________________
(१७६८) गावखत्त प्रन्निधानराजेन्द्रः।
नाक्खत्त ते छ । तं जहा-सतजिसया १,जरणी, श्रदा ,। (पमदं ति) प्रमर्दश्चमेण स्पृश्यमानता, तक्षणं योग अस्सेमा ४, साती ए, जेठा ६ । सत्यं णं जे ते णक्खत्ता |
योजयन्ति, प्रात्मनश्चरण साई कदाचिद्, न तु तमेव सदैवे.
ति । उक्तं च-"पुणवसु रोहिणि चित्ता. मह जेट्टऽणुराह जनयंभागा दिवसक्खेत्ता पणयालीसनिमुहत्ता पमत्ता ।
कत्तिय विसाहा । चंदस्स उभयजोगी" इति । यानि च तेणं छ । तं जहा-उत्तरजदया १,रोहिणी, पुणव्य.
दक्षिणोत्तरयोगीनि, तानि प्रमर्दयोगीन्यपि कदाचिद्भवसू३, उत्तराफग्गुणी ४, बिसाहा ५, उत्तरासादा ६। न्ति, यतो लोकश्रीटीकाकृतोक्तम्-एतानि नक्षत्राण्युन्जययोगीनि
चन्मस्य दक्षिणेनोत्तरेण च युज्यन्ते, कथश्विधन्छेण नेदम"ता कहते" इत्यादि । 'ता' इति पूर्ववत्, कथं केन प्रकारेण भगवन् ! स्वया एवंलागानि वक्ष्यमाणप्रकारभागानि मक
प्युपयान्तीति । एतत्फलं चेदम-"एतेषामुत्तरगाः, ग्रहाः मुनिपाणि श्राख्यातानि इति भगवान् वदेत । एवमुक्त प्रगबानाह
क्षाय चन्द्रमा नितराम।" इति । स्था० १० ठा० । "ता पपसिणं" इत्यादि ।'ता' इति पूर्ववत् । पतेषामधि
(१६) कति नक्कत्राणि कति भागानि पूर्णिमामाभ्यामशतेन कत्राणां मध्येऽस्तीति सन्ति तानि नक्षत्राणि, यानि पूर्व
ता कहं ते जोगस्सादी माहिता ति वदेज्जा? ता अभिई, भागानि-दिवसस्य पूर्वभागश्चन्छयोगस्याऽऽदिमधिकृत्य विद्य- सवणो खलु उचे णक्खत्ता पच्छंभागा समक्खेत्ता सातिसे येषां तानि पूर्वनागानि, समक्षेत्राणि-समं पूर्ण केत्रमहोरात्र
रेगउणतालीसमुहुत्ता तं पढमताए सायं चंदेण सदि प्रतीतं चन्द्रयोगमधिकृत्यास्ति येषां तानि समवेत्राणि ; प्रत पच त्रिंशन्मदर्तानि प्राप्तानि। तथा सन्ति तानि नक्षत्राणि, यानि
जोगं जोति । ततो पच्छा अवरं सातिरेगं दिवसं । पश्चाद्भागानि-दिवसस्य पश्चात्तनो भागः चन्मयोगमधिकृत्य एवं खलु अभिई, सवणो दुवे णक्खत्ता एगं राति एगं विद्यते येषां तानि पश्चाद्भागानि, समक्केत्राणि त्रिशमुहर्रानि च सातिरेगं दिवसं चंदेण समि जोगं जोएंति, जोगं जोप्रशतानि । तथा सन्ति तानि नक्षत्राणि, यानि नक्तंभागानि
इत्ता जोगं अणुपरियदृति, जोगं श्रापरियट्टित्ता सायं चंदं नक्तं रात्री चन्द्रयोगस्याऽदिमधिकृत्य भागोऽवकाशो येषां
पणिहाणं समति, समतित्ता धणि खलु एक्खत्ते तानि । तथा अपात्राणीति-अपगतम यस्य तदपार्शम, अमात्रमित्यर्थः । अपार्शममात्र केत्रमहोरात्रप्रतीतं येषां च.
पच्छंभागे समक्खत्वे तीसतिमुहुत्ते तप्पदमताए सायं योगस्याऽऽदिमधिकृत्य ताग्यपाकेत्राणि । मत एवं पश्चरश चंदेण सकि जोगं जोएति । ततो पच्छा प्रवरं दिवसं एवं मुहर्तानि-पञ्चदश चन्मयोगमधिकृत्य मुद्रा विद्यन्ते येषां
खल्ल धणिहाणखत्ते पगंराति एगं च दिवसं चंदेण सचि तानि । तथा सन्ति तानिनवत्राणि,यानि नक्षत्राणि उभयनागा
जोगं जोएति, जोगं जोइत्ता जोगं भापरियट्टति, जोगं नि उन्नयं दिवसं रात्रिः,तस्य जयस्य-दिवसस्य,रात्रेश्चेत्यर्थः । बन्द्रयोगस्याऽऽविमधिकृत्य नागो येषां तानि । तथा धम्क्षेत्राणि
अपरियट्टित्ता सायं चंदं सतजिसता समप्पेति । ता द्वितीयमई यस्य तत सई, साईमित्यर्थः। स साईमहो. सतजिसता खनु णक्खत्ते णतंजागे अवकृखेत्ते तप्पढमताए रात्रप्रमितं के येषां तानि तथा। अत एव पञ्चचत्वारिंशन्- सागं चंदेण सदि जोगं जोएति, णो लजति अवरं दिवसं । महानि प्राप्तानि । एवं सामाम्येनोक्ते विशेषावबोधनार्थ
एवं खलु सतभिसता एक्खत्ते एगं रातिं चंदेण सकि भगवान् गौतमः पृच्छति-"ता पतेसि "श्त्यादि सुगमम् । नगवान् प्रतिवचनमाह-"ता एतेसिणं" इत्यादि । 'ता'
जोगं जोएति, जोगं जोइत्ता अाएपरियट्टति, अणुपरिइति पूर्ववत् । पतेषामष्टाविंशतेनंकवाणां मध्ये यानि नका.
यद्वित्ता पातो चंदं पुव्वाणं पोट्टचयाणं समप्पेति, ता पुन्चा णि पूर्वभागानि समक्षेत्राणि त्रिशन्मुहूर्तानि प्रकलानि, तानि पोहवता खलु णक्खत्ते पुन्नागे समक्खेत्ते तीसतिमुत्ते षट् । तपथा-"पुग्धभइवया" इत्यादि । (एतकानन्तरे एव प्रा- तप्पदमताए पातो चंदेण सकिं जोगं जोएति, पच्छा अ. भृतप्राभृने योगस्याऽऽदी चिन्त्यमाने भावयिष्यते)। तथा तत्र तेषामष्टाविशतेनक्कत्राणां मध्ये यानि नक्षत्राणि पश्चाद्भागा.
वरं राई। एवं खलु पुच्चा पोहवता णक्खत्ते एगं च दिवसं नि समवेत्राणि त्रिंशन्मुहूर्तानि प्राप्तानि । तानि दश । तच.
एगं च रातिं चंदेण सकिं जोगं जोपति, जोगं जोश्त्ता था-"अलिई" इत्यादि । तथा तत्र तेषामधाविंशते कत्राणां अणुपरियति, जोगं अपरियट्टित्ता पातो चंदं उत्तराणं मध्ये यानि नक्षत्राणि नक्तंनागानि अपार्डकेत्राणि पश्चदश पोहवताणं समप्पेति । उत्तरपोट्टवता खलु एक्वते पणमुहर्तानि प्रकलानि । तानि षट् । तद्यथा-" सयनिसया" -
यालीसतिमुहुत्ते तप्पढमताए पातो चंदेण सदि जोगं त्यादि । तथा तत्र तेषामष्टाविंशते तत्राणां मध्ये यानि नकपाण्युभयभागानि वध क्षेत्राणि पश्चचत्वारिंशन्मुहूर्तानि । ता.
जोएति, अवरं च रातिं, ततो पच्छा प्रवरं दिवसं । एवं नि षट् । तद् यथा-" उत्तरभवया" इत्यादि । ५० प्र.
खल उत्तरापोढवताणक्खत्ते दो दिवसे, एगं च राति चं१० पाहु. ३ पाहु । स्था। मं० । सू०प्र०।
देण सादि जोगं जोएति, जोगं जोइचा जोगं भापरिय. (१५) प्रमर्दयोगीनि नक्षत्राणि
दृति,जोगं अपरियट्टित्ता सायं चंदं रेवतीणं समप्पेति । ता भट्ट णवत्ता एं चंदेण सकिं पमई जोगं जोइति । रेवती खलु णखत्ते पच्चंभागे समक्खेत्ते जहा धाणिहा० नहा-कत्तिया, रोहिणी, पुणवस, महा, चित्ता, विसाहा। जाव सायं चंदं अस्तिषीणं समप्पति । जरणी खल णअणुराहा, जिहा।
क्खचे पसंभागे अवमु० जहा सत्तावीसंता जाव पातो चंद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org