________________
जंबू
जंबू - जम्बू-स्त्री० | 'जम' अदने, कू-नि० वुक् । वृक्काविशेषे वाचण "ऊगारंता जंबू । " एतद्वृत्तिः- जम्बुः स्त्रीलिङ्गवृत्तिर्वनस्पतिविशेषः । अनु० । प्रज्ञा० । त्रयोदशजिनस्य चैत्यवृक्कों जम्बूः । स्था० १ ० १ ३२ | पृथ्वी परिणामरूपायां (स०८ सम०) जम्बूवृक्काकारायां सर्वरत्नमय्यां सुदर्शनानाम्न्यां शाश्वतायामनावृतदेवावासभूतायां जम्ब्वाम, पतयैवायं जम्बूद्वीपो ऽनिधीयते । निक्षेप:
जम्बूशब्दस्य नामस्थापनाद्रव्यन्नावभेदाश्चतुर्द्धा निकेषः । तत्र नामजम्बूर्यस्य जम्बूरिति नाम, यथा-जम्बूरन्तिम केवली, जम्बाऽनिधानं वा । स्थापनाजम्बूर्या जम्बूरिति स्थापना क्रिय ते । यथा-चित्रलिखितजम्बूवृक्कादि । व्यजम्बूर्द्विधा- श्रागमतो नो श्रागमतश्च । श्रागमतस्तदर्थज्ञातानुपयुक्ती, नोश्रागमतो इशरीर भव्यशरीरोभयव्यतिरिक्तभेदास्त्रिधा । तत्राऽऽयौ दी सुप्रतीतौ । उनयव्यतिरिक्त द्रव्य जम्बूरपि त्रिधा एकभावकबद्धायुष्काभिमुखनामगोत्रजन्तुभेदात् । तत्रैकभविको नामय एकभवानन्तरं जम्बूत्वेनोत्पत्स्यते ; बद्धायुष्कस्तु येन जम्वायुर्वद्धम; अनिमुखनामगोत्रस्तु यस्य जम्बा नामगोत्रे कर्मणी अन्तर्मुहूर्तानन्तरमुदयमायास्यत इत्ययं त्रिविधोऽपि भाविभावजम्बूकारणत्वाद् द्रव्यजम्बूरिति । जावजम्बूरपि द्विधा - मागमतो, नो श्रागमतश्च । तत्रागमतो ज्ञानोपयुक्तः, नो श्रागमतस्तु जम्बूदुम एव । जम्बूदुमनामगोत्रकर्मणी वेदयनित आह-यथा अभिमुखजम्बूनावस्य जीवस्य अन्य जम्बूत्वम्, " भाविनि नूतवदुपचारः" इति न्यायात् तथाऽऽसन्नपश्चात्कृत जम्बू भावस्याऽपि, नपूर्वकस्तनारः” इति न्यायात् । कथं न द्रव्यजम्बूत्वं निर्दिष्टम ? उच्यतेइदमुपलक्षणं तेन तस्याऽपि द्रव्यनिक्षेप एवान्तर्भावः - तस्य भाविनो बेत्यादि रूग्यलकणस्य सद्भावात् । अत्रानिर्देशकारणं तु श्री उत्तराध्ययनद्रुमपत्रीयाध्ययननियुक्तौ भोजबाहुम्वाजिपादैः बुम निक्केपेऽविवक्षणम्, त सुल्यन्यायावादस्य निक्केपस्येति, प्रस्तुते च नोआगमतो जावजम्ब्वाधिकारः । जं० १ वक्ष० ।
( १३६७ ) अभिधानराजेन्द्रः ।
स्स
"
कहि ते ! उत्तरकुराए कुराए जंबूपेढे णामं पेढे पछत्ते । गोयमा ! नीलवंतस्स वासढरपव्वयस्स दक्खिणेणं मंदरस्स उत्तरेणं मालवंतवक्रखारपव्वयस्स पञ्चच्छिमेणं सार महाई पुरच्छिमिले कूले; एत्थ एणं उत्तरकुराए कुराए जंबूपढे णामं पेढे पत्ते । पंच जोअणसयाई आयामत्रिवखजेणं, पष्परस एकासीयाई जो एसयाई किंचित्रि
साहियाइ परिक्खेवेां बहुमज्ऊदेमनाए वारस जोलाई वाहणं, तयांतरं च णं मायाए २ पदेसपरिहापीए २ सब्बे णं चरिमपेरंतेसु दो दो गान भाई बाहलेणं सव्वजंबूण्यामए अच्छे से णं एगाए पउमवरबेड़आए एगेण य वणसंडेणं सव्वच समता संपरिक्खित्ते, दुएवं पि ओ तस्स णं जंबपेटस्स चनद्दिति एए चत्तारि तिमोत्राणपरूपगा पत्ता । वमओ० जाव तोरणाई, त
Jain Education International
'जंबूपदस्स बहुमज्झदेसजाए, एत्य णं महिषेदिपत्ता | जो अाई आयामचिकखं जेए, चत्तारि
For Private
जंबू
जोगाई वाढली; तीसे णं मणिपढिए उपि एत्यणं जंबू सुदंसणा पम्पत्ता | ग्रह जोणाई उ उच्चते जो उब्बेहेणं, तीसे णं खंधो दो जोश्र पाई उऊं उच्चतेणं अजोणं त्राह्मणं, तीसे णं साला छ जोअणाई उट्टं उच्चत्तणं बहुमज्झदेसनाए अनुजअलाई आयाम विक्खजेणं साइगाई अट्ट जोणाई सच्चगेणं तसें यमेयारूत्रे वण्णावासे वइरामयमूना रययमुपट्टि त्रिडिमा ० जाव अहि अमण शिव्युडकरी पासाच्या दरिलिज्जा, जंबूर णं सुदंमणाए चउदिसिं चचारि साझा पत्ता । तेसि णं सालाएं बहुमज्जदे सजाए एत्थ णं सिकायत पणत्ते, कोमं आयामेणं अद्धको सं विकखंभेणं देणं कोमं न उच्च नेणं अगस्तंभमयस
"
विट्टे० जाव दारा पंच घणूसयाई नहं उच्च जात्र मालाओ मणिपेडिया, पंच घणुसंयाई प्रायामविखं
माज्जाई धष्णुमयाई बाइलेणं; तीसे णं मणिपेढि आए उपि देवच्छंदर पंचधणुमयाई आयामवि
साइरेगाई पंचधणूसयाई उ उच्चतेणं जिएपडिमावो यव्वोति । तत्थ णं जे से पुरच्छिमिले सा एत्य णं जरणे पत्ते, कोसं प्रायामेणं, एवमेव वरमित्यसयणिज्जं सेसेसु पासायवसया सीहामणा य सप रिवारा इति, जंबूर णं बारसहिं परमवरवयाहिं सव्वओ समता संपरिक्वित्ता, वेइआणं वण्णओ, जम्बू णं असे ग्रहसरणं जंबूणं तदकुच्चत्ताणं सव्वच समता संपरिवित्ता, तासि णं वाओ, ताओ णं जंबू बहिं पलमवरवेड़याहिं संपरिक्खित्ता, जंबूर णं सुदंसणाए उत्तरपुरच्चि मेणं उत्तरपच्छिमेणं एत्थ णं अनादिअस्स देवस्स चनएदं सामाषिप्रसाइरसीणं चत्तारि जंबूसाहस्सीओ पएलताओ; तीसे पुरच्चिमेां चनएदं अग्गमादेसीणं चत्तारि जम्बू पण्णत्ताओ; "दक्खि पुरच्छि मेणं, दक्खिणं तह अवरदक्खिणं च । सवारसेव य, भवंति जंबूसहरसा३१ आणि आदिवाण पञ्चच्छिभेण सत्तेव होति जंबूआ । सालस साहस्सी, चउद्दिसिं आयरक्ताणं ||२|| " जंबूए गं तिहिं सइएहिं वणसंमेहिं सव्वच समता संपरिक्खित्ता जंबूए ं पुरच्छ्रिमेणं पश्चामं जो गाई पढमं वरणसं प्रोगादित्ता, एत्थ णं भवणे पष्मते, कोसं यायाम, सो चेत्र वा सयणिज्जं च एवं मेसासु वि दिसालु जवणा, जंबूए णं उत्तरपुरच्छिमेणं पढमं वणमं पमासं जोअणाई जग्गाहित्ता, एत्थ णं चत्तारि पुक्खरि
ओ पत्ता । तं जहा पउमा, पउपप्पभा, कुमुदा, कुमु दप्पा | ताओ को आयामेरा, अद्धको बिक्खने, पंचणुसयाई उच्त्रे देणं, तासि एं मज्जे पातायत्र के मंगा
Personal Use Only
www.jainelibrary.org