________________
अंधाधारण
याचारणचारण-पुं० चारणमुनिप्रेदे ये चारित पोषिशेषप्रभावतः समुद्भूतगमनागमनविण्या जङ्घाचारणाः । प्रब० ६७ द्वार ! प्रा० म० । प्रज्ञा प्रति० रा० मं० तावन्तुनिवर्तितपुटक रविकरान् वा निकृत्या जङ्घाभ्यामाकाशेन चरतीति जहाचारणः । अस्य च सातिशयामलकणेन विकृष्टतपसा सर्वदैव तपस्यतो जङ्घाचारणमधिरुपजायते । विशे० पा० जस्धाव्यापारोपकृताधारणाः | सङ्घाचारणाः । ज० २० श० ८ उ० । ( 'चारण' शब्देऽस्मिन्नेव भागे ११७३ पृष्ठे विशेषव्याख्योक्ता )
( १३६६ ) अभिधानराजेन्ऊः |
पापानुसामध्ये १ प्रति या संतारिम- अक्ष्यासंतार्य दिनादिके उदकादी.
Jain Education International
"
आचा० २ भु० ३ श्र० २ उ० ।
जंणाम - पद्माम - त्रि० । यानि नामानि यस्येति यनामा । यदभि धाने, प्रम० १ भा० द्वार । जंत-पत्र न०त्रि-अन् संयमने विशे जी० । “ विजाहरजमल जुगलजतासि " जी० ३ प्रति० रक्का दिपम्प्रे, जै० गा० । उच्चाटनाद्यर्थ कर लेखनप्रकारके, प्रश्न० २ आश्र० द्वार । यन्त्राणि नानाप्रकाराणि । जी०३ प्रति० । प्रशा० तद्यथा-मरधट्टकादि स्था०० प्र० संघा० प्रब० । तिलवन्त्रं प्राणकादि । प्रश्न० २ आभ० द्वार जससंप्रामादिवन्त्राणि । प्रन० २ श्राभ० द्वार । पाषाणक्केपयन्त्रम् । औ० स० [रथेोपकरणविशेषाः
जंपंत- जस्पत्- त्रि० । ब्रुवाणे, प्रश्न० ३ सम्ब० द्वार | सुत्र० । कि० भापके, बहुविलियम जंपा "
औष
लादि । प्रब० ६ द्वार । तन्त्रोक्ते देवाद्यधिष्ठाने, चक्रजदे, पाका पात्र, ज्योतिषकाद्यवज्ञणसाधने, पदार्थदने, सूत्रधारावादी पदार्थ सम्वाद पण साधने पदार्थे, नियन्त्र, पांच० ।
जंऩग - जन्त्रक - न० यन्त्रमिव श्वार्थे कन् । दारुभ्रामकयन्त्रनंदे, वाचo | गन्तबादी, ध० २ अश्रि० । जंतपत्थर बस्तर-पुं० गोफणादि (बन्त्रमुक्त) पाचा प्रन० २ भाभ० द्वार | घरट्टादौ वाच०
वृत्तिः- बहुविधा लीकशतजल्पकानाम् । प्रश्न०३ माश्र० द्वार । पमाथ जल्पमानान० १ ० द्वार पाण-जम्यानन० द्विहस्तप्रमाणे चतुर बेदिकोपशोि गोवदेशसि युम्वनाम्नि वाढने कूटाकारण्ादितायां शि विकायाम्, पुरुषप्रमाणायां स्यन्दमानिकायां च । स्था० ४ ठा० ३ उ० । अनु० । श्रौ० । जं० जी० । ज्ञा० । पर्यङ्कादी, इशा० ६ म० ।
।
तपास पन्त्रपाशक- पु० छूते जवार्थ यन्त्रस्थापिते पाश | फिर मन्त्र०"श्री" | ६२ । १४५ । के, आ० म० प्र० । जंत ।
पण कम्पन्त्रमनकर्मन्न० उपभोगपरिभोगाय सप्तममतस्य कर्मतोऽतिचारेकादशेऽतिबारे
इति सूत्रेणादेशः । जपनशीले, प्रा० २ पाद । जंबव-जाम्बवती श्री कृष्णाश्रमध्याम् ००१० स्त्री० । । श्रा० म० । विशे० । सा च अरिष्टनेमेरन्तिके प्रवज्य संलेखनां कृत्वा दिशानां पश्यति। अन्त० ४ वर्ग स्था० ।
9
प्रकृतीनां वत्पीनरूपं कर्म तत् कर्म तस्मिन् उ० १ अ० | भ० । प्रा० चू० भा० पश्चा० । श्राव० यन्त्रे उदूखलादो पीरुनं धान्यखएरुनं तेन कर्म जीविका पीकनकर्म । (घ) प्रपीडनफर्म शिलोदुम्बलमुशलघरट्टारघट्टकता दिव यः फलादि तस् वीर दलवान साद याद डनम् । दलतैलस्य च कृति-र्यन्त्रमा प्रकीर्तिता " ॥ १ ॥ अत्र यन्त्रशब्दः प्रत्येकं संबध्यत तत्र तिलयन्त्रं तिलपीमनोपकरणम यन्त्र कोल्हुकादि, सर्पपैरएमयन्ते तत्पीनोपकरणे, मादितै प्रतिगृह्यते तद्मतेनं, तस्य कृतिर्विधानम् । श्रत्र दोषस्तु तिला दिवोदा समं चक्रम्" इति । ध० २ अधि० प्र० ।
जंबाल- जम्बाल - पुं० । जम्ब - घञ्-जम्बमानाति श्रादते श्र ला-कः । शैवाले, बाच० । कर्दमे, स्था० ३ ठा० ३ उ० । जरायो जरायुजाला गोमाजाविकमनुष्यादयः । सूत्र० १ ० ७ अ० जननील्याम, दे० ना० ३ वर्ग ।
"
जंबुल
जंतपीक्षण कम्पयन्त्रणमनकर्म न० जंतपण 'श दार्थे, उत्त० १ ० ।
जंतपुरिस - यन्त्र पुरुष - पुं० । बोहमये मन्त्रेण च पुरुषवेशकारके पुतलके, आ० म० प्र० ।
जंतलठ्ठी - यन्त्रयष्टी - स्त्री० ॥ यन्त्रोपयोगिनि लकुटे, दश० ७ श्र० । जंतवाडयचुली - यन्त्रणा (वा) टकचुली-यन्त्र मिक्षुपीनयन्त्र तत्प्रधानः पा (वा) टका यन्त्रपा (वा) टकः, तत्र चुल्ली यन्त्रपा( बा )टकचुद्धी । इक्षुरसपाकाय कृतायां चुल्ल्याम, जी० ३ प्रति० । स्था० ।
3
,
जंतवाहण यन्त्रवानन० पञ्चदशकमदानान्तर्गतमनकर्मणि प्रव० ६ द्वार जंतु-जन्तु-पुं० । जन-तुन् । जायते इति जन्तुः । उ० ३ ० । भः । प्राणिनि सूत्र० १ ० १ ० २ उ० | पं० व० । श्राचा श्रा० म० । विशे० । जीवरूध्ये, उत्त० १३ श्र० ।
जंतुग-जन्तुक न० । वनस्पतिविशेषे, सूत्र० २ भु० २ श्र० । तृणविशेषोत्पन्ने संस्तारके, याचा० २ ० २ श्र० ३ ० । जण योजनां परस्परंगाने, ध० २ अधि० ।
-
66
"
|
जंबु-जम्बु- न० जम्बूफले, “ जम्बु भक्खेमो " श्राव०४४ जम्बूफलादिषु कृष्णो वर्णः । जं० ३ बक्क । प्रज्ञा० । जंबुद्दीय-जम्बूद्वीप-न० जंबूदोव' शब्दार्थे, जं० १ बक्ष० । मंजुल देशीवाना मनाज ना० ३।
For Private & Personal Use Only
www.jainelibrary.org