________________
(१७७९) गाक्खत्त अभिधानराजेन्डः।
पाक्खत्त दिला सहस्सा पएणरमुत्तरा सत्सडिजागतीसतिनागाणं | म्भः । सन्ति तानि नकत्राणि, येषां प्रत्येक वे सहने दशोत्तरे सीमाविक्खंभो। तेणं वारस । तं जहा-दो उत्तरापोच्चता
सप्तषधित्रिंशद्भागानां सीमाविष्कम्नः। सन्ति तानि नक्षत्राणि,
येषां प्रत्येकं त्रीणि सहस्राणि पश्चदशोत्तराणि, सप्तपष्टित्रिशन्नाजार दो उत्तरासाटा।
गानां सीमाविष्कम्भः । एवं जगवता सामान्येनोक्ते भगवान् "ता कहते" इत्यादि । 'ता' इति पूर्ववत्। कथं केन प्रकारेण, | गौतमो विशेषावगमनिमित्तं भूयः प्रसयात-"ता पतेसि ". कियत्या विनागसंख्यया इत्यर्थः। भगवन् ! त्वया सीमावि.]
त्यादि । तत्र एतेषां पद्पश्चाशतो नत्राणांमध्ये कतराणि तानि कम्भ आख्यात इति वदेत् ? । भगवानाह-"ता एसि गं" नक्कत्राणि, येषां षट्शतानि त्रिंशानि सप्तषष्टित्रिंशद्भागानां इत्यादि । इहाटाविंशत्या नक्कत्रैः स्वगत्या स्वकालपरिमाणेन
सीमाविष्कम्भः।। (तं चेत्र सञ्चारेयन्वं ति) तदेवानन्तरोक्रमशो यावत् क्षेत्रं बुद्ध्या व्याप्यमानं संभाव्यते, तावदे.
क्तमुक्तप्रकारेणोच्चारयितव्यम् । तद्यथा-"कयरे समुपक्सकमर्कमएमसमुपकलप्यते, पतावत्प्रमाणमेव द्वितीयममा
सा, जेसि सहस्सं पंचोत्तरं सत्चट्ठिभागतीसभागाणं सीमाएडसम, इत्येवंप्रमाण बुद्धिपरिकल्पितमेकं परिपूर्णमएमलम् । विक्खनो । कयरेणक्वत्ता,जेसिंदो सहस्सा दसुसरासत्ताक तस्य मामलस्य "ममसंसयसहस्सेण अहाणपतीए सपदि
भागतीसहभागाणं सीमाविक्वनो" इति । चरमं तु सूत्र छत्ता इस णक्वत्तखेतपरिभागे णक्वत्तविचए पादुडे
साक्कादाह-"कयरे णक्वत्ता" इत्यादि । एतानि त्रीणि सूत्राणि प्रादिप ति बेमि" इति वदयमाणवचनात् अष्टानव
सुगमानि । भगवानाह-"ता एतसि " इत्यादि । तत्र एतेषां तिशताधिकशतसहस्रविनागैर्विनज्यते । किमेवं संख्यानां भा.
षट्पञ्चाशतो नक्कत्राणां मध्ये यानि तानि नतत्राणि,येषां षट्शगानां कल्पते निबन्धमिति चेत ?। उच्यते-इह त्रिविधा. तानि त्रिशानि सप्तपष्टिनागरिंशद्भागानां सीमाविष्कम्भः। ते हे नि नकवाणि। तद्यथा-समक्षेत्राणि, अर्द्धकेत्राणि, व्यर्ध क्षेत्रा- अभिजिसकत्रे । कथमेतदवसीयते, इति चेत् । उच्यते-ह णि च । तत्र यावत्प्रमाणं क्षेत्रमहोरात्रेण गम्यते नक्षत्रैः, ता. पकैकस्याभिजितो नक्कत्रस्य सप्तषष्टिस्वामीकृतस्याहोरात्रगम्ययत्क्षेत्रप्रमाणं चन्द्रण सद योगमुपयान्ति गच्छन्ति, तानि स- स्य केत्रस्य सत्का एकविंशतिर्भागाश्च योगयोग्या, एकैकमक्षेत्राणि । तानि पञ्चदश । तद्यथा-श्रवणो, धनिष्ठा,पूर्वाभा- स्मिंश्च नागे त्रिंशद्भागपरिकल्पनादेकविंशतित्रिंशता गुण्यते,
पदा, रेवती, अश्विनी, कृत्तिका, मृगशिरः, पुष्यः, मघा, जातानि षट् शतानि त्रिंशदधिकानि ६३० तथा तत्र तेषां षट्पपूर्वाफाल्गुनी, हस्तं, चित्रा, अनुराधा, मुझम, पूर्वाषाढा इति । चाशतो नकषाणां मध्ये यानि तानि नकवाणि, येषां प्रत्येक तथा यानि अहोरात्रप्रमितस्य केत्रस्याई च चन्छेण सह यो- पञ्चात्तरं सहनं सप्तपधित्रिंशद्भागानां सीमाविष्कम्भः । तागमश्नुवते, तान्यर्द्धकेत्राणि, तानि च षट् । तद्यथा-शतभिषक, नि द्वादश । तद्यथा-वे शतभिषजी (जाव दो जेठामो सि)या. भरणी, माझी, आश्लेषा, स्वातिज्येष्ठति । तथा द्वितीयमद्धे बच्चन्दकरणादेवं कष्टव्यम्-"दो भरणीनो, दो अदाओ,दो भ. यस्य तद् द्वाद, साईमित्यर्थः । यमर्धाधिक क्षेत्रमहोरात्र- स्सेसामो, दो साईओ, दो जेट्ठामो" इति। तथादि-एतेषां द्वा. प्रमितं चन्द्रेण योगयोम्यं येषां तानि यईकेत्राणि । तान्यपि दशानामपि नक्षत्राणां प्रत्येकं सप्तषष्टिस्त्र एमीकृतस्याहोरात्रगषट् । तद्यथा-उत्तराभारूपदा, उत्तराफाल्गुनी, उत्तराषाढा, रो- म्यस्य केत्रस्य सत्काः सास्त्रियस्त्रिशद्भागाश्चन्द्रयोगयोग्याः, हिणी, पुनर्वसु, विशाखा चेति । तत्र सीमापरिमाणचिन्ताया. ततस्त्रयस्त्रिंशत त्रिशता गुण्यते, जातानि नवशतानि नवत्यधिमहोरात्रः सप्तषष्टिनागीक्रियते, ति समवेत्राणां क्षेत्र प्रत्येक कानि अर्कस्यापि च त्रिंशता गुणयित्वा द्वाभ्यां भागेहते सप्तषष्टिभागाः परिकल्प्यन्ते । अत्राणां त्रयस्त्रिंशद:च स्व. लग्धाः पञ्चदश १५, सर्वसंख्यया जातं पञ्चोत्तरं सहस्रम दत्राणां शतमेकम; च अभिजिनकत्रस्यैकविंशतिसप्तषष्टि- १००५ तथा तन तेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नागाः। समवेत्राणि च नक्षत्राणि पञ्चदशेति सप्तषष्टिः पञ्चदश- नक्कत्राणि, येषां रे सहस्र दशोत्सरे सप्तषष्टिभात्रिशद्भागानां निर्गुण्यते, जातं सहस्रं पञ्चोत्तरम् १.०५ । मकेत्राणि सीमाविष्कम्नः । तानि त्रिंशत् । तद्यथा-द्वौ श्रवण (जाव दो पमिति । ततः सार्दा त्रयस्त्रिंशत्पम्भिर्गुप्यते, जाते वे शते एको- पुम्वासाढा इति) यावच्छब्दादेवं पाठो फष्टव्यः-"दो धणिट्ठा, सरे ५०१ । दबद्ध केत्राण्यपि षट् । ततः शतमेकम: च पनि- दो पुवाभवया, दो रेवई, दो अस्सिणी, दो कत्तिया, दो मि. स्ताव्यते, जातानि षट् शतानि व्युत्तराणि ६०३। अभिजिन्नक- गसिरा, दो पुस्सा, दो मघा, दो पुब्वाफग्गुणीो , दो दस्था, दो त्रस्य एकविंशतिः, सर्वसंख्यया जाताम्यवादश शतानि त्रिंशद. चित्ता,दो अणुराहा, दो मूला, दोपुवासादा" इति । तथाहिधिकानि १७३०। पतावद्भागपरिमाणमेकममएकलम, पताबद्- एतानि नक्कत्राणि समक्षेत्राणि । तत एतेषां सप्तपाष्टखएकीकृमागमेव द्वितीयमिति त्रिंशदधिकान्यष्टादशशतानि द्वाच्यांग. तस्याहोरात्रगम्यस्य त्रस्य सत्काः परिपूर्णाः सप्तपष्टिभागा: पयन्ते, जातानि षट्त्रिंशतानि षष्टचधिकामि ३६६. ।
प्रत्योकं चन्द्रयोगयोम्याः। तेन सप्तपष्टिस्त्रिंशता गुएयते, आते द्वे पकैकस्मिनहोरात्रे किन त्रिंशन्मुदूर्ता इति प्रत्येकमेतेषु पथ्य- सहस्र दशोत्तरे इति २०१०॥ तथा तत्र तेषां षट्पञ्चाशतो नक्कया. धिकषत्रिंशतसंख्येषु भागेषु त्रिंशद्भागकल्पनायां त्रिंशता णा मध्ये यानि तानि नक्षत्राणि, येषां प्रस्येकं त्रीणि सहस्राणि गुण्यन्ते,जातमेकं शतसहस्रमानवतिशतानि । १०४८००। तत पञ्चदशोत्तराणि सप्तपष्टित्रिंशद्भागानां सीमाविष्कम्भः। तानि इत्थं मएमलस्य जागान् परिकल्प्य भगवान् प्रतिवचनं ददाति- द्वादश। तद्यथा-वे उत्तरे प्रोष्ठपदे (जाच दो उत्तरासादा इति) "ना" इति । तत्र पतेषां षट्पञ्चाशतो नक्षत्राणां मध्ये, म
यावच्चन्दकरणादेवं द्रष्टव्यम्-"दो रोहिणी, दो पुणश्वस. दो म्तीति निपातत्वादावाद्वा स्तः, ते नक्षत्रे, ययोः प्रत्येक घट उत्तराफग्गुणी, दो विसाहा, दो उत्तरासाहा" इति। एतानि हि शतानि धिशानि त्रिंशदधिकानि,सप्तवष्टित्रिंशद्भागानां सीमावि- नकत्राणि बाकेत्राणि । ततः सप्तषष्टिसएडीकृतस्यादोरात्रगकम्भः सीमापरिमाणम् । तथाऽस्तीति सन्ति तानि नकत्राणि, म्यस्य केवस्य सत्काबनायोगयोग्या भागाः, शतमेकमःच से प्रत्येकंपशोचरं सहवं सप्तपचित्रिंशदभायानां सौमाविक- प्रत्येकमवमन्तब्यावर शतं त्रिशा गुण्यते. जातानि त्रीणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org