प्रपञ्चायिष्यते) पद्मचाशन्नक्षत्राणि प्रतिनियतापान्तरानदेशानि चक्रवालम मलतथा यवस्थितानि सदैवैकरूपतया परिभ्रमन्ति । तत्र फिल युगस्यादावभिजिता नत्रेण सह योगमधिगच्छति Ali, स च योगमुपागतः सन् शनैः शनैः पञ्चादषष्वष्कसे तस्य नक्षत्रेोऽतीव मन्दगतित्वाद ततो नवानां मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विंशतिज्ञापष्टिनामानाम, एकस्य व द्वाषष्टिभागस्य षट्षष्टिसष्टम गानामतिक्रमे पुरतः अ घणेन सद् योगमायाति । ततस्ततःञ्चन्योऽपि शनैः पश्चादव ध्यमानता मुनेन सह योग समाप्य पुरतो धनिष्ठया सह योगमुपागच्छति । एवं स्वं स्वं कालमपेक्ष्य
रविनः सद्योमस्ताचम्यो बाचदुपादानक्षत्रयोगपर्यन्तः । एतावता च कालेनाष्टौ मुहूर्तशतानि, एकस्य च मुहूर्तस्य चतुर्विंशतिद्वषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य पट्टिभाव तथाहि पत्राणि पञ्चत्वारिंशन् महतोमीति पद पञ्चचत्वारिंशतान् जाते द्वे शते सप्तत्यधिके २७० । पटू च नक्कत्राणि प
दश मुहूर्त्तनीति भूयः पट पञ्चदशनिर्गुण्यन्ते, जाता नपतिः पञ्च विशम्मुतानीति पञ्चदशाते जातानि चत्वारि शतानि पञ्चाशदधिकानि ४५०।
Jain Education International
माक्खत्त
अभिजितनी एकस्यस्य चतुर्विंशतिच विभागाः, एकस्य व द्वाषष्टिनागस्य षट्षष्टिः सप्तषष्टिजागा इति भवति सर्वेषामेकत्र मोलने यथो का मुख्या एप एतावा नू नक्षत्रमासः । ततस्तदनन्तरं यदभिचित्रमतिक्रान्तं तद्परेण द्वितीयेनाभिजिता न स नयां 55 विका योगमुपागच्छति, ततः परमपरेण द्वितीयाशविंशतिसंबन्धिमा श्रवणेन सद्योगमनुते, एवं पूर्ववत् तावद्वाच्यं यावदुत्तराषाडा. नन्तरं यः प्रथमेवमेताम सहयोगं बाति । ततः प्रागुक्रमेण भवादिभिः एवं सकलकालमपि ततो विवक्षिते दिने यस्मिन् देशे येन नकुत्रेण सद् योगमगम चन्द्रमाः सबथोक मुद्संक्याऽतिक्रमे भूयस्तादृशेनैवापरेण नक्षत्रेण सह अन्यस्मिन् देशे योगमा से न तेनेवादि तस्मिमेव देश इति । तथा (ता जेणमित्यादि) अथ विवाह दिने येन नकत्रेण सह योगं युनक्ति यस्मिन् यस्मिन् देशे चन्द्रमाः, स इमानि माणसंश्याको मुनानि मष्टाधिकानिएकोनपञ्चाशतं द्वापट्टिभागान् मुर्त्तस्य, एकं च द्वाषष्टिभागं सप्तषष्टिधा छिया तस्य सत्कान् पञ्चषष्टिपूर्तिकामायानुपादायातिकाय पुनरपि सस्तेनैव सहयोगं युनक्ति, परमन्यस्मिन् देशे, न तु तस्मिन्नेव । कुतः, इति चेत् । उच्यते-इह भूयस्तस्मिन्नेव देशे तेनैव नकुत्रेण सह योगः, युगद्वयकालातिक्रमे तथा केवल वेदसा ज्योतिश्चक्रगतेरुपलब्धेः । जम्बूद्वीपे च पाषाणि ततो विि
3
39
सति तत श्रारभ्य षट्पञ्चाशतत्रातिक्रमेण तेन नक्कत्रेण सह योगमा पचास शातिक्रम प्राक्काहानि मुहूर्त्त संख्यया तत उत्तम सोलस अडतीस मुदुसया इत्यादि । तदेवं तादृशेन तेन वा नक्षत्रेण सह अन्यस्मिन् देशे बाबा कालेन भूयोऽपि योग उपजायते तावान् विशेष उक्तः । संप्रति तस्मिन्नेव देशे तादृशेन तेन वा नक्षत्रेण सह भूयोऽपि थेगो बायता कालेन भवति तान्तं काल- ताजे इत्यादि) पहिले दिने येन नक्षत्रेण सह योगं चन्द्रो युनकि पश्मिन् देशे समा इमानि पद्ममाणसंक्यानि सान्या चतुःपञ्चाशन्मुसहस्राणि मुशतान्युपादायातिकाय पुनरपि स चन्द्रोऽन्येन तानेव नक्षत्रेण सह योगं युनकि देगे। मानव युगे विमा क्षत्राणां मध्ये येन नक्कत्रेण सह यस्मिन् देशे यदा चन्द्रमसो योगो जातो, भूयस्तमिव देश तदेव तेनैव सद् योगो विहितगादारभ्य युगे, न तु द्वितीये। कुति त्यते युऽऽदित आरभ्य प्रथमे नत्रमासे याम्येका स्पष्टाविंशतिपाणि समतिक्रामन्ति दितीयेन मासेन,
"
योऽपराणि द्वितीयानि ततो यस्तृतीयेन म्येच प्रथमायाविशतिनाणि चतुर्येन सुस्तावलीयानि । एवं सकलकालं युगे व नक्षत्रमासाः सप्तषष्टिः । सा च सप्तषष्टिसंख्या विषमेति विवचितयुगपरिसमाप्तौ सत्यामन्यस्य युग प्रारम्भे यानि विवहितस्याऽऽदी ि नक्कत्राणि, तेभ्यो ऽपरापयेव द्वितीयानि भोगमायान्ति न तु तान्येच युगद्वये चतुखितं प्रयति । सा तुमच्या समेति द्वितीययुगपरि समाप्ती पाप महान समाप्तिमुपयान्ति ततोच. तिहार तीचे मत दे
For Private & Personal Use Only
www.jainelibrary.org