________________
(१७९०) अभिधानराजेन्दः ।
पक्वत्त
याक्खत्त
सहस्राणि, अर्द्धमपि त्रिंशता गुणयित्वा द्वाज्यां विभज्यते, द्वाषष्टया भागे हते लब्धौ द्वौ, तो त्यक्ती, शेषस्तिष्ठत्येकोनलब्धाः पञ्चदशेति । सू०प्र०१० पादु०१२ पाहु।
पष्टिः ५६ । आगतमेकोनषष्टिापष्टिभागाः, तस्मिन् दिने भ(२४)सायं प्रातनक्षत्रचन्द्रयोगः
मावास्यासु पौर्णमासीषु च नक्षत्राऽऽनयनार्थ प्रागुक्तमेव करता एतेसि उप्पएकाए णक्खत्ताणं किं सता पादो चं- पम् । तत्र ध्रुवराशिः षट्पष्टिमुहर्साः, एकस्य च मुहर्सस्य पञ्च देणं सहिं जोयं जोएति ?। किं सता सायं चंदेण सकिं
द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्यैकः सप्तपष्टिभागः
६६।।तत्र चतुश्चत्वारिंशत्तमा अमावास्या चिम्तजोयं जोएति ? । किं सता दुहओ पविद्वित्ता पविद्वित्ता
यितुमारब्धा, नताश्चतुश्चत्वारिंशता सा मुण्यते, जातानि मुवंदेण सकिं जोयं जोपति। ता एतेसि णं णक्खत्ताणं णो इनामेकोनत्रिंशतानि चतुरुत्तराणि १९०४ । एकस्य च सया पादो चंदेण सकिं जोयं जोएति, यो सया सायं मुहूर्तस्य द्वापष्टिभागानां द्वे शते विंशत्यधिके २२० । एकस्य च
द्वाषष्टिनागस्य चतुश्चत्वारिंशत् सप्तपनिागाः चंदेण सद्धि जोगं जोएति, णो सया दुहश्रो पविहित्ता
तत्र पुन
वसुप्रभृतिकमुत्तराषाढापर्यन्तं चत्वारि शतानि द्विचत्वारिंपविट्टिसा चंदेण सदि जोयं जोएति । णणत्व दोहिं -
शदधिकानि मुहर्तामाम, एकस्य च मुहूर्तस्य षट्चत्याभिईहिं । ता एतोस गं दो अनिईश्रा पायं चिय पायं
रिंशत् द्वापष्टिभागाः ४४२।१६। इत्येवं प्रमाणं शोभ्यते, जा. चिय चोत्तालीसं अमावासं जोएंति, णो चेव णं
तानि मुहूर्तानां चतुर्विंशतिशतानि द्वाषष्टयधिकानि २४६२ । पुषिणमासिणि॥
एकस्य च मुहूर्तस्य चतुःसप्तत्यधिकं शतं द्वापष्ठिनागानाम “ता एतसि णं" इत्यादि । 'ता'शति । तत्र तेषां षट्प- १७४ । ततो.ऽनिजिदादिसकलनक्षत्रमएमसशोधनकमष्टौ शचाशतो नक्षत्राणां मध्ये किं नक्वत्रं यत्सदा प्रातरेव चन्द्रेण तान्येकोनविंशत्यधिकानि, एकस्य च मुहूर्तस्य चतुर्विशति. सार्क योग युनक्ति, किं नक्षत्रं यत्सदा सायं दिवसाघसा- षष्ठिभागाः; एकस्य च द्वापष्टिनागस्य षट्षष्टिः सप्तपठिनानसमये चन्द्रेण सार्क योग युनक्ति', कि तभवत्रं यत्सदा गाः १९ । २४ । ६६ । इत्येवंप्रमाणं यावत्संजवं शोविधा प्रातः सायं च समये,प्रविश्य प्रविश्य चन्छेण सा योग
धनीयम् । तत्र त्रिगुणमपि शुद्धिमासादयतीति त्रिगुण युनक्ति ? । भगवानाह-"ता एतेसिणं" इत्यादि । ततेषां कृत्वा शोध्यते, स्थिताः पश्चात् पद मुहूर्त्ताः, एकस्य च मुषट्पञ्चाशतो नक्षत्राणां मध्ये न किमपि तनवत्रमस्ति, यत् ।
हर्तस्य सप्तत्रिंशद् द्वाषष्टिनागाः, पकस्य च द्वाषष्टिभागस्य सदा प्रातरेव चन्ऽण सार्द्ध योगं युनक्ति, नापि तनकत्रमस्ति
सप्तचत्वारिंशत्सप्तपष्ट्रिजागाः ६ । ३७ । ४७ ।आगतं चतुलवायत्मदा सायं समये चन्द्रेण सार्क योगं युनक्ति, नापि तदस्ति रिंशत्तमाममावास्यामन्निजिनकत्र, षट्सु मुहर्सेषु सप्तमस्य च नकत्र यत्सदा द्विधा प्रातः सायं समये च, प्रविश्य प्रविश्य मुहर्तस्य सप्तविंशति हापष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य चन्हेण सा योग युनक्ति। कि सर्वथा?, नेत्याह-"Ms
सप्तचत्वारिंशति सप्तषष्टिभागेषु गतेषु परिसमापयति । पत्थ" इत्यादि । नेति प्रतिषेधे, अन्यत्र द्वान्यामभिजिभ्या
(१५) संप्रत्यमावास्यापौर्णमासीप्रक्रमादेव तत्प्ररूपणां मवसेयः । कस्मात !, इत्याद-"ता पतसिण" इत्यादि। 'ता'
चिकीर्षुरिदमाहइति । तत्र तेषां षट्पञ्चाशतो नत्राणां मध्ये, पते अनन्तरोदिते
तत्य खलु इमाओ चावट्ठि पुलिमासिणीम्रो बावष्टि द्वे अभिजिती, अजिजिनको युगे युगे प्रातरेव प्रातरेव चतुश्चत्वारिंशत्तमाममावास्यां चखेण सह योगमुपगम्य युतः
अमावासाम्रो पत्ताभो । ता एतेसि णं पंचएई संवपरिसमापयतः, नो चैव पौर्णमासीम् । अथ कथमेतदव
छराणं पढमं पुषिणमासिणिं चंदे कंसि देसंसि जोएति ? सीयते-यथा युगे युगे चतुश्चत्वारिंशत्तमाममावास्यां सदैव ता जंसि गं देसंसि चंदे चरिमं वावडिं पुछिमाप्रातः समये अभिजिनक्षत्रं चन्केण सा योगमुपागम्य परि-| सिणिं जोएति, ता एतेणं पुरिणमासिणिहाणातो मंगलं समापयतीति ? । उच्यते-पूर्वाऽऽचार्योपदार्शतकरणवशात् ।
चनब्बीसेणं सतेणं वेत्ता बत्तीसं जागे नवातिणावेत्ता, तथाहि-तिथ्यानयनार्थ तावत्करणमिदम"तिहिरासिमेव वाब-हीभइए सेसमेगसट्टिगुणं ।
एत्य एं से चंदे पढमं पुरिणमासिणि जोएति । ता बाबही विभत्ते, सेसा अंसा तिहिसमती" ॥१॥
एतेसि णं पंचएहं संवच्छराणं दोच्चं पुलिमासिणि चंदे अस्या प्रकरगमनिका- युगमध्ये चन्द्रमासा अतिक्रास्ता,ते | कंसि देमंसि जोएति । ता सिणं देसंसि चंदे पढमं पुतिथेरानयनाथै त्रिंशता गुण्यन्ते, गुणयित्वा च तस्य राशे
लिमासिणिं जोएति,ता एतेणं पुस्लिमासिणिणातो मंझझं भगो द्वापरया हियते, ते च भागे यदवतिष्ठते, तस्मिन्मेकपापा गुणयित्वा द्वाषटया विभक्ते ये मंशा उदरन्ति, सा वि
चनबीसेणं सतेयं छेत्ता दुबत्तीस नागे नवातिणावेत्ता, बक्तिते दिने विवक्तितिथिपरिसमाप्तिः । ततश्चतुश्चत्वारिंश
एत्थ से चंदे दोचं पुम्मिासिणि जोएति । ता एतसि समायाममावास्थायां चिन्तामानायां त्रिचत्वारिंशसमासाः, एं पंचएहं संबच्छराणं तचं पुएिणमासिणि चंदे कंसि देसंएकं च चन्द्रमासस्य पर्वावाप्यते । ततत्रिचत्वारिंशत् त्रिंशता सि जोएति। ता जसि पं देसंसि चंदे दोचं पुएिणमासिणिं पुण्यन्ते, जातानि द्वादश शतानि नवत्यधिकानि १२९० । तत
जोएति, ता एतेणं पुरिणयासिणिटाणातो मंगलं चननपरितनाः पर्वगताः पञ्चदश प्रक्तिप्यन्ते, जातानि प्रयोदश
वीसणं सतेणं छेत्ता वत्तीसं जागे नबातिणावेत्ता, एत्व शतानि पञ्चोत्तराणि १३.५ । तेषां द्वाषटचा भागो हियते, लब्धा एकविंशतिः, सा त्यज्यते, शेषास्तिष्ठन्ति प्रयः, ते
बच्चं चंदे पुएिणमासिणि जोएति। ता एतेसि पंचण्ड एकषष्टया पुण्यन्ते, जातं इयशीत्याधिकं शतम १०३ । तस्य | संवच्चराण वाससम पुएिणमासाण चद कास दसास
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org